आघातयन्त्राणि अस्थिभङ्गस्य, विक्षेपस्य, अन्येषां च आघातकचोटस्य चिकित्सायां प्रयुक्तानि विशेषशल्यसाधनानि सन्ति एते यन्त्राणि शल्यक्रियायाः समये अस्थि, मृदु ऊतक, प्रत्यारोपणस्य सटीकं नियन्त्रणं, हेरफेरं च प्रदातुं निर्मिताः सन्ति ।
आघातयन्त्राणि सामान्यतया उच्चगुणवत्तायुक्तैः, टिकाऊ-सामग्रीभिः निर्मिताः भवन्ति यथा स्टेनलेस-स्टीलः अथवा टाइटेनियमः यथा अधिकतमं सामर्थ्यं तथा च जंग-प्रतिरोधं सुनिश्चितं करोति
आघात-यन्त्राणां उदाहरणानि सन्ति अस्थि-अभ्यासः, रीमरः, आरा, सरौता, संसाधनं, अस्थि-क्लैम्पः, अस्थि-धारणं, न्यूनीकरण-दंशः, अस्थि-प्लेटः, पेचः च, बाह्य-निश्चयकाः च सन्ति
एतेषां साधनानां उपयोगः आर्थोपेडिक-शल्यचिकित्सकैः, आघात-विशेषज्ञैः च भवति येन भग्न-अस्थि-सम्बन्धः, मरम्मत-भङ्गः, आहत-अङ्गानाम् स्थिरीकरणं च भवति
आघात-यन्त्राणां समुचित-उपयोगः आघात-शल्यक्रियायां सफल-परिणामान् प्राप्तुं, जटिलतायाः जोखिमं न्यूनीकर्तुं तथा च इष्टतम-रोगी-पुनर्प्राप्तिः सुनिश्चित्य महत्त्वपूर्णः अस्ति
आघातयन्त्राणि प्रायः उच्चगुणवत्तायुक्तैः स्टेनलेस-स्टील-अथवा टाइटेनियम-मिश्रधातुभिः निर्मिताः भवन्ति येन तेषां स्थायित्वं, जंग-प्रतिरोधः, जैव-सङ्गतिः च सुनिश्चिताः भवन्ति
एतानि पदार्थानि तेषां बलस्य, न्यूनभारस्य, मानवशरीरेण सह संगततायाः च कृते प्राधान्यं ददति । स्टेनलेस स्टील इत्यस्य किफायतीत्वस्य, उत्तमयान्त्रिकगुणानां च कारणेन लोकप्रियः विकल्पः अस्ति, यदा तु टाइटियमः तस्य उत्तमबल-भार-अनुपातस्य जैव-सङ्गतिः च कृते प्राधान्यं प्राप्नोति
केषुचित् आघातयन्त्रेषु तेषां कार्यक्षमतां वर्धयितुं क्षरणं च न्यूनीकर्तुं लेपनं वा पृष्ठीयचिकित्सा अपि भवेत् ।
टाइटेनियम-प्लेटस्य उपयोगः शल्यक्रियायां सामान्यतया अनेकेभ्यः कारणेभ्यः भवति, यत्र:
जैव-सङ्गतिः : टाइटेनियमः एकः जैव-सङ्गत-सामग्री अस्ति, यस्य अर्थः अस्ति यत् प्रतिकूल-प्रतिक्रिया-कारणं भवति अथवा शरीरस्य प्रतिरक्षा-प्रणाल्याः निराकरणं कर्तुं असम्भाव्यम् अस्ति एतेन चिकित्साप्रत्यारोपणानाम् आदर्शसामग्री भवति, यत्र अस्थिप्लेटाः सन्ति ।
बलं स्थायित्वं च : टाइटेनियमः स्वस्य शक्तिं स्थायित्वं च कृत्वा प्रसिद्धः अस्ति, येन चिकित्साप्रत्यारोपणस्य कृते विश्वसनीयः विकल्पः भवति । इदं जंगप्रतिरोधी अपि भवति, यत् प्रत्यारोपणस्य दीर्घायुषः सुनिश्चित्य सहायकं भवति ।
