६१००-१२ २.
CzMeditech 1 .
चिकित्सा स्टेनलेस स्टील .
CE/IS:9001/ISO13485 .
फेडेक्स। dhl.tnt.ems.etc .
उपलब्धता : १. | |
---|---|
मात्रा: | |
उत्पाद विवरण 1 .
भङ्गनिराकरणस्य मूलभूतं लक्ष्यं भग्न अस्थि स्थिरीकरणं, आहतस्य अस्थिस्य शीघ्रं चिकित्सां सक्षमं कर्तुं, आहतस्य चलतायाः प्रारम्भिकगतिशीलतां पूर्णकार्यं च पुनः आगन्तुं भवति
बाह्य निश्चयः एकः तकनीकः अस्ति यस्य उपयोगः गम्भीररूपेण भग्नाः अस्थिरोगः भवति । अस्मिन् प्रकारे आर्थोपेडिक-उपचारे भङ्गस्य सुरक्षितीकरणं भवति यत् कश्चन निश्चयकर्ता इति विशेषयन्त्रेण सह भङ्गस्य सुरक्षितः भवति, यः शरीरस्य बाह्यः भवति त्वक्-स्नायु-द्वारा गच्छन्तः विशेष-अस्थि-पेचकानाम् (सामान्यतया पिन-कम्पन्योः) उपयोगेन निश्चयकर्ता क्षतिग्रस्त-स्थ्या सह सम्बद्धः भवति यत् सः सम्यक् संरेखणरूपेण स्थापयितुं शक्नोति यतः तत् चिकित्सां करोति ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .
भग्न-अस्थि-स्थिर-संरेखण-करणाय च बाह्य-निश्चय-यन्त्रस्य उपयोगेन बाह्य-निश्चय-यन्त्रस्य उपयोगः कर्तुं शक्यते । यन्त्रस्य बाह्यरूपेण समायोजनं कर्तुं शक्यते येन चिकित्साप्रक्रियायां अस्थिः इष्टतमस्थाने एव तिष्ठति इति सुनिश्चितं भवति । बालकेषु एतत् यन्त्रं सामान्यतया उपयुज्यते तथा च यदा भङ्गस्य उपरि त्वचा क्षतिग्रस्ता भवति।
बाह्य-निश्चय-कर्तानां त्रयः मूलभूत-प्रकाराः सन्ति : मानक-एक-प्रपात-निश्चयकर्ता, रिंग-फिकेटर्, संकर-निश्चयकः च ।
आन्तरिकनिर्धारणाय प्रयुक्तानि असंख्यानि यन्त्राणि मोटेन कतिपयेषु प्रमुखवर्गेषु विभक्ताः सन्ति: ताराः, पिन तथा पेचः, प्लेट्, अन्तःमेडुलरीनखः वा दण्डः वा
अस्थि-टॉमी अथवा भङ्ग-निश्चयार्थं यदा कदा स्टेपल्स्, क्लैम्प्स् च उपयुज्यन्ते । विविधकारणानां अस्थिदोषस्य चिकित्सायै स्वचालित-अस्थि-कायद-अल्लोग्राफ्-स्थानानि, एलोग्राफ्ट्, अस्थि-प्रतिस्थापनं च बहुधा उपयुज्यन्ते । संक्रमितभङ्गस्य अपि च अस्थिसंक्रमणस्य चिकित्सायाः कृते प्रतिजीवकमणिकानां बहुधा उपयोगः भवति ।
विनिर्देश 1 .
REF >6100-1207 .
for::femur,tibia
विन्यास: 1 कर्ण के साथ rings, छह कर्ण के साथ rings, Standard Post 6 PCs.
ब्लॉग 1 .
