४१००-१२ २.
CzMeditech 1 .
स्टेनलेस स्टील / टाइटेनियम .
CE/IS:9001/ISO13485 .
फेडेक्स। dhl.tnt.ems.etc .
उपलब्धता : १. | |
---|---|
मात्रा: | |
उत्पाद विवरण 1 .
मेटाकार्पस मध्यवर्ती रेडियस प्लेट CZMeditech द्वारा निर्मित तोड़न के उपचार के लिए बनाया गया है, दूरी त्रिज्या में भंग की निर्धारण के लिए किया जा सकता है।
आर्थोपेडिक इम्प्लाण्ट् इत्यस्य एषा श्रृङ्खला ISO 13485 प्रमाणपत्रं पारितवती अस्ति, यत् CE चिह्नस्य कृते योग्यं भवति तथा च विविधविनिर्देशाः सन्ति ये दूरस्थत्रिज्यातभङ्गस्य आघातमरम्मतस्य पुनर्निर्माणस्य च कृते उपयुक्ताः सन्ति। उपयोगस्य समये तेषां संचालनं, आरामदायकं, स्थिरं च भवति ।
CZMeditech इत्यस्य नूतना सामग्री तथा च विनिर्माणप्रौद्योगिक्याः सह, अस्माकं आर्थोपेडिक-प्रत्यारोपणस्य अपवादात्मकाः गुणाः सन्ति । इदं लघुतरं दृढतरं च भवति उच्चतरुकतायाः सह। प्लस्, एलर्जी विक्रियायाः स्थापनस्य सम्भावना न्यूना अस्ति।
अस्माकं उत्पादानाम् अधिकविस्तृतसूचनार्थं कृपया अस्मान् स्वस्य प्रारम्भिकसुविधायां सम्पर्कं कुर्वन्तु।
विशेषताएं एवं लाभ .
विनिर्देश 1 .
वास्तविक चित्र .
लोकप्रिय विज्ञान सामग्री
मेटाकार्पसः हस्तस्य भागः अस्ति यस्मिन् कटिबन्धस्य अङ्गुलीनां च मध्ये पञ्च अस्थीनि समाविष्टानि सन्ति । त्रिज्या अग्रभागस्य द्वयोः अस्थियोः एकः अस्ति, कोहनीतः कटिबन्धपर्यन्तं विस्तृतः भवति । यदा दूरस्थत्रिज्यायाः मेटाकार्पलस्थानां च सङ्गमे एकः भङ्गः भवति तदा सः अत्यन्तं दुःखदः भवितुम् अर्हति तथा च व्यक्तिस्य हस्तस्य उपयोगस्य क्षमतां सीमितं कर्तुं शक्नोति सौभाग्येन, अत्र अनेके उपचारविकल्पाः उपलभ्यन्ते, यत्र मेटाकार्पस्-मध्यस्थ-दूर-त्रिज्या-प्लेटस्य उपयोगः अपि अस्ति ।
मेटाकार्पस् मध्यस्थत्रिज्यायुक्तप्लेटः एकः आर्थोपेडिकः प्रत्यारोपकः अस्ति यस्य उपयोगः दूरस्थत्रिज्यायाः मेटाकार्पलस्थानां च भङ्गस्य चिकित्सायै भवति प्लेट् त्रिज्यायाः उपरिभागे उपयुक्तं कर्तुं निर्मितम् अस्ति तथा च पेचकानाम् अथवा अन्यस्य निश्चययन्त्राणां उपयोगेन स्थाने सुरक्षितं भवति । प्लेट सामान्यतः धातु या समष्टि सामग्री से बनाता है तथा हस्त और कटिबन्ध के शीघ्र गति की अनुमति देते हुए भंग के स्थिर निश्चय प्रदान करने के लिए डिजाइन किया जाता है।
मेटाकार्पस-मध्यस्थ-दूर-त्रिज्या-प्लेट्-इत्यस्य उपयोगाय रोगी सामान्य-संज्ञाहरणस्य अधीनं स्थापितः भवति, शल्य-दलः च भङ्ग-स्थलस्य उपरि चीरं करोति अस्थि के भग्न अन्तौ तदा संरेखिताः भवन्ति, थाली त्रिज्यायाः उपरिभागे स्थिता भवति । प्लेट पेंच या अन्य निश्चय उपकरणों का उपयोग करके प्लेट स्थान पर सुरक्षित किया जाता है, और चीरा सिवन या स्टेपल का प्रयोग करके बंद होता है।
दूरस्थत्रिज्यायाः मेटाकार्पलस्थानां च भङ्गस्य चिकित्सायै मेटाकार्पस-मध्यस्थ-त्रिज्या-प्लेटस्य उपयोगस्य अनेकाः लाभाः सन्ति एतेषु अन्तर्भवति- १.
