उत्पाद विवरण 1 .
percutaneous कशेरुक (PVP) तथा पर्किनेस काइफोप्लास्टी (PKP) के लिए विभिन्न विविध अतिरिक्त-वार्क पंक्चर पंक्चर पिकटियों का उपयोग किया गया है।
percutaneous कशेरुकप्लास्टी (PVP) अस्थि अर्बुद, अस्थिरोग या आघात के कारण होने वाले एक या अधिक लक्षणमिक कशेरुक भंग के रोगियों के लिए एक उपचार है। PVP मध्ये रोगी मध्ये स्थानीयसंज्ञाहरणस्य अधः भग्नकशेरुके अस्थिबायोप्सी सुई प्रविष्टा भवति; बहुमिथाइलमेथक्रेलेट् (PMMA) इत्यनेन निर्मितं अस्थि-सीमेण्टं सुईद्वारा प्रविष्टं भवति, तदनन्तरं लक्षणानाम् तत्कालं राहतं यथा कठिनता वा नीचपृष्ठवेदना वा एकस्याः PVP प्रक्रियायाः कृते केवलं 2 घण्टानां उपचारसमयस्य आवश्यकता भवति तथा च 2 घण्टानां पश्चात् शय्याविश्रामस्य विश्रामस्य आवश्यकता भवति; प्रत्येकं अस्थि-बायोप्सी-सुईयाः निवेशनार्थं 5-mm त्वचा-चांसस्य माध्यमेन एतत् कर्तुं शक्यते, तस्य गम्भीर-प्रतिकूल-घटनानां न्यून-प्रकोपः भवति, विशेष-पूर्व-शस्त्र-सज्जता-अथवा गहन-प्रवृत्ति-विहीनाः, तथा च एकमात्रं निरपेक्ष-प्रतिबन्धाः अनियंत्रित-संक्रमणं रक्तस्राव-प्रवृत्तिः च, न्यूनतम-आक्रमण-विधिः इति निष्पक्ष-आक्रमण-विधिः इति रूपेण, एतत् अपि च वर्ण-समाप्ति-विधिः भवति, तस्य दरः अपि भवति यत् एतत् अपि च वर्णन-द्वारा अपि भवति तथा 90 वर्षेभ्यः अधिकवयस्कानाम् वृद्धानां रोगिणां चिकित्सां कर्तुं शक्नोति गारण्टीकृतपरिणामेन सह।
percutaneous kypholsty (PKP) वर्तमान समये एकः प्रभावी तथा व्यापकरूपेण प्रयुक्तः उपचारः अस्ति अस्थि-ओपोरोटिक कशेरुक-संपीडन-भङ्गस्य (OVCF) कृते, यत् सामान्यतया स्थानीय-संज्ञाहरणस्य अन्तर्गतं क्रियते तथा च रोगिभिः सुसह्यम् अस्ति ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. . प्रारम्भिक अध्ययनों ने तत्काल वेदना राहत एवं सुधार कार्य सुदायी कार्य, विशेष रूप से वृद्धों में, आशाजनक नैदानिक परिणाम दिखाया गया है। परन्तु अद्यापि अत्यन्तं उच्चसंख्या रोगिणः सन्ति ये शल्यक्रियायाः उत्तर-परिणामेन सन्तुष्टाः न सन्ति । एतेषां रोगिणां तु ते असन्तोषजनकस्य शिकायतां कुर्वन्ति वा तेषां वेदनानिवृत्तिः अथवा अपि दुर्गतिः वेदनायां परिवर्तनं नास्ति, यत् उपचारितकशेरुके निरन्तरं संपीडनं वा पुनरावर्ती भङ्गं वा सूचयितुं शक्नोति। पूर्वाध्ययनेन ज्ञातं यत् तीव्र-ओवीसीएफ-मध्ये इन्ट्रावर्टेब्रल-वैक्यूम-क्लेफिंग् (IVC) असामान्य-घटना नास्ति तथा च निरन्तरं पृष्ठ-वेदनायाः गम्भीर-कशेरुक-पतनस्य च महत्त्वपूर्णं जोखिम-कारकं मन्यते, यत् पीकेपी-पश्चात् असन्तुष्ट-परिणामानां मुख्यकारणं भवितुम् अर्हति
बैलून काइफोप्लास्टी एक न्यूनतम आक्रामक प्रक्रिया है। अस्मिन् अस्थि-पोरलॉसिस्, कर्करोगः, सौम्य-क्षताः वा उत्पन्नाः रोगात्मक-कशेरुक-भङ्गाः अत्र उपचारिताः भवन्ति ।
