६१००-११०७ २.
CzMeditech 1 .
चिकित्सा स्टेनलेस स्टील .
CE/ISO:9001/ISO13485 .
फेडेक्स। dhl.tnt.ems.etc .
उपलब्धता : १. | |
---|---|
मात्रा: | |
विनिर्देश 1 .
Matching अस्थि पेंच:φ6*150mm 6 pcs, hbφ6*150mm 2pcs
मेलिंग उपकरण:6mm हेक्स रिंच , 6mm पेंचड्राइवर
विशेषताएं एवं लाभ .
वास्तविक चित्र .
ब्लॉग 1 .
यदा कश्चन व्यक्तिः अङ्गदीर्घता, अस्थिविकृतिः, अथवा गैर-यूनियन-भङ्गः पीडितः भवति तदा अस्थि-दीर्घीकरण-बाह्य-निश्चयकर्ता (BLEF) व्यवहार्य-उपचार-विकल्पः भवितुम् अर्हति Blef एकं शल्यक्रियायन्त्रं भवति यत् प्रभाविते अस्थि-सम्बद्धं भवति, तथा च यांत्रिक-बलानाम् माध्यमेन, तत् क्रमेण अस्थि-उल्टारं यावत् इष्टं दीर्घतां वा संरेखणं वा न प्राप्यते अस्य लेखस्य उद्देश्यं BLF, तस्य प्रकाराः, लाभाः च इति व्यापकं अवलोकनं प्रदातव्यम् अस्ति ।
Blef इति एकं आर्थोपेडिक-शल्य-यन्त्रम् अस्ति यत् अस्थि-दीर्घतायै उपयुज्यते । इदं एकं जटिलं यन्त्रं पिन, तार, दण्ड, पेचकानि च युक्तम् अस्ति यत् शल्यक्रियाद्वारा त्वचां स्नायुश्च माध्यमेन स्थापितं भवति, अस्थिपर्यन्तं च संलग्नं भवति यन्त्रं अस्थि-उपरि यांत्रिक-बलं करोति, येन नूतना अस्थि-वृद्धिः, दीर्घीकरणं च उत्तेजितं भवति ।
Blef विक्षेपस्य अस्थिजननस्य सिद्धान्तेन कार्यं करोति, यस्मिन् नियन्त्रितरूपेण अस्थिस्थे तनावस्य प्रयोगः भवति । एतेन तनावेन अस्थिस्थे सूक्ष्मभङ्गाः भवन्ति, येन शरीरस्य प्राकृतिकचिकित्साप्रक्रियाः उत्प्रेर्यन्ते । सूक्ष्म-भङ्गैः निर्मितानाम् अन्तरालेषु नवीन-अस्थि-ऊतक-रूपाः भवन्ति, येन क्रमेण अस्थि-दीर्घता भवति ।
BLEF इत्यस्य मुख्यतया त्रयः प्रकाराः सन्ति : १.
परिपत्र बाह्य निश्चयकर्ता : इस प्रकार के BLEF के दो वलय होते हैं जो समायोज्य स्ट्रट्स द्वारा संबद्ध होते हैं। पिन अस्थिद्वारा स्थाप्य वलयैः सह सम्बद्धाः भवन्ति, ये ततः अस्थिस्थे तनावं प्रयोक्तुं समायोजिताः भवन्ति ।
एकपक्षीय बाह्य निश्चयकर्ता: एषः प्रकारः BLEF एकः दण्डः अथवा प्लेटः भवति यः पिन वा पेचकानि वा उपयुज्य अस्थिपर्यन्तं संलग्नः भवति । ततः दण्डः वा प्लेटः वा समायोजितः भवति यत् अस्थिस्थं तनावं प्रयोक्तुं शक्यते ।
द्विपक्षीय बाह्य निश्चयकर्ता: एषः प्रकारः BLEF द्वौ दण्डौ वा प्लेटौ वा युक्तौ भवतः ये पिन वा पेचकानि वा उपयुज्य अस्थिपर्यन्तं संलग्नाः भवन्ति । ततः दण्डाः वा थालीः वा समायोजिताः भवन्ति येन अस्थिस्थं तनावः प्रयोक्तुं शक्यते ।
BLEF पारंपरिक अस्थि दीर्घता विधि के तुलने अनेक लाभ प्रदान करता है, जैसे:
