उत्पाद विवरण 1 .
बैलून काइफोप्लास्टी एक न्यूनतम आक्रामक प्रक्रिया है। अस्मिन् अस्थि-पोरलॉसिस्, कर्करोगः, सौम्य-क्षताः वा उत्पन्नाः रोगात्मक-कशेरुक-भङ्गाः अत्र उपचारिताः भवन्ति ।
शल्यचिकित्सकः खोटयन्त्रस्य उपयोगेन भग्नकशेरुके मार्गं करिष्यति। ततः लघुगुब्बारेण यन्त्रेण अस्थिमध्ये मार्गदर्शितः भवति ।
एकदा स्थाने, गुब्बारेण शनैः शनैः फुल्लितं भवति यत् ते मन्दं पतितं अस्थिं स्वस्य सामान्यस्थाने उत्थापयितुं शक्नुवन्ति ।
यदा अस्थिः सम्यक् स्थाने भवति तदा शल्यचिकित्सकः विस्फोटं करोति, गुब्बारं च दूरीकरोति । एतेन शून्यता-अथवा गुहा-कशेरुकशरीरस्य अन्तः एव त्यजति ।
अस्थि पुनः पतितुं न निवारणार्थं शून्यं अस्थिरोगस्य सीमेण्टेन पूरितं भवति ।
एकदा सेट् कृत्वा, सीमेण्टः कशेरुकशरीरस्य अन्तः एकं ढालं निर्माति यत् अस्थि स्थिरं करोति । अस्थि पूर्णतया सुरक्षितं कर्तुं कदाचित् प्रक्रिया कशेरुकशरीरस्य उभयतः प्रक्रिया क्रियते ।
एकः लघुतरः शल्यक्रियाकालः; प्रक्रिया प्रायः प्रतिमेरुदण्डस्तरं प्रायः अर्धघण्टां यावत् भवति ।
काइफोप्लास्टी प्रक्रिया प्रायः स्थानीयसंज्ञाहरणं कृत्वा कर्तुं शक्यते । परन्तु केचन रोगिणः, मेरुदण्डस्य (s) सामान्यस्वास्थ्यस्य, तीव्रतायाश्च आधारेण सामान्यसंज्ञाहरणस्य आवश्यकतां जनयितुं शक्नुवन्ति ।
रोगिणः शल्यक्रियायाः अनन्तरं शीघ्रमेव स्वस्य सामान्यक्रियाकलापं प्रति गन्तुं च समर्थाः भवन्ति ।
काइफोप्लास्टी एक एम्बुलेटरी सर्जरी सेण्टर (ASC), अस्पताल, या आउटरोगी स्पाइन सर्जरी सेण्टर में किया जा सकता है।
अधिकांशः रोगिणः तस्मिन् एव दिने गृहं निर्वहन्ति यथा तेषां काइफोप्लास्टी प्रक्रियायाः। कतिपय-कारकाणां आधारेण केषाञ्चन रोगिणां कृते रात्रौ चिकित्सालयस्य निवासः अनुशंसितः भवितुम् अर्हति, यथा सह-अस्ति-चिकित्सा-समस्याः (उदा., हृदय-संवहनी-जोखिमाः)
भवतः चिकित्सकः भवन्तं विशिष्टानि शस्त्रक्रिया-उत्तर-निर्देशान् दास्यति, परन्तु सामान्यतया, भवन्तः प्रक्रियायाः अनन्तरं पुनर्प्राप्ति-कक्षे प्रायः एकघण्टां व्यययिष्यन्ति । तत्र, एकः परिचारिका भवतः महत्त्वपूर्णचिह्नानां परिश्रमपूर्वकं निरीक्षणं करोति, यस्मिन् पृष्ठवेदना अपि अन्तर्भवति ।
अधिकांश रोगिणः स्वस्य गुब्बारेण काइफोप्लास्टी प्रक्रियायाः २४ घण्टानां अन्तः एएससी अथवा चिकित्सालयात् निर्वहिताः भवन्ति । भवतः सर्जिकल-अनुवर्तन-नियुक्तौ, भवतः चिकित्सकः भवतः पुनर्प्राप्ति-प्रगति-आकलनं करिष्यति यत् भवान् कतिपयानि कार्याणि (उदा., उत्थापन-) सीमितं भवेत् वा इति निर्धारयितुं शक्नोति यत् भवान् भवतः पुनर्प्राप्ति-प्रगतिम् आकलयिष्यति वा। अनेकाः रोगिणः वेदना, गतिशीलता, दैनिककार्यं कर्तुं क्षमता च इति महत्त्वपूर्णसुधारं प्रतिवेदयन्ति-अतः भवन्तः स्वस्य शारीरिकक्रियाकलापस्तरस्य किमपि समायोजनं कर्तुं आवश्यकतां न अनुभवन्ति।