४१००-१५ २.
CzMeditech 1 .
स्टेनलेस स्टील / टाइटेनियम .
CE/IS:9001/ISO13485 .
फेडेक्स। dhl.tnt.ems.etc .
उपलब्धता : १. | |
---|---|
मात्रा: | |
उत्पाद विवरण 1 .
भङ्गस्य उपचारार्थं CZMeditech द्वारा निर्मितं LC-DCP प्लेट् (Humerus) इत्यस्य उपयोगः ह्युमरसस्य आघात-मरम्मतस्य पुनर्निर्माणस्य च कृते उपयोक्तुं शक्यते
आर्थोपेडिक इम्प्लाण्ट् इत्यस्य एषा श्रृङ्खला ISO 13485 प्रमाणपत्रं पारितवती अस्ति, यत् CE चिह्नस्य कृते योग्यं भवति तथा च विविधविनिर्देशाः सन्ति ये ह्युमरस-अस्थिभङ्गस्य आघात-मरम्मतार्थं पुनर्निर्माणाय च उपयुक्ताः सन्ति उपयोगस्य समये तेषां संचालनं, आरामदायकं, स्थिरं च भवति ।
CZMeditech इत्यस्य नूतना सामग्री तथा च विनिर्माणप्रौद्योगिक्याः सह, अस्माकं आर्थोपेडिक-प्रत्यारोपणस्य अपवादात्मकाः गुणाः सन्ति । इदं लघुतरं दृढतरं च भवति उच्चतरुकतायाः सह। प्लस्, एलर्जी विक्रियायाः स्थापनस्य सम्भावना न्यूना अस्ति।
अस्माकं उत्पादानाम् अधिकविस्तृतसूचनार्थं कृपया अस्मान् स्वस्य प्रारम्भिकसुविधायां सम्पर्कं कुर्वन्तु।
विशेषताएं एवं लाभ .
विनिर्देश 1 .
वास्तविक चित्र .
लोकप्रिय विज्ञान सामग्री
यदा अस्थिभङ्गस्य विषयः आगच्छति तदा चिकित्साव्यावसायिकस्य कृते रोगी सम्यक् चिकित्सां कर्तुं सहायतार्थं चिकित्साव्यवसायीयाः विविधप्रविधिनाम् उपयोगं कर्तुं प्रवृत्ताः भवेयुः । एतादृशी एकः युक्तिः प्रभावितास्थिं स्थिरीकर्तुं प्लेटस्य उपयोगः अस्ति । दूरस्थत्रिज्या-फिबुला-भङ्गयोः सन्दर्भे दूरस्थत्रिज्या/फिबुला-प्लेटस्य उपयोगः भवितुं शक्नोति । अयं लेखः अस्य विशेषस्य प्लेटस्य, तस्य उपयोगस्य, लाभस्य च अवलोकनं प्रदास्यति ।
एकं दूरस्थं त्रिज्या/फिबुला-प्लेटं धातु-प्लेट् अस्ति यस्य उपयोगः दूरस्थत्रिज्यायाः फिबुला-अस्थीनां च स्थिरीकरणाय भवति । प्लेट् प्रायः टाइटेनियमेन निर्मितं भवति तथा च बहुविधाः छिद्राः सन्ति ये पेचकानि प्रविष्टुं शक्नुवन्ति । एते पेचकाः प्लेटं स्थाने धारयितुं साहाय्यं कुर्वन्ति तथा च अस्थीनि स्थिरं कुर्वन्ति यथा ते चिकित्सन्ति।
दूरस्थत्रिज्या/फिबुलप्लेटस्य उपयोगः दूरस्थत्रिज्यायां, फिबुला-अस्थिषु च भङ्गानाम् उपचारार्थं भवति । एते भङ्गाः आघातस्य कारणेन भवितुं शक्नुवन्ति, यथा पतन् वा कार दुर्घटना वा । ते अपि चिकित्सास्थितेः परिणामरूपेण भवितुं शक्नुवन्ति यत् अस्थिषु दुर्बलं भवति, यथा अस्थिरोगः ।
एतेषु अस्थिषु भङ्गस्य चिकित्सायै दूरस्थत्रिज्या/फिबुलप्लेटस्य उपयोगस्य अनेकाः लाभाः सन्ति । एतेषु अन्तर्भवति- १.
