उत्पाद विवरण 1 .
अस्थिषु उद्घाटितानां वा दुर्बलस्थानानां पूरणे सहायतार्थं एषा प्रक्रिया उपयुज्यते । एते शून्याः चोटेन उत्पन्नाः भवितुम् अर्हन्ति । ते रोगेन उत्पन्नाः भवितुम् अर्हन्ति। यदा कश्चन पुटी वा अर्बुदः वा शरीरात् निष्कासितः भवति तदा ते निर्मातुं शक्यन्ते। अस्थि-सीमेण्टः एतान् अन्तरिक्षान् पूरयितुं साहाय्यं कर्तुं शक्नोति येन अस्थि चिकित्सां कर्तुं शक्नोति।
अस्थि-सीमेण्टस्य अनेकाः प्रकाराः सन्ति । तेषां भिन्नाः रचनाः भवितुम् अर्हन्ति । ते प्रायः द्वयोः भागयोः आगच्छन्ति। एकं चूर्णम् । अन्यः द्रव-सक्रियकः अस्ति । एतौ द्वौ भागौ एकत्र मिश्रितौ भवतः पूर्वमेव तेषां इन्जेक्शनस्य पूर्वमेव।
अस्थि-सीमेण्ट-इञ्जेक्शनं स्वयमेव वा अन्यस्य शल्यक्रियायाः भागरूपेण वा कर्तुं शक्यते । एकस्य विशिष्टस्य इन्जेक्शन-प्रक्रियायाः समये भवतः शल्यचिकित्सकः फ्लोरोस्कोप्-नामकं X-रे-यन्त्रस्य उपयोगं करोति, यत् विडियो-चित्रं दर्शयति । शल्यचिकित्सकः अपि आर्थ्रोस्कोप् इत्यस्य उपयोगं कर्तुं शक्नोति । एतत् एकं यन्त्रं लघुकॅमेरायुक्तं यन्त्रं यत् भवतः त्वचाद्वारा प्रविष्टुं शक्यते । शल्यचिकित्सकः भवतः अस्थिस्थं स्थानं चिन्तयितुं एतानि यन्त्राणि उपयुङ्क्ते यत् पूरणीयं भवति ।
शल्यचिकित्सकः भवतः अस्थिमध्ये एकं लघुचैनलं शून्यं प्राप्तुं खनति। अस्य चैनलस्य माध्यमेन 'cannula' इति नामकं कृशं नलं प्रविष्टं भवति । अस्थि-सीमेण्टं निर्मितं भवति, विशाले सिरिन्ज-मध्ये च भारितम् अस्ति । एतत् कन्नल-सङ्गतम् अस्ति । भवतः अस्थिमध्ये अन्तरिक्षे सीमेण्टः प्रविष्टः भवति। शल्यचिकित्सकः निकटतया पश्यति यत् सम्पूर्णं शून्यं पूरितं भवति इति सुनिश्चितं भवति। सीमेण्टः क्रमेण अस्थिस्थः कठोरः भवति। एतत् एकं मचां प्रदाति यत् अस्थि चिकित्सायै उपयोक्तुं शक्नोति।
कालान्तरे सीमेण्टः क्रमेण शरीरेण अवशोष्यते । अस्य स्थाने नूतनानि अस्थिकोशिकानि सन्ति । अस्थि-सीमेण्ट-इञ्जेक्शन-प्रक्रियायाः अनन्तरं, उपचारस्य अस्थि-आश्रय-आश्रित्य च, भवतः चिकित्सायां ढालं वा स्प्लिण्ट् वा धारयितुं आवश्यकता भवेत् ।