किमपि प्रश्नं अस्ति वा ?       +86-18112515727        song@आर्थोपेडिक-चीन डॉट कॉम
भवान् अत्र अस्ति: गृहम्‌ » उत्पादाः » बाह्य फिक्सेटर » Shanz Screw

उत्पाद श्रेणी

शान्ज पेंच

    अयं वर्गः रिक्तः अस्ति ।

बाह्यनिश्चयः किम् ?

बाह्यनिरोधः भङ्गस्य स्थिरीकरणस्य अथवा कङ्कालविकृतीनां सम्यक्करणस्य एकः विधिः अस्ति यत् शरीरात् बहिः स्थितानां धातुप्रत्यारोपणानाम् उपयोगेन भवति, ये शरीरात् बहिः स्थिताः भवन्ति, पिनैः वा तारैः वा अस्थियां लंगरिताः भवन्ति


अस्मिन् भङ्गस्य वा विकृतिस्य वा उभयतः अस्थिमध्ये धातुपिनानि, पेचकानि, ताराः वा स्थापयित्वा ततः शरीरात् बहिः धातुपट्टिकायाः ​​वा फ्रेमस्य वा संयोजनं भवतिअस्थिं संरेखयितुं, यथा यथा चिकित्सां करोति तथा तथा स्थाने धारयितुं पिनः वा ताराः वा समायोजितुं शक्यन्ते ।


अङ्गदीर्घीकरणाय, संक्रमणस्य अथवा असंयोगस्य चिकित्सायाम्, अस्थिविकृतीनां संशोधनाय च बाह्यनिर्धारणस्य उपयोगः कर्तुं शक्यते ।


प्रायः तेषु प्रकरणेषु अस्य उपयोगः भवति यत्र प्लेट्, पेच इत्यादीनां पारम्परिकाः आन्तरिकनिरोधविधयः सम्भवाः वा समुचिताः वा न भवेयुः

बाह्यस्थिरीकरणकर्तारः के प्रकाराः सन्ति ?

बाह्यस्थिरीकरणकर्तृणां अनेकाः प्रकाराः सन्ति, यथा-


  1. एकपक्षीयः स्थिरकाः : एतेषां उपयोगः बाहुपादयोः भङ्गस्य स्थिरीकरणाय वा विकृतीनां सम्यक्करणाय वा भवति ।अङ्गस्य एकस्मिन् पार्श्वे अस्थिमध्ये प्रविष्टौ पिनौ वा तारौ वा बाह्यचतुष्कोणेन सह सम्बद्धौ भवतः ।

  2. वृत्ताकाराः : एतेषां उपयोगः जटिलभङ्गस्य, अङ्गदीर्घतायाः विसंगतिस्य, अस्थिसंक्रमणस्य च चिकित्सायां भवति ।तेषु बहुविधवलयः भवति ये स्ट्रट्-द्वारा सम्बद्धाः भवन्ति, ये तार-पिन-प्रयोगेन अस्थि-सङ्गताः भवन्ति ।

  3. संकरनिश्चितकर्तारः : एते एकपक्षीयस्य वृत्ताकारस्य च संयोजनम् अस्ति ।तेषां उपयोगेन जटिलभङ्गानाम् अस्थिविकृतीनां च चिकित्सा कर्तुं शक्यते ।

  4. इलिजारोव फिक्सेटर्स् : एते एकः प्रकारः वृत्ताकारः फिक्सेटरः अस्ति यः अस्थिस्य सुरक्षिततायै पतले तारानाम् अथवा पिनस्य उपयोगं करोति ।प्रायः जटिलभङ्गस्य, अङ्गदीर्घतायाः विसंगतिस्य, अस्थिसंक्रमणस्य च चिकित्सायां तेषां उपयोगः भवति ।

  5. हेक्सापोड् फिक्सेटर्स् : एते एकः प्रकारः वृत्ताकारः फिक्सेटरः अस्ति यः सङ्गणकसॉफ्टवेयरस्य उपयोगेन फ्रेमं समायोजयितुं अस्थिस्य स्थितिं सम्यक् करोति ।प्रायः जटिलभङ्गानाम् अस्थिविकृतीनां च चिकित्सायां तेषां उपयोगः भवति ।


प्रयुक्तस्य बाह्यस्य स्थिरीकरणस्य प्रकारः चिकित्सा क्रियमाणायाः विशिष्टायाः स्थितिः, शल्यचिकित्सकस्य प्राधान्यं च निर्भरं भवति ।

बाह्य-निश्चयकं कियत्कालं यावत् धारयितव्यम् ?

