दृश्य: 42 लेखक: साइट सम्पादक समय प्रकाशन समय: 2023-05-23 मूल: क्षेत्र
ह्युमरसस्य भङ्गाः, ऊर्ध्वबाहौ अस्थि, व्यक्तिस्य दैनन्दिनक्रियाकलापं जीवनस्य गुणवत्तां च महत्त्वपूर्णतया प्रभावितुं शक्नुवन्ति । एतेषां भङ्गानाम् उपचारार्थं भग्नप्रकारः, स्थानं, रोगीविशेषता च समाविष्टानि विविधकारकाणां सावधानीपूर्वकं विचारणीयानि सन्ति । एकः सर्जिकलः विकल्पः यः अन्तिमेषु वर्षेषु लोकप्रियतां प्राप्तवान् अस्ति, सः ह्युमरस-अन्तर्मैडुलरी-नखस्य उपयोगः अस्ति । अस्मिन् लेखे अस्मिन् उपचारपद्धत्या सह सम्बद्धानां लाभानाम्, सर्जिकल-तकनीकस्य, जोखिमानां, पुनर्वासस्य च अन्वेषणं कृतम् अस्ति ।
यदा ह्युमरस-मध्ये भङ्गः भवति तदा तस्य तीव्र-वेदना, सीमित-गतिशीलता, कार्यात्मक-विकारः च भवितुम् अर्हति । परम्परागतचिकित्साविधिः, यथा कास्टिंग् वा प्लेटिङ्ग् वा, तेषां सीमाः सन्ति, अधिकप्रभाविसमाधानस्य अन्वेषणं च कृत्वा ह्यूमेरुस-अन्तर्मैड्यूलरी-नखस्य विकासं कृतवान्
ह्युमरस इन्ट्रामेडुलेरी नखः एकं चिकित्सायन्त्रं भवति यत् हास्यदण्डे भङ्गानाम् स्थिरीकरणाय, प्रचारार्थं च विनिर्मितं चिकित्सायन्त्रम् अस्ति अस्मिन् दीर्घधातुदण्डः भवति यः अस्थिस्य खोखले केन्द्रे प्रविष्टः भवति, चिकित्साप्रक्रियायाः समये स्थिरतां समर्थनं च प्रदाति नखः सामान्यतया टाइटेनियम अथवा स्टेनलेस स्टील इत्यनेन निर्मितः भवति तथा च विभिन्नेषु आकारेषु आगच्छति यत् विभिन्नानां रोगीनां शरीररचनाविज्ञानं समायोजयितुं शक्नोति ।
ह्युमरस इन्ट्रामैडुलरी नखों का प्रयोग सामान्यतः मध्य शाफ्ट एवं समीपस्थ हास्य भङ्ग के उपचार के लिए किया जाता है। ते विशेषतया प्रभाविणः भङ्गस्य कृते प्रभाविणः भवन्ति, येषां स्थिरनिश्चयस्य आवश्यकता भवति, यथा महत्त्वपूर्णविस्थापनेन सह सम्बद्धाः कम्मिनिटभङ्गाः अथवा भङ्गाः। अतिरिक्तरूपेण, एषा तकनीकः अस्थिगुणवत्तायुक्तानां रोगिणां कृते अथवा यदा अभारयुक्ता स्थितिः इष्टा भवति तदा एषा तकनीकः उपयुक्ता भवति ।
शल्यक्रियायाः पूर्वं सम्यक् पूर्व-शस्त्रक्रिया-नियोजनं महत्त्वपूर्णम् अस्ति । अस्मिन् भङ्गस्य प्रतिमानस्य, रोगी सामान्यस्वास्थ्यस्य, तथा च कस्यापि सम्बद्धानां चोटस्य व्यापकं मूल्याङ्कनं भवति । एक्स-रे, सीटी स्कैन, अथवा MRI का उपयोग किया जा सकता है कि भंग की विशेषताओं की स्पष्ट समझ प्राप्त करने के लिए तथा तदनुसारं सर्जिकल दृष्टिकोण का योजना करता है।
शल्यक्रिया के दौरान, रोगी को सामान्यतः समुद्र तट कुर्सी या पार्श्विक डिक्यूबिटस स्थिति में या तो स्थित किया जाता है। विकल्पः शल्यचिकित्सकस्य प्राधान्यं भङ्गस्थानं च उपरि निर्भरं भवति । समुचित स्थिति ग्रहण को भग्न स्थल के इष्टतम अभिगम सुनिश्चित करता है तथा नख सर्लेशन को सुविधाजनक करता है।