यदा जटिलभङ्गस्य अस्थिविरूपयोः च चिकित्सायाः विषयः आगच्छति तदा आर्थोपेडिक-शल्यचिकित्सकाः प्रायः बाह्य-निश्चय-यन्त्रेषु अवलम्बन्ते । एकः अत्यन्तं बहुमुखी तथा प्रभावी बाह्य निश्चयदातारः एकः रिंग बाहरी निश्चयकर्ता अस्ति । अस्मिन् यन्त्रे वृत्तवलयः, संयोजकदण्डाः, विभिन्नप्रकारस्य पिनताराः च सन्ति येषां उपयोगः भग्नं विकृतं वा अस्थीनि स्थाने धारयितुं भवति अस्मिन् लेखे वयं रिंग-बाह्य-निश्चयकस्य व्यापकं मार्गदर्शकं प्रदास्यामः, यत्र तस्य इतिहासः, प्रकाराः, अनुप्रयोगाः, सम्भाव्य-जटिलताः च सन्ति
बाह्यनिश्चयस्य अवधारणा प्राचीनकालपर्यन्तं भवति, यदा काष्ठेन, धातुः, चर्म वा निर्मिताः स्फुटाः भग्नाङ्गानां निक्षेपार्थं उपयुज्यन्ते स्म परन्तु २० शताब्द्याः आरम्भे एव प्रथमः रिंग-बाह्य-निश्चयकः जर्मन-शल्यचिकित्सकेन डॉ. गवरील-इलिजारोव-द्वारा विकसितः अभवत् इलिजारोवस्य आविष्कारः, इलिजारोव-यन्त्रम् इति नाम्ना प्रसिद्धः, जटिल-अस्थि-भङ्ग-विकृति-चिकित्सायाः क्रान्तिं कृतवान्, ततः परं विश्वे आर्थोपेडिक-शल्यचिकित्सकैः व्यापकतया स्वीकृतः अस्ति
वलय बाह्य निश्चयकर्ता अनेक घटकों से होते हैं, जिसमें वृत्तवलय, कनेक्टिंग रॉड, और पिन/तारों के सहित हैं। वलयः प्रायः स्टेनलेस स्टील वा टाइटेनियम इत्यनेन निर्मिताः भवन्ति, तथा च विभिन्नेषु आकारेषु आकारेषु च उपलभ्यन्ते येन विभिन्नाः एनाटोमिकलप्रदेशाः समायोजिताः भवन्ति संयोजकदण्डाः धातुः अपि निर्मिताः भवन्ति, तेषां उपयोगः वलयः परस्परं संयोजयितुं भवति । पिन-ताराः त्वचाद्वारा अस्थि-मध्ये च प्रविष्टाः भवन्ति, येन भग्नस्य अथवा विकृतस्य अस्थिस्य स्थिरता, समर्थनं च प्राप्यते
वलयबाह्यनिर्धारणयन्त्राणां अनेकाः प्रकाराः सन्ति, प्रत्येकं स्वस्य विशिष्टं डिजाइनं अनुप्रयोगं च भवति । केचन सामान्यप्रकाराः सन्ति- १.
इलिजारोव फिक्साटरः डॉ. गवरील इलिजारोव इत्यनेन विकसितः मूलवलयः बाह्य फिक्साटरः अस्ति । अस्मिन् सूत्रितदण्डैः सम्बद्धाः वृत्तवलयः सन्ति, कृशताराः अर्धपिनाः वा उपयुज्य अस्थिपर्यन्तं सुरक्षिताः भवन्ति । इलिजारोव-निश्चयकः अत्यन्तं बहुमुखी अस्ति तथा च जटिल-भङ्गः, अस्थि-संक्रमणं, अङ्ग-दीर्घता-विसंगतिः च सन्ति
टेलर स्पैटियल फ्रेम एकः आधुनिकः वलयः बाह्यः निश्चयदाता अस्ति यः इलिजारोव-फिकेटरस्य सिद्धान्तान् सङ्गणक-सहायक-प्रौद्योगिक्या सह संयोजयति अस्मिन् षट् समायोज्य-स्ट्रट्-समूहाः सन्ति ये प्रत्येकं अन्ते वलयेन सह सम्बद्धाः भवन्ति, तथा च अस्थि-विकृतिं वा दीर्घ-विसंगतिं वा सम्यक् कर्तुं त्रि-आयामेषु समायोजितुं शक्यन्ते टेलर-स्थानिक-चतुष्कोणः विशेषतया दीर्घ-अस्थीनां जटिल-विकृति-चिकित्सायै उपयोगी भवति, यथा प्रणाम-विवर्तनं वा ।