शल्यचिकित्सकः खोटयन्त्रस्य उपयोगेन भग्नकशेरुके मार्गं करिष्यति। ततः लघुगुब्बारेण यन्त्रेण अस्थिमध्ये मार्गदर्शितः भवति ।
एकदा स्थाने, गुब्बारेण शनैः शनैः फुल्लितं भवति यत् ते मन्दं पतितं अस्थिं स्वस्य सामान्यस्थाने उत्थापयितुं शक्नुवन्ति ।
यदा अस्थिः सम्यक् स्थाने भवति तदा शल्यचिकित्सकः विस्फोटं करोति, गुब्बारं च दूरीकरोति । एतेन शून्यता-अथवा गुहा-कशेरुकशरीरस्य अन्तः एव त्यजति ।
अस्थि पुनः पतितुं न निवारणार्थं शून्यं अस्थिरोगस्य सीमेण्टेन पूरितं भवति ।
एकदा सेट् कृत्वा, सीमेण्टः कशेरुकशरीरस्य अन्तः एकं ढालं निर्माति यत् अस्थि स्थिरं करोति । अस्थि पूर्णतया सुरक्षितं कर्तुं कदाचित् प्रक्रिया कशेरुकशरीरस्य उभयतः प्रक्रिया क्रियते ।
एकः लघुतरः शल्यक्रियाकालः; प्रक्रिया प्रायः प्रतिमेरुदण्डस्तरं प्रायः अर्धघण्टां यावत् भवति ।
काइफोप्लास्टी प्रक्रिया प्रायः स्थानीयसंज्ञाहरणं कृत्वा कर्तुं शक्यते । परन्तु केचन रोगिणः, मेरुदण्डस्य (s) सामान्यस्वास्थ्यस्य, तीव्रतायाश्च आधारेण सामान्यसंज्ञाहरणस्य आवश्यकतां जनयितुं शक्नुवन्ति ।
रोगिणः शल्यक्रियायाः अनन्तरं शीघ्रमेव स्वस्य सामान्यक्रियाकलापं प्रति गन्तुं च समर्थाः भवन्ति ।
काइफोप्लास्टी एक एम्बुलेटरी सर्जरी सेण्टर (ASC), अस्पताल, या आउटरोगी स्पाइन सर्जरी सेण्टर में किया जा सकता है।
अधिकांशः रोगिणः तस्मिन् एव दिने गृहं निर्वहन्ति यथा तेषां काइफोप्लास्टी प्रक्रियायाः। कतिपय-कारकाणां आधारेण केषाञ्चन रोगिणां कृते रात्रौ चिकित्सालयस्य निवासः अनुशंसितः भवितुम् अर्हति, यथा सह-अस्ति-चिकित्सा-समस्याः (उदा., हृदय-संवहनी-जोखिमाः)
भवतः चिकित्सकः भवन्तं विशिष्टानि शस्त्रक्रिया-उत्तर-निर्देशान् दास्यति, परन्तु सामान्यतया, भवन्तः प्रक्रियायाः अनन्तरं पुनर्प्राप्ति-कक्षे प्रायः एकघण्टां व्यययिष्यन्ति । तत्र, एकः परिचारिका भवतः महत्त्वपूर्णचिह्नानां परिश्रमपूर्वकं निरीक्षणं करोति, यस्मिन् पृष्ठवेदना अपि अन्तर्भवति ।
अधिकांश रोगिणः स्वस्य गुब्बारेण काइफोप्लास्टी प्रक्रियायाः २४ घण्टानां अन्तः एएससी अथवा चिकित्सालयात् निर्वहिताः भवन्ति । भवतः सर्जिकल-अनुवर्तन-नियुक्तौ, भवतः चिकित्सकः भवतः पुनर्प्राप्ति-प्रगति-आकलनं करिष्यति यत् भवान् कतिपयानि कार्याणि (उदा., उत्थापन-) सीमितं भवेत् वा इति निर्धारयितुं शक्नोति यत् भवान् भवतः पुनर्प्राप्ति-प्रगतिम् आकलयिष्यति वा। अनेकाः रोगिणः वेदना, गतिशीलता, दैनिककार्यं कर्तुं क्षमता च इति महत्त्वपूर्णसुधारं प्रतिवेदयन्ति-अतः भवन्तः स्वस्य शारीरिकक्रियाकलापस्तरस्य किमपि समायोजनं कर्तुं आवश्यकतां न अनुभवन्ति।
ब्लॉग 1 .