रोगी बाह्य-निश्चयकं धारयितुं कियत्कालं यावत् आवश्यकं भवति, तत् अनेकेषु कारकेषु निर्भरं भवति, यथा चिकित्सा क्रियमाणस्य चोटस्य प्रकारः, चोटस्य तीव्रता, चिकित्सायाः गतिः च


केषुचित् सन्दर्भेषु फिक्सेटरं कतिपयान् मासान् यावत् धारयितुं शक्यते, अन्येषु सन्दर्भेषु कतिपयेषु सप्ताहेषु एव तत् निष्कासयितुं शक्यते ।


भवतः विशिष्टस्थितेः आधारेण भवतः चिकित्सायाः प्रगतेः च आधारेण भवतः चिकित्सकः भवतः कियत्कालं यावत् फिक्सेटरं धारयितुं आवश्यकं भविष्यति इति उत्तमं अनुमानं दातुं शक्नोति

बाह्यः स्थिरकः चलितुं शक्नोति वा ?

बाह्य-निश्चयकेन सह गमनं सम्भवति, स्थिरकस्य स्थानं, चोटस्य तीव्रता च अवलम्ब्य ।


परन्तु स्थिरीकरणेन सह गमनस्य समायोजनाय किञ्चित् समयः भवितुं शक्नोति तथा च प्रभावितक्षेत्रे अधिकं भारं न स्थापयितुं भवतः चिकित्सकस्य वा शारीरिकचिकित्सकस्य वा सल्लाहस्य निर्देशस्य च अनुसरणं महत्त्वपूर्णम् अस्ति।


केषुचित् सन्दर्भेषु पादचालनसहायार्थं बैसाखी वा अन्ये गतिशीलतासाधनाः आवश्यकाः भवेयुः ।

बाह्य-निश्चयकाः कथं कार्यं कुर्वन्ति ?

बाह्यस्थिरीकरणकर्तारः अस्थिभङ्गं वा विक्षेपं वा स्थिरीकर्तुं स्थिरीकरणाय च अस्थिरोगशल्यक्रियासु उपयुज्यमानाः चिकित्सायन्त्राणि सन्ति ।अस्थिक्षतस्य चिकित्साप्रक्रियायाः समर्थनार्थं तेषां उपयोगः भवति, शल्यक्रियायाः पूर्वं वा पश्चात् वा प्रयोक्तुं शक्यते ।बाह्य-स्थिरीकरणकर्तृभिः धातुपिनैः अथवा पेचकैः भवति ये अस्थिखण्डेषु प्रविष्टाः भवन्ति, ततः शरीरात् बहिः स्थापितैः धातुदण्डैः, क्लैम्पैः च फ्रेमेन सह सम्बद्धाः भवन्ति


फ्रेमः कठोरसंरचनां निर्माति यत् प्रभावितान् अस्थिखण्डान् स्थिरीकरोति तथा च भङ्गस्थानस्य सटीकसंरेखणं भवति, यत् सम्यक् चिकित्सां प्रवर्धयतिबाह्य-स्थिरकर्तृणा समायोजनक्षमता अपि किञ्चित् भवति, यतः पिन-क्लैम्प्-इत्येतयोः अस्थि-सङ्ग्रहणस्य पुनः स्थापनार्थं समायोजनं कर्तुं शक्यते ।एतत् यन्त्रं शरीरस्य भारं तनावं च बाह्यचतुष्कोणे स्थानान्तरयित्वा कार्यं करोति, न तु क्षतिग्रस्तस्य अस्थिस्य, येन वेदना न्यूनीभवति, चिकित्सा च प्रवर्तते


बाह्यस्थिरीकरणकर्तारः सामान्यतया चोटस्य तीव्रतायां व्यक्तिस्य चिकित्साप्रक्रियायाः च आधारेण कतिपयान् सप्ताहान् यावत् कतिपयान् मासान् यावत् धारयन्तिअस्मिन् काले रोगिणः स्वस्य गतिशीलतायाः किञ्चित् असुविधां सीमां च अनुभवितुं शक्नुवन्ति, परन्तु ते अद्यापि स्वस्य स्वास्थ्यसेवाप्रदातृणां निर्देशानुसारं केचन दैनन्दिनक्रियाः व्यायामाः च कर्तुं शक्नुवन्ति

बाह्यस्थिरीकरणकर्तृणां काः जटिलताः सन्ति ?