परिपत्र बाह्य निश्चयकर्ता इलिजारोव फिक्साटरस्य सरलतरं संस्करणं भवति, यस्मिन् स्निग्धदण्डैः सम्बद्धाः वृत्तवलयः सन्ति । प्रायः पादस्य नूपुरस्य च भङ्गस्य, मृदु ऊतक-आघातानां च स्थिरीकरणाय अस्य उपयोगः भवति ।
रिंग बाहरी फिक्साटर को आर्थोपेडिक शल्यक्रिया में अंशीकृत अनुप्रयोग हैं, जिसमें:
जटिलभङ्गानाम् उपचारः येषां चिकित्सा पारम्परिककास्टिंग् अथवा प्लेटिङ्ग् तकनीकैः कर्तुं न शक्यते।
अस्थि विकृति, जैसे अंग लंबाई विसंगति, कोणीय विरूपण, या घूर्णन विकृति।
अस्थि संक्रमणों का प्रबन्धन, जैसे अस्थि-शोथ, स्थिर निश्चय प्रदान करके और अस्थि पुनर्जन्म को बढ़ावा देकर।
क्षतिग्रस्त या नष्ट अस्थि ऊतक का पुनर्निर्माण, विक्षेप अस्थिजनता या अस्थि परिवहन जैसे तकनीकों का उपयोग कर रही है।
कस्यापि शल्यक्रियायाः इव, बाह्यनिर्धारणं रञ्जयति कतिपयजोखिमानि सम्भाव्यजटिलताश्च वहति । केचन अत्यन्तं सामान्यजटिलताः सन्ति- १.
पिन साइट संक्रमणम् : बाह्य निश्चये प्रयुक्ताः पिनाः ताराः च संक्रमणं जनयितुं शक्नुवन्ति यदि सम्यक् परिपालितं न भवति अथवा यदि पिनानां परितः त्वचा सिञ्चिता भवति।
संयुक्त कठोरता : रिंग बाहरी निश्चय से सम्बद्ध दीर्घकालिक स्थिरीकरण करण सन्धि कठोरता तथा गति की श्रेणी की जा सकती है।
तंत्रिका क्षति: बाह्य निश्चये प्रयुक्ताः पिन-ताराः तंत्रिका-क्षतिं जनयितुं शक्नुवन्ति यदि ते अत्यधिकं गहनतया प्रविष्टाः भवन्ति अथवा यदि ते तंत्रिकाभिः सह प्रत्यक्ष-सम्पर्कं कुर्वन्ति
हार्डवेयर विफलता: बाह्य निश्चये प्रयुक्ताः वलयः, दण्डाः, पिन, ताराः च भग्नाः वा विसर्जिताः वा भवितुम् अर्हन्ति, येन प्रक्रियायाः स्थिरतायाः हानिः, सम्भाव्यविफलता च भवति
जटिलतायाः जोखिमं न्यूनीकर्तुं, रिंग-बाह्य-निश्चयस्य रोगिणां कृते महत्त्वपूर्णं भवति यत् तेषां शल्यचिकित्सकस्य यन्त्रस्य परिचर्यायाः, परिपालनस्य च कृते स्वस्य शल्यचिकित्सकस्य निर्देशानां निकटतया अनुसरणं करणीयम्, यत्र समुचितं पिन-साइट्-स्वच्छता, नियमित-अनुवर्तन-नियुक्तिः च सन्ति
रिंग बाहरी निश्चयकर्ता जटिलभङ्गस्य, अस्थिविरूपणस्य, अन्यस्य आर्थोपेडिकस्थितीनां च चिकित्सायाः कृते अत्यन्तं प्रभावी बहुमुखी यन्त्रम् अस्ति अस्य अद्वितीयं डिजाइनं तथा च असंख्याकाः अनुप्रयोगाः आर्थोपेडिक-शल्यचिकित्सकस्य साधनपुस्तिकायां अत्यावश्यकं साधनं कृतवन्तः । तथापि, कस्यापि शल्यक्रियायाः इव, रिंग बाह्य निश्चयः कतिपयानि जोखिमानि सम्भाव्यजटिलतां च वहति, यत् सम्यक् परिचर्यायाः माध्यमेन न्यूनीकृतं कर्तुं शक्यते तथा च कुशलेन अनाथशल्यचिकित्सकेन सह अनुवर्तनं निकटं कर्तुं शक्यते।