काइफोप्लास्टी एक न्यूनतम आक्रामक शल्यक्रिया प्रक्रिया है जो कशेरुक संपीडन भंग (VCFS) के उपचार के लिए किया जाता है। अस्मिन् प्रक्रियायां Kypholsty Balloon Guide सुईयाः उपयोगः भवति, यः शल्यक्रियायाः सफलतायां महत्त्वपूर्णां भूमिकां निर्वहति । अस्मिन् लेखे वयं Kypholsty Balloon Guide सुईयाः व्यापकं मार्गदर्शकं प्रदास्यामः, यत्र तेषां शरीररचनाशास्त्रं, संकेताः, तकनीकाः, परिणामाः च सन्ति।
काइफोप्लास्टी गुब्बारा मार्गदर्शक सुई एकं चिकित्सायन्त्रम् अस्ति यस्य उपयोगः काइफोप्लास्टी शल्यक्रियायाः समये कशेरुकशरीरस्य प्रवेशार्थं भवति अत्र तीक्ष्ण अग्रभागः, खोटकाण्डः, हस्तकं च भवति । तीक्ष्ण अग्रभागः कशेरुकशरीरं प्रविष्टुं निर्मितः अस्ति, तथा च खोखले शाफ्टस्य उपयोगः काइफोप्लास्टी-गुब्बारेण इष्टस्थाने मार्गदर्शनार्थं भवति हस्तेन शल्यचिकित्सकः प्रक्रियाकाले सुईयाः गतिं गभीरतां च नियन्त्रयितुं शक्नोति ।
एकस्मिन् काइफोप्लास्टी-गुब्बार-मार्गदर्शक-सूचिकायां चत्वारि मुख्यानि घटकानि सन्ति: तीक्ष्ण-टिप्, होलो-शाफ्टः, हन्डलः, हब च । तीक्ष्ण अग्रभागः सामान्यतया स्टेनलेस इस्पातेन निर्मितः भवति तथा च कशेरुकशरीरं प्रविष्टुं निर्मितः भवति । खोखले दण्डः प्लास्टिकस्य वा धातुस्य वा निर्मितः भवति तथा च काइफोप्लास्टी-गुब्बारेण इष्टस्थाने मार्गदर्शनार्थं उपयुज्यते । हस्तकं प्लास्टिकस्य वा रबरस्य वा निर्मितं भवति तथा च प्रक्रियाकाले सुईयाः गतिं गभीरता च नियन्त्रयितुं उपयुज्यते । केन्द्रं सुई-सिरिन्ज-योः मध्ये संयोजनबिन्दुः अस्ति यत् Kypholspty-गुब्बारेण प्रवाहयितुं उपयुज्यते ।
काइफोप्लास्टी गुब्बार मार्गदर्शक सुईक कशेरुक संपीडन भंग (VCFS) के उपचार में किया जाता है। VCFs एक सामान्य स्थिति हैं जो सामान्यतः अस्थिसौपोरसिस या आघात के कारण होता है। ते तीव्रवेदना, विकृतिं, कार्यस्य हानिः च भवितुम् अर्हन्ति । काइफोप्लास्टी सूचितः भवति येषां रोगिणां कृते रूढिवादीनां चिकित्सायां विफलता अस्ति अथवा गम्भीरवेदना, विकृतिः, कार्यस्य हानिः वा भवति।
काइफोप्लास्टी गुब्बारा गाइड सुईयानां प्रयोगः सामान्यतया काइफोप्लास्टी गुब्बारेण, अस्थिसीमेण्टेन च सह मिलित्वा उपयुज्यते । प्रक्रिया फ्लोरोस्कोपिक मार्गदर्शन के तहत सुई के कशेरुक शरीर में सुई के प्रविष्टि से आरम्भ होती है। एकदा सुई स्थापिता भवति तदा काइफोप्लास्टी गुब्बारेण व्याप्तं भवति, येन कशेरुकशरीरस्य अन्तः शून्यता भवति । ततः अस्थि-सीमेण्टं शून्ये प्रविष्टं भवति, भङ्गं स्थिरं कृत्वा कशेरुकशरीरस्य ऊर्ध्वतां पुनः स्थापयति ।
काइफोप्लास्टी गुब्बारा मार्गदर्शक सुईकाः अनेकसंभाव्यजटिलताभिः सह सम्बद्धाः सन्ति, यत्र रक्तस्रावः, संक्रमणं, तंत्रिकाक्षतिः, सीमेण्टस्य लीकेजः च सन्ति परन्तु समग्रजटिलता-दरः न्यूनः भवति, तथा च प्रक्रियायाः वीसीएफ-चिकित्सायां सुरक्षिता प्रभावी च इति दर्शितम् अस्ति । रोगिणः सामान्यतया काइफोप्लास्टी इत्यस्य अनन्तरं महत्त्वपूर्णं वेदना-राहतं तथा सुधारं च कुर्वन्ति ।
Kypholsty Balloon Guide सुईकानि काइफोप्लास्टी सर्जरी इत्यस्य सफलतायां महत्त्वपूर्णां भूमिकां निर्वहन्ति। तेषां उपयोगः कशेरुकशरीरं प्राप्य काइफोप्लास्टी गुब्बारेण इष्टस्थाने मार्गदर्शनार्थं भवति । Kypholsty VCFs कृते सुरक्षितः प्रभावी च उपचारः अस्ति, यत्र न्यूनजटिलतादराः उत्तमपरिणामाः च सन्ति । यदि भवान् VCF-रोगेण पीडितः अस्ति तर्हि भवतः चिकित्सकेन सह वार्तालापं कुरुत यत् काइफोप्लास्टी भवतः कृते योग्या भवेत् वा इति।