६१००-१२०१ २.
CzMeditech 1 .
चिकित्सा स्टेनलेस स्टील .
CE/IS:9001/ISO13485 .
फेडेक्स। dhl.tnt.ems.etc .
उपलब्धता : १. | |
---|---|
मात्रा: | |
उत्पाद विवरण 1 .
भङ्गनिराकरणस्य मूलभूतं लक्ष्यं भग्न अस्थि स्थिरीकरणं, आहतस्य अस्थिस्य शीघ्रं चिकित्सां सक्षमं कर्तुं, आहतस्य चलतायाः प्रारम्भिकगतिशीलतां पूर्णकार्यं च पुनः आगन्तुं भवति
बाह्य निश्चयः एकः तकनीकः अस्ति यस्य उपयोगः गम्भीररूपेण भग्नाः अस्थिरोगः भवति । अस्मिन् प्रकारे आर्थोपेडिक-उपचारेन निश्चय-यंत्र-नामकेन विशेष-यन्त्रेण सह भङ्गस्य सुरक्षितता भवति, यत् शरीरस्य बाह्यम् अस्ति त्वक्-स्नायु-द्वारा गच्छन्तः विशेष-अस्थि-पेचकानाम् (सामान्यतया पिन-कम्पन्योः) उपयोगेन निश्चयकर्ता क्षतिग्रस्त-स्थ्या सह सम्बद्धः भवति यत् सः सम्यक् संरेखणरूपेण स्थापयितुं शक्नोति यतः तत् चिकित्सां करोति ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .
भग्न-अस्थि-स्थिर-संरेखण-करणाय च बाह्य-निश्चय-यन्त्रस्य उपयोगेन बाह्य-निश्चय-यन्त्रस्य उपयोगः कर्तुं शक्यते । यन्त्रस्य बाह्यरूपेण समायोजनं कर्तुं शक्यते येन चिकित्साप्रक्रियायां अस्थिः इष्टतमस्थाने एव तिष्ठति इति सुनिश्चितं भवति । बालकेषु एतत् यन्त्रं सामान्यतया उपयुज्यते तथा च यदा भङ्गस्य उपरि त्वचा क्षतिग्रस्ता भवति।
बाह्य-निश्चय-कर्तानां त्रयः मूलभूत-प्रकाराः सन्ति : मानक-एक-प्रपात-निश्चयकर्ता, रिंग-फिकेटर्, संकर-निश्चयकः च ।
आन्तरिकनिर्धारणाय प्रयुक्तानि असंख्यानि यन्त्राणि मोटेन कतिपयेषु प्रमुखवर्गेषु विभक्ताः सन्ति: ताराः, पिन तथा पेचः, प्लेट्, अन्तःमेडुलरीनखः वा दण्डः वा
अस्थि-टॉमी अथवा भङ्ग-निश्चयार्थं यदा कदा स्टेपल्स्, क्लैम्प्स् च उपयुज्यन्ते । विविधकारणानां अस्थिदोषस्य चिकित्सायै स्वचालित-अस्थि-कायद-अल्लोग्राफ्-स्थानानि, एलोग्राफ्ट्, अस्थि-प्रतिस्थापनं च बहुधा उपयुज्यन्ते । संक्रमितभङ्गस्य अपि च अस्थिसंक्रमणस्य चिकित्सायाः कृते प्रतिजीवकमणिकानां बहुधा उपयोगः भवति ।
विनिर्देश 1 .
ब्लॉग 1 .