वलयबाह्यनिर्धारणात् पुनः प्राप्तुं कियत्कालं भवति ? पुनर्प्राप्तिदीर्घता उपचार्यमानस्य स्थितिस्य प्रकारस्य तीव्रतायाश्च उपरि निर्भरं भवति, तथैव रोगीनां समग्रस्वास्थ्यं तथा च शस्त्रक्रियापश्चात् परिचर्यानिर्देशानां अनुपालनं च। केषाञ्चन रोगिणां सामान्यक्रियासु पुनरागमनात् पूर्वं कतिपयानां मासानां स्थिरीकरणस्य पुनर्वासस्य च आवश्यकता भवेत् ।
किं रिंग बाह्य निश्चयः कष्टप्रदः अस्ति ? पिन-तारयोः निवेशनेन किञ्चित् असुविधा वा वेदना वा भवितुम् अर्हति, यस्य प्रबन्धनं सामान्यतया वेदना-औषधेन वा स्थानीय-संज्ञाहरणेन वा कर्तुं शक्यते रोगिणः निश्चलीकरणकाले किञ्चित् असुविधां वा कठोरताम् अपि अनुभवितुं शक्नुवन्ति, परन्तु एतत् सामान्यतया सुधरति यतः अस्थिरोगः पुनर्वासः च प्रगतिः भवति
बालरोगिणां कृते रिंग बाह्य निश्चयस्य उपयोगः कर्तुं शक्यते वा? आम्, जटिलभङ्गस्य अथवा विकृतियुक्तानां बालरोगिणां कृते रिंग बाह्यनिश्चयस्य उपयोगः कर्तुं शक्यते । परन्तु प्रभाविताङ्गस्य सम्यक् वृद्धिं विकासं च सुनिश्चित्य, तथैव पिन-स्थल-संक्रमणं वा वृद्धि-प्लेट-क्षतिः इत्यादीनां जटिलतानां जोखिमं न्यूनीकर्तुं विशेष-परिचर्या अवश्यं करणीयम्
कियत्कालं यावत् रिंग-बाह्य-निश्चयकस्य स्थाने भवितुं आवश्यकम् ? बाह्य-निश्चयक-यंत्रस्य स्थाने यत् कालस्य दीर्घता आवश्यकी भवति, तत् उपचारं क्रियमाणस्य स्थिति-प्रकारस्य तीव्रतायाश्च उपरि निर्भरं भवति, तथैव रोगी-चिकित्सायाः व्यक्तिगत-प्रतिक्रियायाः च उपरि निर्भरं भवति ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. . केषुचित् सन्दर्भेषु बाह्यनिश्चयकस्य कतिपयान् मासान् वा वर्षपर्यन्तं वा स्थाने भवितुं आवश्यकता भवेत् ।
किं अहं बाह्यनिर्धारणानन्तरं सामान्यक्रियाकलापं प्रति प्रत्यागन्तुं शक्नोमि वा? अधिकांशतया, रोगिणः बाह्यनिश्चयकस्य निष्कासनानन्तरं सामान्यक्रियाकलापं प्रति प्रत्यागन्तुं समर्थाः भवन्ति तथा च अस्थि चिकित्सा कृता । तथापि, एतत् उपचार्यमाणस्य स्थितिः, तथैव रोगीनां चिकित्सायाः व्यक्तिगतप्रतिक्रियायाः च प्रकारस्य तीव्रतायाश्च उपरि निर्भरं भवितुम् अर्हति । भवतः शल्यचिकित्सकः विशिष्टक्रियाकलापानाम् पुनः आरम्भार्थं समुचितसमयरेखायाः मार्गदर्शनं दातुं शक्नोति।