कम घनत्व: टाइटेनियम का कम घनत्व होता है, जिसका अर्थ है कि यह समान बल के साथ अन्य धातुओं की तुलना में यह लघु होता है। एतेन प्रत्यारोपणस्य समग्रभारस्य न्यूनीकरणे साहाय्यं कर्तुं शक्यते, यत् कतिपयेषु शल्यक्रियाप्रक्रियासु लाभप्रदं भवितुम् अर्हति ।
रेडियोपैसिटी: टाइटेनियमः रेडियोपैक् अस्ति, यस्य अर्थः अस्ति यत् एतत् एक्स-रे इत्यादिषु चिकित्साप्रतिबिम्बपरीक्षासु दृश्यते । एतेन वैद्याः चिकित्साप्रक्रियायाः निरीक्षणं कर्तुं शक्नुवन्ति तथा च प्रत्यारोपणं सम्यक् स्थितं भवति इति सुनिश्चितं कर्तुं शक्नुवन्ति ।
अ-तालन-प्लेट-प्रयोगः सामान्यतया तत्र प्रयोज्यते यत्र अस्थि-भङ्गस्य कठोर-निश्चलीकरणम् आवश्यकं नास्ति, तथा च लक्ष्यं भवति यत् चिकित्सा-प्रक्रियायाः समये अस्थि-खण्डानां विस्थापनं निवारयन् अस्थि-पर्यन्तं स्थिरतां प्रदातुं लक्ष्यं भवति
तेषां उपयोगः अपि तत्र प्रसङ्गेषु कर्तुं शक्यते यत्र अस्थिक्षयस्य महत्त्वपूर्णा अस्थिक्षयः वा संवादः वा भवति, यतः अ-लॉकिंग-प्लेटाः अस्थि-चिकित्सायाः समये खण्डान् एकत्र धारयितुं साहाय्यं कर्तुं शक्नुवन्ति ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .
अ-लॉकिंग प्लेट का प्रयोग सामान्यतः आर्थोपेडिक शल्यक्रिया में किया जाता है जैसे भङ्ग निश्चय, अस्थि पुनर्निर्माण, तथा संयुक्त पुनर्निर्माण जैसे।
अस्थि-प्लेटं नाली-शल्यक्रियायां प्रयुक्तं चिकित्सा-यन्त्रम् अस्ति यत् भग्न-अस्थि-निराकरणाय । अस्थिखण्डानां स्थिरसमर्थनं निश्चयं च प्रदातुं कार्यं करोति, येन ते सम्यक् चिकित्सां कर्तुं शक्नुवन्ति ।
अस्थि-प्लेटं अस्थि-पृष्ठे पेच-अथवा अन्य-निश्चय-यन्त्राणां उपयोगेन संलग्नं भवति, ये अस्थि-खण्डान् स्थाने धारयन्ति । प्लेटः स्थिरीकरणसंरचनरूपेण कार्यं करोति, अस्थिखण्डानां अधिकं गतिं न करोति, अस्थिः च किमपि क्षतिं विना चिकित्सां कर्तुं शक्नोति
अस्थि-प्लेटः अस्थितः थालीं प्रति तनावस्य भार-वाहक-भारस्य च स्थानान्तरणेन कार्यं करोति, तथा च ततः परितः ऊतक-पर्यन्तं स्थानान्तरयित्वा कार्यं करोति । एतेन अस्थिः तनावस्य अधः नमनं वा भङ्गं वा निवारयितुं साहाय्यं करोति, येन मन्दं वा सम्यक् अस्थिचिकित्सां वा निवारयितुं शक्यते । एकदा अस्थि चिकित्सा कृता, तदा आवश्यकतानुसारं थाली, पेचः च निष्कासयितुं शक्यन्ते ।