६१००-१२०८ २.
CzMeditech 1 .
चिकित्सा स्टेनलेस स्टील .
CE/IS:9001/ISO13485 .
फेडेक्स। dhl.tnt.ems.etc .
उपलब्धता : १. | |
---|---|
मात्रा: | |
उत्पाद विवरण 1 .
भङ्गनिराकरणस्य मूलभूतं लक्ष्यं भग्न अस्थि स्थिरीकरणं, आहतस्य अस्थिस्य शीघ्रं चिकित्सां सक्षमं कर्तुं, आहतस्य चलतायाः प्रारम्भिकगतिशीलतां पूर्णकार्यं च पुनः आगन्तुं भवति
बाह्य निश्चयः एकः तकनीकः अस्ति यस्य उपयोगः गम्भीररूपेण भग्नाः अस्थिरोगः भवति । अस्मिन् प्रकारे आर्थोपेडिक-उपचारेन निश्चय-यंत्र-नामकेन विशेष-यन्त्रेण सह भङ्गस्य सुरक्षितता भवति, यत् शरीरस्य बाह्यम् अस्ति त्वक्-स्नायु-द्वारा गच्छन्तः विशेष-अस्थि-पेचकानाम् (सामान्यतया पिन-कम्पन्योः) उपयोगेन निश्चयकर्ता क्षतिग्रस्त-स्थ्या सह सम्बद्धः भवति यत् सः सम्यक् संरेखणरूपेण स्थापयितुं शक्नोति यतः तत् चिकित्सां करोति ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .
भग्न-अस्थि-स्थिर-संरेखण-करणाय च बाह्य-निश्चय-यन्त्रस्य उपयोगेन बाह्य-निश्चय-यन्त्रस्य उपयोगः कर्तुं शक्यते । यन्त्रस्य बाह्यरूपेण समायोजनं कर्तुं शक्यते येन चिकित्साप्रक्रियायां अस्थिः इष्टतमस्थाने एव तिष्ठति इति सुनिश्चितं भवति । बालकेषु एतत् यन्त्रं सामान्यतया उपयुज्यते तथा च यदा भङ्गस्य उपरि त्वचा क्षतिग्रस्ता भवति।
बाह्य-निश्चय-कर्तानां त्रयः मूलभूत-प्रकाराः सन्ति : मानक-एक-प्रपात-निश्चयकर्ता, रिंग-फिकेटर्, संकर-निश्चयकः च ।
आन्तरिकनिर्धारणाय प्रयुक्तानि असंख्यानि यन्त्राणि मोटेन कतिपयेषु प्रमुखवर्गेषु विभक्ताः सन्ति: ताराः, पिन तथा पेचः, प्लेट्, अन्तःमेडुलरीनखः वा दण्डः वा
अस्थि-टॉमी अथवा भङ्ग-निश्चयार्थं यदा कदा स्टेपल्स्, क्लैम्प्स् च उपयुज्यन्ते । विविधकारणानां अस्थिदोषस्य चिकित्सायै स्वचालित-अस्थि-कायद-अल्लोग्राफ्-स्थानानि, एलोग्राफ्ट्, अस्थि-प्रतिस्थापनं च बहुधा उपयुज्यन्ते । संक्रमितभङ्गस्य अपि च अस्थिसंक्रमणस्य चिकित्सायाः कृते प्रतिजीवकमणिकानां बहुधा उपयोगः भवति ।
विनिर्देश 1 .
ब्लॉग 1 .