टिबियाल् तथा फेमरभङ्गाः सामान्यप्रकाराः चोटाः सन्ति येषां प्रायः शल्यक्रियायाः हस्तक्षेपस्य आवश्यकता भवति । एतेषां भङ्गानाम् पारम्परिक-उपचार-विकल्पेषु प्लेट्-पेच-सहितं आन्तरिक-निश्चयः, पिन-दण्डैः सह बाह्य-निश्चयः, अथवा उभयोः संयोजनम् अस्ति परन्तु एतेषां पद्धतीनां काश्चन सीमाः सन्ति, यथा गतिस्य सीमितपरिधिः, संक्रमणजोखिमः, विफलता च दराः । अन्तिमेषु वर्षेषु टिबियाल्-फीमर-भङ्गयोः कृते आशाजनक-वैकल्पिक-उपचाररूपेण रङ्ग-निश्चयकारिणः उद्भूताः सन्ति । अस्य लेखस्य उद्देश्यं रिंग फिक्साटर्, तेषां संकेताः, तकनीकाः, लाभः, सम्भाव्यजोखिमाः च इति विषये व्यापकं मार्गदर्शकं प्रदातुं भवति ।
एकं रिंग फिक्साटर् एकं बाह्य निश्चय-यन्त्रम् अस्ति यत् स्ट्रट्-तारैः सम्बद्धाः धातु-वलयः सन्ति । त्वक्-स्नायु-द्वारा गच्छन्ति तार-युक्तानि अस्थीनि वलयानि सङ्गताः भवन्ति । ताराः अस्थिखण्डान् संपीड्य तान् स्थितिं धारयन्तु इति तनावग्रस्ताः भवन्ति । अस्थिस्य संरेखणं दीर्घतां च समायोजयितुं स्ट्रट्-समूहानां उपयोगः भवति, तथैव स्थिरतां समर्थनं च प्रदातुं शक्यते । निश्चयकर्ता प्रायः कतिपयान् सप्ताहान् मासान् वा यावत् धारितः भवति यावत् अस्थिरोगः न भवति ।
टिबियाल् तथा फीमरभङ्गस्य विस्तृतपरिधिकृते रिंग फिक्सारेटर् सूचिताः सन्ति, यत्र सन्ति:
जटिल या communt भग्न भंग जो आंतरिक निश्चय या ढलान के साथ उपचार नहीं किया जा सकता है।
अस्थि हानि वा अ-संघ वा युक्ता भङ्गः
मृदु ऊतक चोट या कम्पार्टमेंट सिंड्रोम से सम्बद्ध भंग
अस्थि गुणवत्ता वाला भंग, जैसे अस्थि-पोरसिस या स्टेजेनेसिस अपूर्णता के साथ भंग।
वृद्धि क्षमता वाले बालरोग वाले रोगियों में भंग।
अंग-दीर्घता, विकृति-शुद्धि, तथा संयुक्त-ठेक-विमोचन-कृते अपि रिंग-फिकेटर्-इत्यस्य उपयोगः कर्तुं शक्यते ।
रिंग फिक्साटर तकनीक में कई सोपान शामिल हैं:
पूर्व-शस्त्रक्रिया-नियोजनम् : शल्यचिकित्सकः प्रतिबिम्ब-अध्ययनस्य उपयोगं करोति, यथा एक्स-रे, सीटी-स्कैन्, अथवा एमआरआइ, भङ्ग-प्रतिमानस्य, अस्थि-गुणवत्तायाः, मृदु-उपस्थस्य च स्थितिं आकलनाय। ततः शल्यचिकित्सकः फिक्सटर्-चतुष्कोणं, तार-स्थापनं, स्ट्रट्-विन्यासं च डिजाइनं करोति ।
संज्ञाहरणं : रोगी सामान्यं वा क्षेत्रीयसंज्ञाहरणं वा दत्तं भवति, भङ्गस्य प्रकारस्य स्थानस्य च आधारेण।
पिन इन्सर्शन: शल्यचिकित्सकः त्वचां मांसपेशिनां माध्यमेन च पिनान् अस्थिखण्डेषु सम्मिलितं करोति, शक्ति-अभ्यासस्य अथवा मैनुअल्-चालकस्य उपयोगेन तंत्रिक-पोत-सन्धिषु चोटं परिहरितुं पिन-समूहः सुरक्षित-क्षेत्रे स्थापनीयः ।