भग्न अस्थि को पहुँचने के लिए शल्यक्रिया स्थल के ऊपर एक चीरा बनाता है। चीरस्य दीर्घता स्थानं च भङ्गप्रकारस्य तस्य स्थानस्य च उपरि निर्भरं भवति । आघातं न्यूनीकर्तुं तथा च संक्रमणस्य जोखिमं न्यूनीकर्तुं सावधानीपूर्वकं मृदु ऊतक-नियन्त्रणम् अत्यावश्यकम् अस्ति ।
प्रविष्टिबिन्दुस्य निर्माणानन्तरं शल्यचिकित्सकः ह्युमेरस-अन्तर्मैडुलरी-नखं ह्यूमरल-नहरे प्रविष्टं करोति । समीचीनस्थापनं संरेखणं च सुनिश्चित्य फ्लोरोस्कोपिकमार्गदर्शनस्य उपयोगः भवति । नखः अस्थिद्वारा उन्नतः भवति, कस्यापि विस्थापितानां खण्डानां बोधं करोति, सम्यक् शरीररचनाम् पुनः स्थापयति च ।
एकदा नखः सम्यक् स्थाप्यते तदा अस्थि-अन्तर्गतं नखं सुरक्षितं कर्तुं तालाबन्दी-पेचः प्रविष्टः भवति । एते पेचकाः अतिरिक्तस्थिरतां प्रदास्यन्ति तथा च भङ्गखण्डानां घूर्णनात्मकं वा अक्षीयं वा गतिं निवारयन्ति । पेचकानां संख्या, स्थापनं च भङ्गस्य प्रतिमानस्य, शल्यचिकित्सकस्य प्राधान्यस्य च उपरि निर्भरं भवति ।
नखस्य, पेचकानां च सुरक्षितरूपेण स्थाने भवति ततः परं सिवनानां वा स्टेपलानां वा उपयोगेन चीरा निमील्यते । चिकित्सां प्रवर्तयितुं संक्रमणस्य जोखिमं न्यूनीकर्तुं च समुचितं व्रणस्य निरोधः अत्यावश्यकः अस्ति । ततः शल्यक्रियास्थलं वेषं कृत्वा, बांझपट्टिका वा वस्त्रं वा प्रयोज्यते ।
ह्युमरस इन्ट्रामेडुलेरी नखस्य उपयोगः पारम्परिकचिकित्साविधिषु अनेके लाभाः प्रदाति । केचन मुख्यलाभाः सन्ति- १.
स्थिरता एवं संरेखण : नख स्थिर निश्चय प्रदान करता है, जो भंग खण्डों के समुचित संरेखण की अनुमति देता है, जो इष्टतम चिकित्सा को बढ़ावा देता है।
न्यूनतम मृदु ऊतक विघटन: प्लेटिंग तकनीक के तुलने, अंतरालीय कीलिंग लघु चीरा एवं कम कोमल ऊतक विघटन होता है, जो जटिलताओं के जोखिम को कम करता है।
प्रारम्भिक परिचालन : नख पर्याप्त स्थिरता प्रदान करता है कि प्रारम्भिक गति और पुनर्वास की अनुमति देता है, शीघ्र पुनर्प्राप्ति एवं कार्यात्मक पुनर्स्थापन को बढ़ावा देता है।
संक्रमणजोखिमस्य न्यूनीकरणम् : आन्तरिक-खुर-प्रहारस्य बन्द-प्रविधिः खुला-कमीकरणस्य आन्तरिक-निश्चय-विधिनाश्च तुलने शल्य-स्थल-संक्रमणस्य जोखिमं न्यूनीकरोति
यद्यपि ह्युमरस इन्ट्रामेडुलेरी नेल सर्जरी सामान्यतया सुरक्षिता प्रभावी च भवति, तथापि प्रक्रियासम्बद्धाः सम्भाव्यजटिलताः, जोखिमाः च सन्ति चिकित्सां कर्तुं पूर्वं एतासां संभावनानां विषये जागरूकता महत्त्वपूर्णा अस्ति। केचन जटिलताः अत्र सन्ति- १.