जानुसन्धिः मानवशरीरे जटिलतमेषु सन्धिषु अन्यतमः अस्ति । अयं बृहत्तमः सन्धिः अस्ति तथा च ऊरुस्थं (FEMUR) शिन अस्थि (तिबिया) इत्यनेन सह संयोजयति । जानुसन्धिः चोटः सामान्यः भवति, लघुस्नायुतः आरभ्य गम्भीरं स्नायुबन्धन-अश्रुपातं वा भङ्गं वा यावत् भवितुम् अर्हति । केषुचित् सन्दर्भेषु जानुसन्धिं स्थिरीकर्तुं चिकित्सां च प्रवर्तयितुं शल्यक्रियायाः आवश्यकता भवति । जानुसन्धिक्षतानां चिकित्सायै प्रयुक्तानां शल्यक्रियाविधिषु एकं बाह्यनिश्चयविधिः अस्ति । अयं लेखः जानुसन्धिबाह्यनिश्चयकानां अवलोकनं प्रदास्यति, यत्र तेषां प्रकाराः, संकेताः, लाभाः च सन्ति ।
जानुसन्धिः बाह्यनिश्चयकः जानुसन्धिं स्थिरीकर्तुं तथा च चोटस्य अथवा शल्यक्रियायाः अनन्तरं चिकित्सां प्रवर्तयितुं प्रयुक्तं शल्यक्रियायन्त्रम् अस्ति इदं बाह्ययन्त्रं यत् पिन वा तारैः सह अस्थिपर्यन्तं नियतं भवति तथा च दण्डैः वा स्ट्रट् इत्यनेन सह सम्बद्धं भवति । निश्चयकर्ता अस्थीनि सम्यक् स्थाने धारयति, येन ते सम्यक् चिकित्सां कर्तुं शक्नुवन्ति ।
जानुसन्धिबाह्यनिर्धारणकर्तृणां द्वौ प्रकारौ स्तः-
वृत्तबाह्यस्थापनकर्तारः तारैः वा पिनैः वा अस्थि-सङ्गतानां वलयैः युक्ताः भवन्ति । वलयः दण्डैः वा स्ट्रट्-भिः सह सम्बद्धाः भवन्ति, अङ्गस्य परितः वृत्त-चतुष्कोणं निर्मायन्ते । अस्थिस्थापनं कृत्वा सन्धिस्य गतिं कर्तुं फ्रेमं समायोजितुं शक्यते ।
एकपक्षीयः बाह्यः निश्चयकर्ता एकं यन्त्रं भवति यत् अस्थिस्य एकस्मिन् पार्श्वे पिन वा पेचकैः सह नियतं भवति । अस्थिस्य परः पक्षः न नियतः, सन्धिस्य नियन्त्रितगतिः भवति । एषः प्रकारः निश्चयकर्ता परिपत्र-निश्चयकात् न्यून-आक्रामकः भवति, प्रायः न्यून-गम्भीर-आघातानां कृते च उपयुज्यते ।
जानुसन्धिबाहरी निश्चयः विविधाः चोटाः, शर्ताः च इति सूचिताः सन्ति, यत्र : १.
जानुसन्धिभङ्गस्य बाह्यनिश्चयेन उपचारः कर्तुं शक्यते । निश्चयकर्ता अस्थीनि सम्यक् स्थाने धारयति, यदा ते चिकित्सां कुर्वन्ति।
जानुसन्धिविक्षेपः बाह्यनिश्चयेन अपि चिकित्सां कर्तुं शक्यते । निश्चयकर्ता अस्थिषु सम्यक् स्थाने धारयति, स्नायुः, कण्डराः च चिकित्सां कुर्वन्ति ।
स्नायुमेंट चोट, जैसे पूर्वीय क्रूसियट लिगामेंट (ACL) अश्रु, बाह्य निश्चय के साथ उपचार किया जा सकता है। निश्चयकर्ता अस्थीनि सम्यक् स्थाने धारयति, यदा तु स्नायुबन्धः चिकित्सां करोति।
अस्थिटोमी, ये शल्यक्रिया प्रक्रियाः सन्ति येषु अस्थिच्छेदनं पुनः आकारीकरणं च भवति, बाह्यनिश्चयेन उपचारः कर्तुं शक्यते । निश्चयकर्ता अस्थीनि सम्यक् स्थाने धारयति, यदा ते चिकित्सां कुर्वन्ति।
केषुचित् सन्दर्भेषु जानुसन्धिसंक्रमणानां बाह्यनिश्चयेन उपचारः कर्तुं शक्यते । निश्चयकर्ता संक्रमणस्य सम्यक् जलनिकासीं करोति तथा च सन्धिस्य अधिकं क्षतिं निवारयति ।
जानु संयुक्त बाह्य निश्चयः अन्येषां सर्जिकल-तकनीकानां उपरि अनेक-लाभान् प्रदाति, यत्र:
बाह्य निश्चयः न्यूनतम-आक्रामक-प्रविधिः अस्ति यस्य कृते ऊतकानाम् बृहत् चीराणां वा विस्तृत-विच्छेदनस्य वा आवश्यकता नास्ति