न्यूनतम-आक्रामकम् : BLEF न्यूनतम-आक्रामक-शल्यक्रिया-प्रक्रिया अस्ति यस्याः बृहत् चीरीकरणस्य आवश्यकता नास्ति, येन संक्रमणस्य जोखिमः न्यूनीकरोति, दागः च भवति
सटीक दीर्घीकरणम् : BLEF दीर्घीकरणप्रक्रियायाः सटीकनियन्त्रणं करोति, अति-सुधारस्य अथवा अन्डर-प्रकोपस्य जोखिमं न्यूनीकरोति ।
लघु चिकित्सा समय: BLEF नई अस्थि वृद्धि को उत्तेजित करता है, जो पारंपरिक अस्थि लम्बाई विधियों की तुलना में चिकित्सा समय को कम करता है।
अस्थि-पुनर्जन्म-सुधारः : BLEF अस्थि-पुनर्जन्मम् उत्तेजयति, यस्य परिणामः भवति यत् पारम्परिक-स्थिर-दीर्घीकरण-विधिनाम् तुलने सशक्तः अधिक-स्थायी च अस्थिः भवति
BLEF अङ्गदीर्घताविसंगतिः, अस्थिविरूपता, अथवा असंघभङ्गयुक्तानां व्यक्तिनां कृते उपचारविकल्पः अस्ति । यह सबसे बनवाना अंग लंबाई विसर्जन वाले बच्चों में इसका प्रयोग किया जाता है या आघात या संक्रमण के कारण अंत अंग लंबाई विसंगति वाले वयस्कों वाले वयस्कों में
शल्यक्रियायाः पूर्वं रोगी परीक्षणानाम् आकलनानां च श्रृङ्खलां करिष्यति यत् ते निर्धारयन्ति यत् ते BLEF कृते उपयुक्ताः उम्मीदवाराः सन्ति वा इति। अस्मिन् शारीरिकपरीक्षा, एक्स-रे, एमआरआइ वा सीटी स्कैन् च अन्तर्भवति ।
BLEF सर्जिकल प्रक्रिया में निम्नलिखित चरण जाते हैं।
संज्ञाहरणम् : शल्यक्रियायाः समये तेषां सहजतां वेदनारहितं च भवति इति सुनिश्चितं कर्तुं रोगी सामान्यसंज्ञाहरणं दीयते।
चीरम् : प्रभावितं अस्थि-प्रवेशार्थं त्वक्-मध्ये लघु-छेदनं भवति ।
यन्त्रस्य स्थापनम् : BLEF यन्त्रं पिन वा पेचकानि वा उपयुज्य अस्थ्या सह संलग्नं भवति ।
यन्त्रस्य सक्रियीकरणम् : अस्थिस्थं तनावं प्रयोक्तुं यन्त्रं सक्रियं भवति, तथा च रोगी निकटतया निगरानीयः भवति येन सुनिश्चितं भवति यत् जटिलताः न सन्ति।
अनुवर्तन-परिचर्या: रोगी-रोगस्य अस्थि-दीर्घीकरण-प्रक्रियायाः निरीक्षणार्थं तथा च यन्त्रस्य समायोजनाय तथा च यन्त्रस्य समायोजनं कर्तुं रोगी स्वस्य शल्यचिकित्सकेन सह नियमित-अनुवर्तन-नियुक्तिं कर्तुं प्रवृत्तः भविष्यति
शल्यक्रियायाः अनन्तरं रोगी वेदना-औषधं गृहीत्वा स्वस्य शल्यचिकित्सकस्य पश्चात् परिचर्या-निर्देशस्य अनुसरणं कर्तुं प्रवृत्तः भविष्यति, येन सुचारु-पुनर्प्राप्तिः सुनिश्चिता भवति |. तेषां कृते प्रभाविताङ्गस्य रक्षणार्थं ब्रेस् धारणं वा ढाञ्चं वा आवश्यकं भवेत् तथा च चिकित्साप्रक्रियायाः समर्थनं भवति। पुनर्वासप्रक्रियायां शारीरिकचिकित्सायाः अपि सहायतायाः अनुशंसा कर्तुं शक्यते ।
यथा कस्यापि शल्यक्रियायाः विषये, BLEF केचन जोखिमाः, सम्भाव्यजटिलताः च वहति । एतेषु अन्तर्भवितुं शक्नोति- १.