प्लेट प्रभावित अस्थि को स्थिर करने में सहायक होता है, जो वेदना को कम कर सकता है और चिकित्सा प्रक्रिया में सुधार कर सकता है। एषा स्थिरता अपि अस्थीनि स्थानात् बहिः गमनस्य जोखिमं न्यूनीकरोति यतः ते चिकित्सां कुर्वन्ति ।
प्लेट् अपि अस्थिनां द्रुततरं चिकित्सां प्रवर्तयितुं साहाय्यं कर्तुं शक्नोति। अस्थि स्थिरीकरणेन शरीरं अस्थिनां निरन्तरं पुनर्समायोजनस्य स्थाने क्षतिस्य मरम्मतं कर्तुं केन्द्रीभवितुं शक्नोति ।
प्लेट् संक्रमणस्य जोखिमं न्यूनीकर्तुं अपि साहाय्यं कर्तुं शक्नोति । अस्थीनि स्थिरीकृत्य तान् स्थाने स्थापयित्वा शरीरं विदेशीयजीवाणुभ्यः विषाणुभ्यः च स्वं रक्षितुं शक्नोति ।
यद्यपि दूरस्थत्रिज्या/फिबुलप्लेटस्य उपयोगाय बहवः लाभाः सन्ति तथापि केचन जोखिमाः अपि सन्ति । एतेषु जोखिमेषु अन्तर्भवति- १.
यद्यपि प्लेट् संक्रमणस्य जोखिमं न्यूनीकर्तुं साहाय्यं कर्तुं शक्नोति तथापि अद्यापि संभावना अस्ति यत् जीवाणुः चीरस्थलस्य माध्यमेन शरीरे प्रविष्टुं शक्नोति एतेन संक्रमणं भवितुम् अर्हति यस्य अतिरिक्तचिकित्सायाः आवश्यकता भवितुम् अर्हति ।
केषुचित् सन्दर्भेषु थाली वा पेचः वा विफलः भवेत्, येन अस्थिः स्थानात् बहिः गन्तुं शक्नोति । एतेन अतिरिक्तवेदना भवति तथा च अग्रे शल्यक्रियायाः आवश्यकता भवितुम् अर्हति ।
दूरस्थत्रिज्या/फिबुला-प्लेट् दूरस्थत्रिज्यायां, फिबुला-अस्थियोः च भङ्गस्य चिकित्सायां उपयोगी साधनम् अस्ति । एतत् स्थिरतां प्रदाति, द्रुततरं चिकित्सां करोति, संक्रमणस्य जोखिमं न्यूनीकरोति च । यद्यपि केचन जोखिमाः सन्ति, तथापि ते सामान्यतया एतस्य प्रकारस्य प्लेटस्य उपयोगस्य लाभेन अधिकाः भवन्ति । यदि भवतः दूरस्थत्रिज्यायां अथवा फिबुला-अस्थिषु भग्नः अस्ति तर्हि स्वचिकित्सकेन सह वार्तालापं कुर्वन्तु यत् निर्धारयितुं शक्यते यत् दूरस्थत्रिज्या/फिबुला-प्लेटः भवतः कृते समीचीनः उपचारविकल्पः भवितुम् अर्हति वा इति।
दूरस्थत्रिज्या/फिबुलभङ्गस्य कृते थालीयाः उपयोगेन चिकित्सां कर्तुं कियत्कालं भवति?
भङ्गस्य तीव्रतायां व्यक्तिस्य समग्रस्वास्थ्यस्य च आधारेण चिकित्साकालः भिन्नः भवितुम् अर्हति । परन्तु औसतेन, अस्थीनां कृते ६-८ सप्ताहान् यावत् समयः भवितुं शक्नोति यत् सः प्लेट्-प्रयोगेन चिकित्सां कर्तुं शक्नोति ।
किं शरीरे दूरस्थत्रिज्या/फिबुला-प्लेटः स्थायी-स्थापनं वा ?
न, अधिकांशतया, अस्थीनां पूर्णतया चिकित्सां कृत्वा थाली निष्कासिता भवति । एतत् प्रायः पृथक् प्रक्रियायां क्रियते ।