कोऽपि शल्यक्रिया प्रक्रिया संक्रमणस्य जोखिमं वहति । यद्यपि संक्रमणस्य दरं ह्यूमरस-अन्तः-अन्तः-खुरीकरणेन सह तुल्यकालिकरूपेण न्यूनं भवति तथापि अस्य जोखिमस्य न्यूनीकरणाय समुचित-बांझ-प्रविधिः, पश्चात्-शस्त्रक्रिया-परिचर्या च महत्त्वपूर्णा अस्ति संक्रमणस्य सन्दर्भे समुचितं प्रतिजीवक-उपचारं, सम्भवतः शल्यक्रिया-हस्तक्षेपः च आवश्यकः भवितुम् अर्हति ।
केषुचित् सन्दर्भेषु, भङ्गाः सम्यक् न चिकित्सितुं शक्नुवन्ति, यस्य परिणामेण मालुनियनः (अतिरिक्तसंरेखणम्) अथवा अन्यूनियनः (चिकित्सायाः अभावः) भवति । अस्थि गुणवत्ता, अपर्याप्त स्थिरीकरण, अथवा अत्यधिक गति जैसे कारक इन जटिलताओं में योगदान दे सकते हैं। निकट निरीक्षण, नियमित अनुवर्ती भ्रमण, तथा समय पर हस्तक्षेप एवं समय पर हस्तक्षेप ने इन मुद्दों को संबोधित करने में सहायक हो सकता है यदि वे उत्पद्यन्ते।
दुर्लभतया, अन्तर्मध्य नखीकरणार्थं प्रयुक्तः प्रत्यारोपः विफलः भवितुम् अर्हति । इम्प्लाण्ट् भङ्गस्य, शिथिलीकरणस्य, प्रवासस्य वा कारणेन एतत् भवितुं शक्नोति । समुचित इम्प्लाण्ट् चयन, सर्जिकल तकनीक, तथा शस्त्रक्रिया के बाद देखभाल को प्रत्यारोपण विफलता के जोखिम को कम कर सकते हैं।
शल्यक्रियायाः समये तंत्रिकाक्षतस्य अल्पं जोखिमं भवति, येन इन्द्रियं वा मोटर-अभावं वा भवितुम् अर्हति । शल्यचिकित्सकाः तंत्रिकाक्षतिं परिहरितुं सावधानतां गृह्णन्ति, यथा सावधानीपूर्वकं विच्छेदनं, सम्यक् शरीररचनाशास्त्रीयज्ञानं च । किमपि तंत्रिका-सम्बद्धाः लक्षणानि मूल्याङ्कन-प्रबन्धन-कृते च चिकित्सा-दलाय शीघ्रमेव चिकित्सा-दलं प्रति सूचयितव्याः ।
ह्यूमेरुस इन्ट्रामेडुलेरी नेल सर्जरी के बाद, इष्टतम पुनर्प्राप्ति के लिए एक व्यापक पुनर्वास कार्यक्रम अत्यावश्यक है। विशिष्टपुनर्वासयोजना भङ्गस्य तीव्रता तथा रोगी कारकस्य आधारेण भिन्ना भवितुम् अर्हति । प्रारम्भिक परिचालन, सौम्य परिधि-व्यायाम, और मजबूत करने की अभ्यास क्रमशः कार्यरत करने और मांसपेशियों के शक्ति में सुधार करने के लिए प्रवर्तित किया जाता है। भौतिकचिकित्सासत्रं, व्यावसायिकचिकित्सकेन निर्देशितं, पुनर्प्राप्तिप्रक्रियायां महत्त्वपूर्णां भूमिकां निर्वहति ।