वलयस्थापनम् : शल्यचिकित्सकः वलयः तारैः क्लैम्पैः सह पिन-सङ्गणकैः सह सम्बध्दयति इति शस्त्रक्रियापूर्वयोजनायाः अनुसारम् । वलयः एतादृशरीत्या स्थापनीयाः येन सम्यक् अस्थिसंपीडनं संरेखणं च भवति ।
Strut आसक्ति: शल्यचिकित्सकः struts वलयेषु संलग्नं करोति तथा च विशेषसाधनानाम् उपयोगेन, तेषां लम्बताम् अभिमुखीकरणं च समायोजयति। struts इत्येतत् प्रकारेण स्थापनीयं यत् मृदु ऊतकयोः सन्धिषु च हस्तक्षेपं परिहरति ।
शस्त्रक्रियायाः पश्चात् परिचर्या : रोगी वेदना, सूजनं, संक्रमणं, न्यूरोवास्कुलर-सम्झौतां च कर्तुं निगरानीयः भवति । रोगी पिन-स्थलानां स्वच्छतां रक्षणं च कथं करणीयम्, कथं व्याप्तिः-गति-व्यायामाः, क्रमेण भारं वहितुं च रोगी कथं कर्तव्यः इति विषये अपि रोगी निर्देशितः भवति ।
रिंग फिक्सेटर् पारम्परिक निश्चय पद्धतियों पर कई लाभ प्रदान करते हैं:
वर्धित स्थिरता एवं संरेखण: अंगूठी निश्चयकर्ता अस्थि खण्डों पर बहु-मानार स्थिरता एवं सटीक नियंत्रण प्रदान करता है, जो शीघ्र एवं अधिक पूर्ण चिकित्सा को बढ़ावा दे सकते हैं।
गतिस्य उन्नतपरिधिः : रिंग फिक्सेटर् शीघ्र-संयोजनं भार-वाहकं च कर्तुं शक्नुवन्ति, येन सन्धि-कठोरता, मांसपेशी-क्षयकारी च निवारयितुं शक्यते ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .
संक्रमणस्य जोखिमः न्यूनीकृतः : रिंग फिक्सेटर्-कर्ताः गहन-संक्रमणस्य जोखिमं न्यूनीकरोति, यतः पिन-ताराः वायुः संपर्कं प्राप्नुवन्ति, तेषां निरीक्षणं स्वच्छता च सुलभतया कर्तुं शक्यते
न्यूनतम ऊतक क्षति: वलय निश्चयकों को मृदु ऊतकों का विच्छेदन या विच्छेदन की आवश्यकता नहीं होती है, जो रक्त आपूर्ति संरक्षित कर सकती है और व्रण जटिलताओं के जोखिम को कम कर सकते हैं।
अनुकूलनीय एवं अनुकूलनीय: वलय निश्चयकों को रोगी के शरीर रचना और भंग पैटर्न को फिट करने के लिए अनुकूलित किया जा सकता है, और अस्थि संरेखण, लंबाई, या कोणीय में परिवर्तनों को समायोजित करने के लिए सम्पूर्ण उपचार पाठ्यक्रम में समायोजित किया जा सकता है।
लाभ के बावजूद, रिंग फिक्साटर भी कुछ संभावित जोखिम एवं जटिलताएं ले जाते हैं, जैसे:
पिन-मार्ग-संक्रमणम् : पिन-ताराः अस्थि-मध्ये जीवाणु-प्रवर्तनं कर्तुं शक्नुवन्ति, येन संक्रमणं भवति । जोखिमं समुचितपिन-परिचर्या, प्रतिजीवनानि, निरीक्षणं च न्यूनीकर्तुं शक्यते ।
पिन शिथिल होने या भङ्ग : पिन एवं तार ढील हो सकते हैं या तनाव, मोचन, या जंग के कारण तोड़कर हो सकते हैं। एतेन स्थिरतायाः अस्थिचिकित्सायाः च हानिः भवितुम् अर्हति । उच्चगुणवत्तायुक्तानां पिनस्य उपयोगेन, अत्यधिकं तनावं परिहरन्, नियमितरेडियोग्राफिक-अनुवर्तनं च कृत्वा जोखिमं न्यूनीकर्तुं शक्यते ।