सुदृढस्थिरता: प्लेट् भङ्गस्य स्थिरं निश्चयं प्रदाति, यत् वेदनां न्यूनीकर्तुं शक्नोति तथा च हस्तस्य कटिबन्धस्य च प्रारम्भिकगतिः भवति
जटिलतायाः न्यूनीकृतजोखिमः : प्लेटस्य उपयोगेन भङ्गस्य असंघस्य वा माल्-यूनियनस्य वा जोखिमः न्यूनीकर्तुं शक्यते, येन दीर्घकालीनवेदना, गतिशीलता च न्यूनीभवितुं शक्यते
क्रियाकलापस्य प्रारम्भिकं पुनरागमनम् : ये रोगिणः मेटाकार्पस्-माध्यमिक-दूरी-त्रिज्या-प्लेट्-प्रवासं प्राप्नुवन्ति, ते प्रायः अन्य-प्रकारस्य उपचारं प्राप्यमाणानां अपेक्षया शीघ्रं सामान्य-क्रियाकलापं प्रति प्रत्यागन्तुं शक्नुवन्ति ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .
यद्यपि मेटाकार्पस-मध्यस्थ-दूरी-त्रिज्या-प्लेट्-प्रयोगः सामान्यतया सुरक्षितः इति मन्यते, तथापि प्रक्रिया-सम्बद्धाः केचन जोखिमाः सम्भाव्य-जटिलताश्च सन्ति एतेषु अन्तर्भवति- १.
संक्रमणम् : कोऽपि शल्यक्रिया प्रक्रिया संक्रमणस्य जोखिमं वहति, तथा च ये रोगिणः मेटाकार्पस् मध्यवर्ती दूरस्थत्रिज्याप्लेटं प्राप्नुवन्ति तेषां शल्यक्रियास्थले संक्रमणस्य जोखिमः भवति
प्रत्यारोपणविफलता: प्लेटः भङ्गस्य स्थिरं निश्चयं दातुं असफलः भवितुम् अर्हति, यत् अस्थिस्य असंघस्य वा माल्-यूनियनस्य वा कारणं भवितुम् अर्हति
तंत्रिका तथा रक्तवाहिनी क्षतिः : शल्यक्रिया प्रक्रिया क्षेत्रे तंत्रिकां वा रक्तवाहिनीं वा क्षतिं कर्तुं शक्नोति, येन जडता, ज्वलनशीलता, अथवा गतिशीलता न्यूनीकृता भवितुम् अर्हति
मेटाकार्पस मध्यवर्ती दूरी त्रिज्या प्लेट दूरी त्रिज्या एवं मेटाकार्पल अस्थि के भङ्ग के लिए सुरक्षित एवं प्रभावी उपचार विकल्प है। इदं भङ्गस्य स्थिरं निश्चयं प्रदाति तथा च हस्तस्य कटिबन्धस्य च शीघ्रगतिम् अनुमन्यते, यत् रोगिणां शीघ्रं सामान्यक्रियाकलापं प्रति आगन्तुं साहाय्यं कर्तुं शक्नोति। यद्यपि प्रक्रियासम्बद्धाः केचन जोखिमाः सम्भाव्यजटिलताश्च सन्ति, तथापि एतेषां न्यूनीकरणं कर्तुं शक्यते यत् अनुभवी आर्थोपेडिक सर्जन चयनं कृत्वा शस्त्रक्रियायाः पश्चात् परिचर्यानिर्देशस्य अनुसरणं कृत्वा सावधानीपूर्वकं अनुसरणं कृत्वा।