वास्तविक चित्र .
ब्लॉग 1 .
कशेरुकसंपीडनभङ्गाः (VCFs) दुर्बलीकरणीयवेदना, विकृतगतिशीलगतिशीलता, जीवनस्य गुणवत्तां च न्यूनीकर्तुं शक्नुवन्ति । VCFs प्रायः अस्थिरोगस्य, कर्करोगस्य, आघातस्य वा परिणामः भवति, तथा च सर्वेषां युगस्य जनान् प्रभावितं कर्तुं शक्नोति । अद्यतनीपर्यन्तं VCFs कृते उपचारविकल्पाः सीमिताः आसन्, परन्तु चिकित्साप्रौद्योगिक्यां उन्नतिः Kypholsty Balloon इत्यस्य विकासं कृतवती, न्यूनतमा आक्रामकप्रक्रिया या VCFs तः राहतं प्रदाति। अस्मिन् लेखे वयं Kypholasty Ballon इत्यस्य लाभं सीमां च अन्वेषयामः।
Kypholsty Balloon इति न्यूनतया आक्रामकप्रक्रिया अस्ति यत् VCFs इत्यस्य चिकित्सायै उपयुज्यते । अस्मिन् भग्नकशेरुकस्य अन्तः स्थानं निर्मातुं गुब्बारस्य उपयोगः भवति, तदनन्तरं अस्थि-सीमेण्टस्य इन्जेक्शनं भङ्गं स्थिरं कर्तुं भवति प्रक्रिया स्थानीय अथवा सामान्य संज्ञाहरण के तहत किया जाता है तथा प्रायः एक घण्टे से कम हो जाता है।
काइफोप्लास्टी बेलुन प्रक्रिया के दौरान, प्रभावित कशेरुक के पास त्वचा में एक छोटा चीर बनाता है। एकं संकीर्णं नलिकां चीरद्वारा ट्रोकर इति नामकं संकीर्णं नलं तथा च एक्स-रे-मार्गदर्शनस्य उपयोगेन भग्नकशेरुके मार्गदर्शितं भवति । एकदा ट्रोकरः स्थाने भवति तदा ट्रोकारद्वारा लघुगुब्बारेण प्रविष्टः भवति तथा च भग्नकशेरुकस्य अन्तः फूज्यते, अस्थिसीमेण्टस्य कृते स्थानं सृजति
Kypholsty Balloon VCFs कृते पारम्परिकचिकित्सासु असंख्यानि लाभाः प्रदाति। केचन लाभाः अत्र सन्ति- १.
काइफोप्लास्टी बेलुन इति न्यूनतमा आक्रामकप्रक्रिया अस्ति यस्याः त्वचायां केवलं लघुछेदनस्य आवश्यकता भवति । अस्य अर्थः अस्ति यत् पारम्परिकशल्यक्रियायाः तुलने न्यूनतरवेदना, न्यूनदागः, लघुतरपुनरुत्थानसमयः च ।
अधिकांशः रोगिणः प्रक्रियायाः अनन्तरं तत्कालं वेदना-राहतं अनुभवन्ति, अनेके ४८ घण्टाभिः अन्तः वेदनायाः सम्पूर्णं संकल्पं प्रतिवेदयन्ति ।
काइफोप्लास्टी गुब्बारा भग्नकशेरुकस्य ऊर्ध्वतां पुनःस्थापयितुं साहाय्यं कर्तुं शक्नोति, यत् गतिशीलतां सुधारयितुम्, भविष्यभङ्गस्य जोखिमं न्यूनीकर्तुं च शक्नोति
काइफोप्लास्टी गुब्बारा एक सुरक्षित प्रक्रिया है जिसमें जटिलताओं के कम जोखिम है। वस्तुतः जटिलतायाः जोखिमः दिनचर्या-इञ्जेक्शनस्य सदृशः भवति ।
यद्यपि Kypholsty Balloon अनेकलाभान् प्रदाति, तथापि सर्वेषां कृते इदं उपयुक्तं न भवति। Kypholsty Balloon इत्यस्य काश्चन सीमाः अत्र सन्ति:
षड्मासाभ्यधिकं यावत् उपस्थितानां गम्भीर-वीसीएफ-अथवा-भङ्गस्य कृते काइफोप्लास्टी-बेलुन-इत्येतत् प्रभावी न भवति ।
कस्यापि चिकित्साविधिः इव संज्ञाहरणेन सह सम्बद्धाः जोखिमाः सन्ति, यत्र एलर्जी-प्रतिक्रियाः, श्वसन-कठिनताः, हृदय-संवहनी-जटिलताः च सन्ति
दुर्लभप्रसङ्गेषु काइफोप्लास्टी-गुब्बारे प्रयुक्तः अस्थि-सीमेण्ट्-मध्ये परितः ऊतक-मध्ये लीकः भवितुम् अर्हति, येन शोथः अथवा तंत्रिका-क्षतिः भवति
काइफोप्लास्टी बेलुन वीसीएफएस कृते सुरक्षितः प्रभावी च उपचारः अस्ति । एतत् पारम्परिकचिकित्सासु अनेके लाभाः प्रदाति, यत्र द्रुततरवेदनानिवृत्तिः, गतिशीलता उन्नता, जटिलतायाः न्यूनजोखिमः च अस्ति यद्यपि Kypholsty Balloon सर्वेषां कृते उपयुक्तं नास्ति, तथापि VCF-रोगयुक्तानां बहवः रोगिणां कृते एतत् राहतं दातुं शक्नोति । यदि भवान् VCFS-रोगेण पीडितः अस्ति तर्हि भवतः चिकित्सकेन सह वार्तालापं कुरुत यत् काइफोप्लास्टी गुब्बारेण भवतः कृते योग्यः अस्ति वा इति।