अनेक रोगियों ने ह्यूमेरस इन्ट्रामेडुलरी नेल सर्जरी के साथ सकारात्मक परिणामों का अनुभव किया है। एकस्मिन् केस-अध्ययनेन ४५ वर्षीयः व्यक्तिः विस्थापितः आर्द्र-भङ्ग-भङ्गः आसीत् । अन्तर्चिकित्सा-नखेन सह शल्यक्रियायाः अनन्तरं रोगी उत्तमं भङ्ग-संरेखणं प्राप्तवान्, पूर्ण-गति-परिधिं पुनः प्राप्तवान्, षड्-मासाभ्यन्तरे स्वस्य पूर्व-प्रवेश-स्तरं प्रति प्रत्यागतवान् च
हास्य-भङ्गस्य चिकित्सा-विकल्पानां विचारे सति, प्रत्येकस्य दृष्टिकोणस्य लाभस्य सीमानां च तुलना कर्तुं महत्त्वपूर्णम् अस्ति । यद्यपि ह्युमरस-अन्तर्मैडुलरी-नखस्य उपयोगः अनेकान् लाभांश्च प्रदाति, यथा स्थिरता, प्रारम्भिक-संयोजनं, न्यूनतमं मृदु-उपस्थ-विघटनं च, तथापि प्रत्येकं भङ्गस्य वा रोगीनां वा कृते उपयुक्तं न भवेत् वैकल्पिकपद्धतयः, यथा प्लेटिङ्ग् अथवा बाह्य निश्चयः, कतिपयेषु सन्दर्भेषु प्राधान्यं दातुं शक्यते । आर्थोपेडिक विशेषज्ञेन सह परामर्शः व्यक्तिगतपरिस्थितेः आधारेण सर्वाधिकं उपयुक्तं चिकित्सापद्धतिं निर्धारयितुं साहाय्यं करिष्यति।
निष्कर्षतः, ह्युमरस-अन्तर्मैडुलरी-नखस्य उपयोगः अपमानजनक-भङ्गस्य कृते प्रभावी-विश्वसनीय-उपचार-विकल्परूपेण उद्भूतः अस्ति एषा सर्जिकल-प्रविधिः स्थिरं निश्चयं प्रदाति, प्रारम्भिक-संयोजनं प्रवर्धयति, पारम्परिक-विधिषु च अनेकाः लाभाः प्रदाति । यद्यपि प्रक्रियासम्बद्धाः सम्भाव्यजोखिमाः जटिलताश्च सन्ति, तथापि समुचितशल्यपूर्तिनियोजनं, सुक्ष्मप्रविधिः, पश्चातापकपरिचर्या च एतासां चिन्तानां न्यूनीकरणे सहायकं भवितुम् अर्हन्ति समुचितपुनर्वासेन निकटनिरीक्षणेन च रोगिणः सफलपुनर्प्राप्तिम् अनुभवितुं शक्नुवन्ति तथा च स्वस्य कार्यात्मकक्षमताम् पुनः प्राप्तुं शक्नुवन्ति ।
बहुल-लॉक ह्यूमरेल इन्ट्रामेडुलेरी नेल: प्रगतिः कंधेभङ्गस्य उपचारे
मूर्ति-अन्तःमेडुलरी-नख: उत्साह-भङ्गस्य कृते एकः आशाजनकः समाधानः
विपरीत मूत्र अन्तिम चिकित्सा नख: एक आशाजनक दृष्टिकोण ऊरुभंग के लिए
टिबियाल इन्ट्रामेडुलरी नेल: टिबियाल भंग के लिए एक विश्वसनीय समाधान
Humerus IntramedUllary Nail: अपमानजनकभङ्गस्य उपचारार्थं प्रभावी समाधानम्