४१००-११ २.
CzMeditech 1 .
स्टेनलेस स्टील / टाइटेनियम .
CE/IS:9001/ISO13485 .
फेडेक्स। dhl.tnt.ems.etc .
उपलब्धता : १. | |
---|---|
मात्रा: | |
उत्पाद विवरण 1 .
विशेषताएं एवं लाभ .
विनिर्देश 1 .
वास्तविक चित्र .
लोकप्रिय विज्ञान सामग्री
लघु टी-प्रकारस्य वक्र-पट्टिकाः आर्थोपेडिक-प्रत्यारोपणाः सन्ति येषां उपयोगः सामान्यतया लघु-अस्थि-मध्ये भङ्गस्य चिकित्सायै भवति, यथा हस्त-पाद-नूपुर-मध्ये ये सन्ति एते प्लेटाः स्थिरं निश्चयं दातुं निर्मिताः सन्ति, तथैव परितः ऊतकानाम् क्षतिं न्यूनीकर्तुं शक्नुवन्ति ।
लघु टी-प्रकारस्य वक्र-सपाट-प्लेट्-विषये चर्चां कर्तुं पूर्वं लघु-अस्थीनां शरीररचना-विज्ञानं अवगन्तुं महत्त्वपूर्णम् अस्ति । लघु अस्थिषु एकः अद्वितीयः संरचना अस्ति या तान् दीर्घस्थिरात् भिन्नं करोति, यथा बाहुपादयोः ये सन्ति । लघु अस्थि सामान्यतः लघुतर एवं अधिक अनियमित रूप से लंगों अस्थि के बाद होते हैं, और इनमें स्पंज अस्थि ऊतक का अधिक अनुपात होता है।
लघु टी-प्रकारस्य वक्र-प्लेट्-पट्टिकाः आर्थोपेडिक-प्रत्यारोपणाः सन्ति येषां उपयोगः लघु-अस्थि-मध्ये भङ्गं निराकर्तुं भवति । एते प्लेटाः धातुना निर्मिताः भवन्ति, सामान्यतया टाइटेनियमः अथवा स्टेनलेस स्टीलः, तथा च प्लाट् इत्यस्य वक्रभागः अस्थिस्य आकारस्य अनुरूपः भवति, यदा तु समतलभागः पेचकानां वा अन्यनिश्चययन्त्राणां कृते स्थिरं पृष्ठं प्रदाति ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .
लघु टी-प्रकारस्य वक्र-सपाट-प्लेट्-इत्यस्य उपयोगस्य अनेकाः लाभाः सन्ति येन लघु-अस्थिषु भङ्गं निराकर्तुं शक्यते । एतेषु अन्तर्भवति- १.
परितः ऊतकानाम् न्यूनतमं विघटनं : प्लेटस्य वक्ररूपेण तस्य अस्थिस्य आलस्य अनुरूपं भवति, यत् परितः मृदु ऊतकानाम् क्षतिं न्यूनीकरोति
स्थिर निश्चयः- प्लेटस्य सपाटः भागः पेचकानां वा अन्यस्य निश्चययन्त्राणां कृते स्थिरपृष्ठं प्रदाति, यत् अस्थिम् स्थाने धारयितुं सहायकं भवति
बहुमुख्यता: लघु टी-प्रकारस्य वक्र-सपाट-प्लेटस्य उपयोगेन विविध-लघु-अस्थि-मध्ये भङ्गस्य निवारणाय, तेषां बहुमुखी-उपचार-विकल्पः भवति
लघु टी-प्रकारस्य वक्र-पट्टिकां प्रविष्टुं सर्जिकल-प्रक्रिया सामान्यतया भङ्गस्य समीपे चीरीकरणं भवति तथा च अस्थि-उपरि प्लेट्-स्थापनं भवति ततः प्लेटं पेचकानाम् अथवा अन्यनिश्चययन्त्राणां उपयोगेन अस्थिपर्यन्तं सुरक्षितं भवति । ततः चीरं सिवनानां वा स्टेपलानां वा उपयोगेन पिहितं भवति । प्रक्रिया प्रायः स्थानीय अथवा क्षेत्रीय संज्ञाहरण के तहत किया जाता है तथा भङ्ग की जटिलता के आधार पर एक घण्टे से कम घंटा से कम हो सकता है।
यद्यपि लघु टी-प्रकारः वक्र-प्लेटाः सामान्यतया सुरक्षिताः प्रभावी च भवन्ति, तथापि तेषां उपयोगेन सह सम्बद्धाः केचन जोखिमाः सम्भाव्यजटिलताश्च सन्ति एतेषु अन्तर्भवति- १.