रोगी के विशिष्ट चोट एवं एनाटॉमी को फिट करने के लिए बाहरी निश्चय उपकरण अनुकूलित किया जा सकता है।
अस्थि-स्थितिं नियन्त्रयितुं, सन्धिस्य नियन्त्रित-गतिः च कर्तुं बाह्य-निश्चय-यन्त्राणि समायोजितुं शक्यन्ते ।
बाह्य निश्चयः सन्धिस्य प्रारम्भिकं परिचालनं करोति, यत् द्रुततरं चिकित्सां प्रवर्तयितुं शक्नोति तथा च सन्धिकठोरतां निवारयितुं शक्नोति ।
अन्य शल्यक्रिया तकनीक की तुलना में बाहरी निश्चय के बाहरी निश्चय की कम जोखिम होता है।
जानुसन्धिः बाह्यनिश्चयः जानुसन्धिं स्थिरीकर्तुं तथा च चोटस्य अथवा शल्यक्रियायाः अनन्तरं चिकित्सां प्रवर्तयितुं प्रयुक्तः बहुमूल्यः शल्यक्रियाविधिः अस्ति इदं अन्येषु सर्जिकल-तकनीकेषु अनेके लाभाः प्रदाति, यत्र न्यूनतम-आक्रामक-शल्यक्रिया, संयुक्तस्य प्रारम्भिक-गति-करणम्, जटिलता-जोखिमस्य न्यूनीकरणं च अस्ति जानुसन्धिक्षतानां कृते द्वौ प्रकारौ बाह्यनिश्चयकर्तारः द्वौ प्रकारौ स्तः - वृत्तबाह्यः बाह्यनिश्चयकः तथा एकपक्षीयः बाह्यनिश्चयकः । जानुसन्धिबाह्यनिर्धारणस्य संकेतेषु भग्नाः, विक्षेपः, स्नायुबन्धस्य चोटः, अस्थितापः, संक्रमणानि च सन्ति ।
निष्कर्षतः जानुसन्धिबाह्यनिर्धारणं जानुसंधिक्षतानां चिकित्सायै प्रभावी शल्यक्रियाप्रविधिः अस्ति । यह उचित चिकित्सा की अनुमति देता है और जोड़ के प्रारम्भिक परिचालन को बढ़ावा देता है, जिससे शीघ्र पुनर्प्राप्ति तथा जटिलताओं के कम जोखिम की जाती है। यदि भवान् जानुसहायक-आघातेन पीडितः अस्ति, तर्हि योग्य-स्वास्थ्य-सेवा-प्रदातृणा सह स्वस्य उपचार-विकल्पानां चर्चां कर्तुं महत्त्वपूर्णम् अस्ति यत् एतत् निर्धारयितुं शक्यते यत् जानु-सन्धि-बाह्य-निश्चयः भवतः कृते योग्यः अस्ति वा इति।
जानुसन्धिः बाह्यनिश्चयः कष्टकरः अस्ति वा ?
ANS: रोगिणः शल्यक्रियायाः अनन्तरं किञ्चित् असुविधां अनुभवितुं शक्नुवन्ति, परन्तु स्वास्थ्यसेवाप्रदातृणा निर्धारितैः औषधैः वेदनायाः प्रबन्धनं कर्तुं शक्यते।
जानुसन्धिबाह्यनिर्धारणशल्यक्रियातः पुनः प्राप्तुं कियत्कालं भवति ?
एन.एस.- चोटस्य तीव्रता तथा रोगी समग्रस्वास्थ्यं च इति आधारेण पुनर्प्राप्तिसमयः भिद्यते। पूर्णतया पुनः प्राप्तुं कतिपयानि सप्ताहाणि मासाः वा भवितुं शक्नुवन्ति।
जानुसन्धिबाह्यनिर्धारणस्य उपयोगः जानुसन्धिस्य सर्वप्रकारस्य चोटस्य कृते कर्तुं शक्यते वा?
ANS: न, जानुसन्धिः बाह्यनिश्चयः विशिष्टप्रकारस्य चोटस्य शर्तानाञ्च कृते सूचितः भवति, यथा स्वास्थ्यसेवाप्रदातृणां निर्धारितम्।
जानुसन्धिबाह्यनिश्चयशल्यक्रियायाः सह सम्बद्धाः किमपि जोखिमं भवति वा?
ANS: यथा कस्यापि शल्यक्रियायाः सह, संक्रमणं, तंत्रिकाक्षतिः, रक्तपीठं च सहितं जानुसन्धिबाह्यनिर्धारणशल्यक्रियायाः सह सम्बद्धाः जोखिमाः सन्ति
जानुसंधिशल्यक्रियायाः अनन्तरं बाह्यनिश्चयकर्ता कियत्कालं यावत् धारितः भवति ?
ANS: बाह्य निश्चयदाता धारण करने वाला समय की दीर्घता चोट के तीव्रता और रोगी की पुनर्प्राप्ति प्रगति के आधार पर भिन्न होता है। भवतः स्वास्थ्यसेवाप्रदाता निर्धारयिष्यति यत् कदा निश्चयकर्ता निष्कासितुं शक्यते।