४१००-०६ २.
CzMeditech 1 .
स्टेनलेस स्टील / टाइटेनियम .
CE/IS:9001/ISO13485 .
फेडेक्स। dhl.tnt.ems.etc .
उपलब्धता : १. | |
---|---|
मात्रा: | |
उत्पाद विवरण 1 .
फीबुला, मेटाटार्सेल्, मेटाकार्पल् इत्येतयोः अस्थिषु भङ्गस्य निश्चयार्थं CZMeditech द्वारा निर्मितं एकं तृतीयं नलीफलकं प्लेटं उपयोक्तुं शक्यते
आर्थोपेडिक इम्प्लाण्ट् इत्यस्य एषा श्रृङ्खला ISO 13485 प्रमाणपत्रं पारितवती अस्ति, यत् CE चिह्नस्य कृते योग्यं भवति तथा च विविधविनिर्देशाः सन्ति ये फीबुला, मेटाटारसल, मेटाकार्पलस् अस्थिभङ्गयोः च भङ्गस्य निश्चयार्थं उपयुक्ताः सन्ति। उपयोगस्य समये तेषां संचालनं, आरामदायकं, स्थिरं च भवति ।
CZMeditech इत्यस्य नूतना सामग्री तथा च विनिर्माणप्रौद्योगिक्याः सह, अस्माकं आर्थोपेडिक-प्रत्यारोपणस्य अपवादात्मकाः गुणाः सन्ति । इदं लघुतरं दृढतरं च भवति उच्चतरुकतायाः सह। प्लस्, एलर्जी विक्रियायाः स्थापनस्य सम्भावना न्यूना अस्ति।
अस्माकं उत्पादानाम् अधिकविस्तृतसूचनार्थं कृपया अस्मान् स्वस्य प्रारम्भिकसुविधायां सम्पर्कं कुर्वन्तु।
विशेषताएं एवं लाभ .
विनिर्देश 1 .
वास्तविक चित्र .
लोकप्रिय विज्ञान सामग्री
यथा यथा चिकित्साविज्ञानं उन्नतं करोति तथा तथा आर्थोपेडिक-शल्यक्रियाः पूर्वस्मात् अपि अधिकं सामान्याः अभवन् । एतादृशी प्रक्रिया एकस्य तृतीयस्य नली-प्लेटस्य ३.५ इत्यस्य उपयोगः भवति, टाइटैनियमस्य निर्मितस्य पटलस्य उपयोगः यस्य उपयोगः अस्थिषु भङ्गं समाधातुं भवति । अस्मिन् लेखे वयं भवद्भिः सर्वं ज्ञातव्यं यत् भवद्भिः सर्वं ज्ञातव्यं यत् तस्य लाभः, जोखिमः, अनुप्रयोगः च सन्ति ।
आर्थोपेडिक-शल्यक्रियाः जटिलाः भवितुम् अर्हन्ति तथा च अस्थिषु भङ्गं समाधातुं विशेषयन्त्राणां उपयोगस्य आवश्यकता भवति । एतादृशं एकं यन्त्रं एकं तृतीयं नलीयुक्तं प्लेट 3.5 अस्ति, यत् अन्तिमेषु वर्षेषु लोकप्रियतां प्राप्तवान् अस्ति तथा च अस्थिभङ्गस्य चिकित्सायां तस्य लाभस्य प्रभावशीलतायाः च कारणेन अन्तिमेषु वर्षेषु लोकप्रियतां प्राप्तवान् अस्ति। अयं लेखः एकस्य तृतीयस्य नली-प्लेटस्य ३.५, तस्य अनुप्रयोगानाम्, सम्भाव्य-जोखिमानां जटिलतानां च व्यापकं अवलोकनं प्रदास्यति ।
एकं तृतीयं नलीयुक्तं प्लेटं ३.५ टाइटियमेन निर्मितं लघु, कृशं पटलं भवति यस्य उपयोगः अस्थिषु भङ्गं समाधातुं भवति । प्लेट् एक-तृतीय-नलिका-संरचनारूपेण निर्मितम् अस्ति, यस्य अर्थः अस्ति यत् अस्य खोट-बेलनाकार-आकारः अस्ति । प्लेट् प्रायः ३.५ मि.मी.व्यासस्य भवति तथा च भङ्गस्य परिमाणं समायोजयितुं भिन्नदीर्घतासु उपलभ्यते ।
एकं तृतीयं नलीयुक्तं प्लेट 3.5 प्रथमं १९९० तमे दशके अन्ययन्त्राणां विकल्परूपेण प्रवर्तितम् आसीत् यत् अस्थिभङ्गस्य समाधानार्थं प्रयुक्तानां अन्ययन्त्राणां विकल्परूपेण । अन्येषां प्लेटानां तुलने सशक्तं स्थिरं च निश्चयं दातुं विकसितम्, तथा च परितः ऊतकानाम् क्षतिस्य जोखिमं न्यूनीकरोति स्म ततः परं तस्य प्रभावशीलतायाः बहुमुख्यतायाः च कारणेन आर्थोपेडिक-शल्यचिकित्सकानाम् कृते लोकप्रियः विकल्पः अभवत् ।
एकं तृतीयं नलीयुक्तं प्लेटं ३.५ मुख्यतया शरीरस्य दीर्घस्थिरयोः, यथा फेमुर, टिबिया, ह्युमेरुस इत्यादीनां भङ्गानाम् निवारणार्थं उपयुज्यते यत्र भङ्गविस्थापनस्य उच्चः जोखिमः भवति अथवा यत्र कठोरनिर्धारणस्य आवश्यकता भवति तत्र तत्र विशेषतया उपयोगी भवति । अतिरिक्त स्थिरता एवं समर्थन प्रदान करने के लिए प्लेट का उपयोग पेंच के साथ भी किया जा सकता है।
अस्थिभङ्गस्य निवारणाय एकतृतीय-नली-प्लेट् 3.5 इत्यस्य उपयोगस्य अनेकाः लाभाः सन्ति । एतेषु अन्तर्भवति- १.