बाह्य-स्थिरीकरणस्य केचन सामान्यजटिलताः सन्ति- १.


  1. पिन-स्थल-संक्रमणम् : बाह्य-निश्चयकाः धातु-पिन-तारानाम् उपयोगं कुर्वन्ति ये त्वचां प्रविश्य यन्त्रं स्थाने धारयन्ति ।एते पिनाः कदाचित् संक्रमिताः भवितुम् अर्हन्ति, येन स्थलस्य परितः रक्तता, शोफः, वेदना च भवति ।

  2. पिनः शिथिलः वा भङ्गः वा : कालान्तरे पिनः शिथिलः वा भङ्गः वा भवितुम् अर्हति, येन यन्त्रं न्यूनस्थिरं भवितुम् अर्हति ।

  3. विसंगतिः : स्थिरकस्य अनुचितस्थापनेन वा समायोजनेन अस्थिनां विसंगतिः भवितुम् अर्हति, यस्य परिणामः दुर्बलः भवति ।

  4. सन्धि-कठोरता : बाह्य-स्थिरीकरणकर्तारः सन्धि-गतिम् सीमितुं शक्नुवन्ति, येन कठोरता, गति-परिधिः च न्यूनीभवति ।

  5. तंत्रिका अथवा रक्तवाहिनीक्षतिः : यदि बाह्यस्थापनस्य पिनः ताराः वा सम्यक् न स्थापिताः सन्ति तर्हि ते समीपस्थानां तंत्रिकानां वा रक्तवाहिनीनां वा क्षतिं कर्तुं शक्नुवन्ति

  6. पिनमार्गस्य भङ्गः : पिनस्य उपरि पुनः पुनः तनावः भवति चेत् पिनस्य परितः अस्थि दुर्बलं भवितुम् अर्हति, येन पिनमार्गस्य भङ्गः भवति ।


एतासां जटिलतानां निवारणाय प्रबन्धनाय च बाह्य-निश्चयकर्तृणां निकटतया निरीक्षणं कर्तुं महत्त्वपूर्णं भवति तथा च एतासां जटिलतानां निवारणाय प्रबन्धनाय च स्वस्य स्वास्थ्यसेवाप्रदात्रे यत्किमपि चिन्ताजनकं लक्षणं सूचयितुं शक्यते।

उच्चगुणवत्तायुक्ताः बाह्य-निश्चयकर्तारः कथं क्रेतव्याः?

उच्चगुणवत्तायुक्तानि बाह्य-स्थिरीकरणानि क्रेतुं भवद्भिः निम्नलिखितकारकाणां विचारः करणीयः ।


  1. निर्माता : उच्चगुणवत्तायुक्तं बाह्य-स्थिरीकरणस्य उत्पादनस्य उत्तम-अभिलेखं विद्यमानं प्रतिष्ठितं निर्मातां चिनुत।

  2. सामग्रीः - टाइटेनियम, स्टेनलेस स्टील, कार्बनफाइबर इत्यादिभिः उच्चगुणवत्तायुक्तैः सामग्रीभिः निर्मिताः बाह्य-स्थिरीकरणकर्तारः अन्वेष्टव्याः ।

  3. डिजाइनः - बाह्य-स्थिरकस्य परिकल्पना तस्य विशिष्टस्य चोटस्य अथवा स्थितिस्य कृते समुचितः भवेत् यस्याः चिकित्सायाः उपयोगः भविष्यति ।

  4. आकारः : सुनिश्चितं कुर्वन्तु यत् रोगी शरीरस्य आकारस्य आहतक्षेत्रस्य च कृते बाह्य-निश्चयकस्य समुचितं आकारं चिनोति।