मृदु ऊतक क्षति : तार एवं वलयों को त्वचा, मांसपेशियों, कण्डरा, या तंत्रिकाओं को चिड़कर या क्षति कर सकते हैं। एतेन वेदना, सूजनं, जडता, दुर्बलता वा भवितुम् अर्हति । जोखिमं सावधानीपूर्वकं तारस्थापनेन न्यूनीकर्तुं शक्यते, अति-कठिनीकरणं परिहरन्, तंत्रिका-अथवा-पोत-चोटस्य चिह्नानां कृते निरीक्षणं च कर्तुं शक्यते
संयुक्त कठोरता या संकुचन : वलय ठीककों के दीर्घ उपयोग करने से संयुक्त कठोरता या संकुचन हो सकता है, विशेषतः जानु या नूपुर में। एतेन गतिपरिधिः सीमितः भवितुम् अर्हति तथा च अतिरिक्तपुनर्वासस्य आवश्यकता भवति ।
मनोवैज्ञानिक प्रभाव: वलय ठीककर्ताओं को बोझिल, असहज, और सौंदर्य रूप से अरुचिकर हो सकते हैं। ते रोगीनां आत्मसम्मानं, शरीरप्रतिबिम्बं, सामाजिकपरस्परक्रियाञ्च अपि प्रभावितं कर्तुं शक्नुवन्ति । पर्याप्तं मनोवैज्ञानिकं समर्थनं परामर्शं च प्रदातुं जोखिमं न्यूनीकर्तुं शक्यते।
टिबियाल्-फीमर्-भङ्गयोः चिकित्सायाः कृते रिंग-फिकेटर्-कर्तारः लोकप्रियः विकल्पः जातः, तेषां बहुमुख्यता, स्थिरता, गतिशीलता च धन्यवादः परन्तु तेषां कृते इष्टतमपरिणामानां सुनिश्चित्य जटिलतां न्यूनीकर्तुं च समुचितनियोजनस्य, तकनीकस्य, परिचर्यायाः च आवश्यकता अपि भवति । रोगिणः, शल्यचिकित्सकाः च रिंग-निश्चयकानां संकेतानां, लाभस्य, विकल्पानां च विषये अवगताः भवेयुः, तथा च सर्वोत्तम-सम्भव-परिणामं प्राप्तुं एकत्र कार्यं कुर्वन्ति
रिंग-फिकेटर्-प्रयोक्तुं कियत्कालं भवति ?
एकस्य वलय-निश्चयकस्य अनुप्रयोगेन सामान्यतया १-२ घण्टाः भवन्ति, भङ्गस्य जटिलतायाः, शल्यचिकित्सकस्य अनुभवस्य च आधारेण
किं रिंग फिक्साटरः आहतः अस्ति ?
पिन-तार-स्थापनेन किञ्चित् असुविधा वा वेदना वा भवितुम् अर्हति, परन्तु संज्ञाहरणं, वेदना-औषधं च तस्य निवारणे सहायकं भवितुम् अर्हति ।
किं अहं रिंग फिक्साटर् इत्यनेन सह स्नानं कर्तुं शक्नोमि वा?
आम्, भवान् रिंग-फिकेटर्-सहितं शावरं ग्रहीतुं शक्नोति, परन्तु भवान् प्लास्टिक-पुटैः वा जलरोधक-वेषैः वा पिन-तारौ आच्छादयेत् येन दूषणं न भवति
कियत्वारं मया पिन-स्थलानि स्वच्छानि कर्तव्यानि ?
भवन्तः साबुनेन जलेन च नित्यं पिन-स्थलानि स्वच्छं कुर्वन्तु, प्रतिजीवक-लेपनं, स्टेरल्-वस्त्रं च प्रयोक्तव्यम् ।
किं अहं रिंग फिक्साटर् इत्यनेन सह क्रीडां कर्तुं शक्नोमि वा?
भङ्गस्य प्रकारस्य तीव्रतायाश्च, तथैव क्रीडाक्रियासु च निर्भरं भवति । भवन्तः स्वस्य शल्यचिकित्सकस्य शारीरिकचिकित्सकस्य च सह परामर्शं कुर्वन्तु, ततः पूर्वं किमपि श्रमसाध्यं क्रियाकलापं पुनः आरभन्ते।