संक्रमणम् : यथा कस्यापि शल्यक्रियायाः सङ्गतिः, चीरस्य स्थले अथवा प्रत्यारोपणस्य परितः संक्रमणस्य जोखिमः भवति ।
प्रत्यारोपण विफलता: प्लेट पर्याप्त निश्चय प्रदान करने में असफल हो सकता है, जिसके परिणामस्वरूप विलम्बित चिकित्सा प्रक्रिया या अतिरिक्त सर्जरी की आवश्यकता हो सकती है।
तंत्रिका एवं रक्तवाहिनी क्षति : प्लेट को सम्मिलित करने के लिए सर्जिकल प्रक्रिया तंत्रिका या रक्तवाहिनी के आसपास के आसपास की क्षति कर सकता है, जिसमें वेदना या अन्य जटिलताएं हो सकती है।
एलर्जी प्रतिक्रियाः : केचन व्यक्तिः प्लेट् मध्ये प्रयुक्तानां पदार्थानां एलर्जी भवितुम् अर्हन्ति, येन एलर्जी प्रतिक्रिया भवितुम् अर्हति ।
प्रक्रियां कर्तुं पूर्वं भवतः आर्थोपेडिक सर्जन इत्यनेन सह एतान् जोखिमान् सम्भाव्यजटिलतां च चर्चां कर्तुं महत्त्वपूर्णम् अस्ति।
लघु टी-प्रकारस्य वक्रप्लेट् शल्यक्रियायाः अनन्तरं पुनर्प्राप्तिः पुनर्स्थापनं च भिन्नं भवितुम् अर्हति यत् भङ्गस्य तीव्रता तथा व्यक्तिस्य समग्रस्वास्थ्यस्य च निर्भरं भवति। सामान्यतया, रोगिणां प्रक्रियायाः अनन्तरं कतिपयान् सप्ताहान् मासान् वा यावत् वजन-वाहक-क्रियाकलापानाम् परिहारस्य आवश्यकता भविष्यति । प्रभाविताङ्गस्य बलं गतिशीलतां च पुनः प्राप्तुं शारीरिकचिकित्सा अपि अनुशंसितुं शक्यते ।
यद्यपि लघु टी-प्रकारः वक्र-प्लेटाः लघु-अस्थिषु भङ्गस्य कृते प्रभावी-उपचार-विकल्पः अस्ति, तथापि अन्ये उपचार-विकल्पाः उपलभ्यन्ते । एतेषु अन्तर्भवति- १.