  5. सहायकसामग्री: बाह्य-निश्चयकः सर्वैः आवश्यकैः सहायकसामग्रीभिः सह आगच्छति इति सुनिश्चितं कुर्वन्तु, यथा पिन, क्लैम्प, कुञ्जी च।

  6. बाँझता : संक्रमणं निवारयितुं बाह्य-निश्चयकाः बाँझाः भवेयुः, अतः सुनिश्चितं कुर्वन्तु यत् ते बाँझ-स्थितौ पैकेज् कृत्वा वितरिताः सन्ति ।

  7. व्ययः : यद्यपि व्ययः एव विचारः न भवेत् तथापि बाह्यनिर्धारकस्य गुणवत्तायाः विशेषतानां च मूल्येन सह सन्तुलनं महत्त्वपूर्णम् अस्ति ।

  8. परामर्शः - भवतः आवश्यकतानां कृते सर्वाधिकं उपयुक्तं बाह्य-निश्चयकं चयनं कर्तुं भवतः सहायतार्थं योग्येन चिकित्साव्यावसायिकेन सह परामर्शं कर्तुं सल्लाहः भवति।

विषये CZMEDITECH

CZMEDITECH इति चिकित्सायन्त्रकम्पनी अस्ति, या उच्चगुणवत्तायुक्तानां आर्थोपेडिकप्रत्यारोपणानाम्, उपकरणानां च उत्पादनं विक्रयं च कर्तुं विशेषज्ञतां प्राप्नोति, यत्र शल्यचिकित्साशक्तिसाधनाः अपि सन्तिकम्पनीयाः उद्योगे १४ वर्षाणाम् अनुभवः अस्ति, नवीनता, गुणवत्ता, ग्राहकसेवा च प्रति प्रतिबद्धतायाः कृते प्रसिद्धा अस्ति ।


CZMEDITECH इत्यस्मात् बाह्य-फिक्सेटर-क्रयणे ग्राहकाः गुणवत्तायाः सुरक्षायाश्च अन्तर्राष्ट्रीय-मानकानां पूर्तिं कुर्वन्तः उत्पादाः अपेक्षितुं शक्नुवन्ति, यथा ISO 13485 तथा CE प्रमाणीकरणंकम्पनी उन्नतनिर्माणप्रौद्योगिकीनां सख्तगुणवत्तानियन्त्रणप्रक्रियाणां च उपयोगं करोति यत् सर्वे उत्पादाः उच्चतमगुणवत्तायुक्ताः स्युः, शल्यचिकित्सकानाम्, रोगिणां च आवश्यकतां पूरयति इति सुनिश्चितं करोति


उच्चगुणवत्तायुक्तानां उत्पादानाम् अतिरिक्तं CZMEDITECH उत्तमग्राहकसेवायाः कृते अपि प्रसिद्धः अस्ति ।कम्पनीयाः अनुभविनां विक्रयप्रतिनिधिनां दलं वर्तते ये सम्पूर्णक्रयणप्रक्रियायां ग्राहकानाम् मार्गदर्शनं समर्थनं च दातुं शक्नुवन्ति।CZMEDITECH विक्रयपश्चात् व्यापकसेवा अपि प्रदाति, यत्र तकनीकीसमर्थनं उत्पादप्रशिक्षणं च अस्ति ।




स्वस्य CZMEDITECH आर्थोपेडिक विशेषज्ञैः सह परामर्शं कुर्वन्तु

वयं भवन्तं गुणवत्तां वितरितुं जालं परिहरितुं साहाय्यं कुर्मः तथा च भवतः अस्थिरोगस्य आवश्यकतायाः मूल्यं ददामः, समये एव बजटे च।
चांगझौ मेडिटेक प्रौद्योगिकी कं, लि.

  FIME इति   
  १९-२१ जून, २०२४  
मियामी बीच सम्मेलन केन्द्र
अमेरिकादेशस्य मियामीबीचः
बूथ नम्बरः X75

सेवा

Inquiry Now
© प्रतिलिपि अधिकार 2023 CHANGZHOU MEDITECH प्रौद्योगिकी कं, लि।सर्वे अधिकाराः सुरक्षिताः।