संक्रमणम् : अस्थिपर्यन्तं यन्त्रं संलग्नं कर्तुं प्रयुक्ताः पिनाः वा पेचकाः संक्रमिताः भवितुम् अर्हन्ति, यस्य चिकित्सायाः अतिरिक्तशल्यक्रियायाः आवश्यकता भवितुम् अर्हति ।
तंत्रिका क्षति: अस्थि पर यन्त्र को संलग्न करने के लिए प्रयुक्त पिन या पेंच समीपस्थ तंत्रिकाओं के पास क्षति कर सकते हैं, जिससे वेदना, जडता, या टिंगिंग हो जा सकती है।
अस्थिभङ्गः- दीर्घीकरणप्रक्रियायाः समये अस्थिभङ्गः भवितुम् अर्हति, अतिरिक्तशल्यक्रियायाः आवश्यकता भवति ।
संयुक्त कठोरता : दीर्घीकरण प्रक्रिया संयुक्त कठोरता उत्पन्न कर सकती है, जो शारीरिक चिकित्सा गति की श्रेणी में सुधार करने के लिए आवश्यक हो सकती है।
उपकरणस्य विफलता: BLEF उपकरणं विफलं वा विरामं वा कर्तुं शक्नोति, यस्य आवश्यकता भवितुम् अर्हति यत् उपकरणस्य मरम्मतार्थं वा प्रतिस्थापनार्थं वा अतिरिक्तशल्यक्रियायाः आवश्यकता भवितुम् अर्हति ।
अस्थि-दीर्घीकरण-बाह्य-निश्चयकः अङ्ग-दीर्घता-विसंगतिः, अस्थि-विकृतिः, अथवा गैर-संघ-भङ्गः वा युक्तानां व्यक्तिनां कृते बहुमूल्यं उपचार-विकल्पः अस्ति यह पारंपरिक अस्थि दीर्घीकरण पद्धतियों पर कई लाभ प्रदान करता है, जिसमें लघु चिकित्सा समय, सुदृढ अस्थि पुनर्जनन, तथा सटीक दीर्घीकरण सहित। परन्तु एषा जटिला शल्यक्रिया अस्ति, या केचन जोखिमाः सम्भाव्यजटिलताः च वहति । BLEF इत्यस्य विचार्यमाणाः रोगिणः स्वस्य शल्यचिकित्सकेन सह परामर्शं कुर्वन्तु येन तेषां कृते उपयुक्तः उपचारविकल्पः अस्ति वा इति निर्धारयितुं शक्यते।
अस्थि-दीर्घता-प्रक्रिया कियत्कालं यावत् Blef-सहितं गृह्णाति ? प्रक्रियायाः दीर्घता आवश्यकस्य दीर्घीकरणस्य परिमाणस्य उपरि निर्भरं भवति, परन्तु सामान्यतया कतिपयान् मासान् एकवर्षं यावत् भवति ।
किं मम शल्यक्रियायाः अनन्तरं शारीरिकचिकित्सायाः आवश्यकता भविष्यति? शारीरिकचिकित्सा पुनर्स्थापनप्रक्रियायां सहायतार्थं गतिपरिधिं च सुधरितुं अनुशंसितुं शक्यते।
किं Blef बीमाद्वारा आच्छादितम् अस्ति ? Blef सामान्यतः बीमाद्वारा आच्छादितं भवति, परन्तु विशिष्टबीमायोजनायाः आधारेण कवरेजः भिन्नः भवितुम् अर्हति ।
BLEF शल्यक्रियायाः सफलतायाः दरं का अस्ति ? BLEF शल्यक्रियायाः सफलतायाः दरं विशिष्टप्रकरणस्य रोगी च निर्भरं भवति, परन्तु सामान्यतया एतत् सुरक्षितः प्रभावी च उपचारविकल्पः इति मन्यते
किं बालकेषु अस्थिविकृतिचिकित्सायै BLF इत्यस्य उपयोगः कर्तुं शक्यते वा ? आम्, Blef इत्यस्य उपयोगेन बालकेषु अस्थिविकृतिं जन्मजातस्य अङ्गदीर्घताविसंगतियुक्तेषु बालकेषु अस्थिविकृतिं चिकित्सां कर्तुं शक्यते ।