कास्टिंग् वा ब्रेसिंग् : केषुचित् सन्दर्भेषु, एकः भङ्गः कास्टेन वा ब्रेस् इत्यनेन वा प्रभावितं अङ्गं निरुद्ध्य अस्थिः स्वयमेव चिकित्सां कर्तुं शक्नोति इति चिकित्सितुं शक्यते
बाह्य निश्चयः : अस्मिन् पिन वा पेचस्य वा उपयोगः भवति ये अस्थिमध्ये प्रविष्टाः भवन्ति तथा च बाह्यचतुष्कोणे संलग्नाः भवन्ति येन अस्थिम् आरोग्यकरं भवति।
अन्तर्मध्यखरखलनीकरणम् : अस्मिन् अस्थिस्य केन्द्रे धातुदण्डं प्रविष्टं भवति यत् तत् स्थानं धारयितुं शक्नोति ।
उपचारस्य चयनं भङ्गस्य स्थानस्य, तीव्रतायां च निर्भरं भविष्यति, तथैव व्यक्तिस्य समग्रस्वास्थ्यं जीवनशैली च।
लघु टी-प्रकारस्य वक्र-प्लेट्-पट्टिकाः लघु-अस्थि-भङ्गस्य कृते प्रभावी-उपचार-विकल्पः अस्ति । ते परितः ऊतकानाम् क्षतिं न्यूनीकर्तुं स्थिरं निश्चयं ददति, तथा च तेषां उपयोगेन लघु अस्थिभङ्गस्य विविधतां चिकित्सां कर्तुं शक्यते । यथा कस्यापि शल्यक्रियायाः विषये, तेषां उपयोगेन सह सम्बद्धाः जोखिमाः सम्भाव्यजटिलताश्च सन्ति, तथा च प्रक्रियां कर्तुं पूर्वं भवतः आर्थोपेडिकशल्यचिकित्सकेन सह एतेषां विषये चर्चा कर्तुं महत्त्वपूर्णम् अस्ति
लघु टी-प्रकारस्य वक्र-प्लेट्-शल्यक्रियायाः अनन्तरं पुनः प्राप्तुं कियत्कालं भवति ? भङ्गस्य तीव्रतायां तथा व्यक्तिस्य समग्रस्वास्थ्यस्य च आधारेण पुनर्प्राप्तिसमयः भिन्नः भवितुम् अर्हति, परन्तु अधिकांशरोगिणां प्रक्रियायाः अनन्तरं कतिपयसप्ताहानि मासानि वा यावत् वजन-वाहक-क्रियाकलापानाम् परिहारस्य आवश्यकता भविष्यति
किं लघु T-प्रकारस्य वक्र-प्लेट्-शल्यक्रियायाः सह सम्बद्धाः किमपि जोखिमम् अस्ति वा ? आम्, लघु टी-प्रकारस्य वक्र-सपाट-प्लेट्-प्रयोगेन सह सम्बद्धाः केचन जोखिमाः सम्भाव्य-जटिलताः च सन्ति, यत्र संक्रमणं, प्रत्यारोपण-विफलता, तंत्रिका-रक्त-वाहिनी-क्षतिः, एलर्जी-प्रतिक्रियाः च सन्ति
किं लघु टी-प्रकारस्य वक्र-सपाट-प्लेट्-इत्यस्य उपयोगः कस्यापि लघु-अस्थि-मध्ये भग्नानाम् उपचारार्थं कर्तुं शक्यते ? लघु टी-प्रकारस्य वक्र-पट्टिकानां उपयोगः विविध-लघु-अस्थि-मध्ये भङ्गानाम् उपचारार्थं कर्तुं शक्यते, परन्तु उपचारस्य चयनं भङ्गस्य स्थानस्य, तीव्रतायाश्च उपरि निर्भरं भविष्यति
अस्थिपर्यन्तं थाली कथं सुरक्षिता भवति ? प्लेट सामान्यतः पेंच या अन्य निश्चय उपकरणों का उपयोग करके अस्थि तक सुरक्षित किया जाता है।
लघु-अस्थि-मध्ये भङ्गस्य कृते केचन वैकल्पिक-उपचाराः कानि सन्ति ? लघु-अस्थिषु भङ्गस्य वैकल्पिक-उपचारेषु कास्टिंग् अथवा ब्रेसिंग्, बाह्य-निश्चयः, आन्तरिक-खनन-करणं च भवति । उपचारस्य चयनं भङ्गस्य स्थानस्य, तीव्रतायां च निर्भरं भविष्यति, तथैव व्यक्तिस्य समग्रस्वास्थ्यं जीवनशैली च।