सशक्तं स्थिरं च निश्चयम् : प्लेट् भङ्गस्य दृढं स्थिरं च निश्चयं प्रदाति, यत् शीघ्रं चिकित्सां करोति तथा च जटिलतायाः जोखिमं न्यूनीकरोति।
परितः ऊतकानाम् न्यूनतमं क्षतिः : प्लेट् परितः ऊतकानाम् क्षतिं न्यूनीकर्तुं निर्मितम् अस्ति, येन संक्रमणस्य जोखिमः न्यूनीकरोति, अन्यजटिलता च न्यूनीभवति
बहुमुख्यता : एकः तृतीयः नली-प्लेट् ३.५ भिन्न-भिन्न-दीर्घतासु उपलभ्यते, येन भङ्गस्य विस्तृत-परिधिषु उपयोगाय उपयुक्तं भवति
सम्मिलितुं सुलभम् : प्लेट् इत्येतत् सम्मिलितुं तुल्यकालिकरूपेण सुलभं भवति, यत् शल्यक्रियायाः समयं जटिलतां च न्यूनीकरोति ।
यद्यपि एकः तृतीयः नली-प्लेटः ३.५ सामान्यतया सुरक्षितः प्रभावी च भवति, तथापि तस्य उपयोगेन सह सम्बद्धाः केचन जोखिमाः सम्भाव्यजटिलताश्च सन्ति एतेषु अन्तर्भवति- १.
संक्रमणम् : यथा कस्यापि शल्यक्रियायाः सङ्गतिः, चीरस्य स्थले अथवा प्रत्यारोपणस्य परितः संक्रमणस्य जोखिमः भवति ।
प्रत्यारोपण विफलता: प्लेट पर्याप्त निश्चय प्रदान करने में असफल हो सकता है, जिसके परिणामस्वरूप विलम्बित चिकित्सा प्रक्रिया या अतिरिक्त सर्जरी की आवश्यकता हो सकती है।
तंत्रिका एवं रक्तवाहिनी क्षति : प्लेट को सम्मिलित करने के लिए सर्जिकल प्रक्रिया तंत्रिका या रक्तवाहिनी के आसपास के आसपास की क्षति कर सकता है, जिसमें वेदना या अन्य जटिलताएं हो सकती है।
एलर्जी प्रतिक्रियाः : केचन व्यक्तिः एकस्मिन् तृतीये नली-प्लेट-३.५ मध्ये प्रयुक्तानां सामग्रीनां एलर्जी भवितुम् अर्हति, यत् एलर्जी-विक्रियाम् उत्पद्यते
प्रक्रियां कर्तुं पूर्वं भवतः आर्थोपेडिक सर्जन इत्यनेन सह एतान् जोखिमान् सम्भाव्यजटिलतां च चर्चां कर्तुं महत्त्वपूर्णम् अस्ति।
एक तीसरे तृतीय नली प्लेट 3.5 को सम्मिलित करने के सर्जिक प्रक्रिया में सामान्यतः भंग के समीप चीर बनाने तथा अस्थि पर प्लेट की स्थिति बनाना है। ततः प्लेटं पेचकानाम् अथवा अन्यनिश्चययन्त्राणां उपयोगेन अस्थिपर्यन्तं सुरक्षितं भवति । ततः चीरं सिवनानां वा स्टेपलानां वा उपयोगेन पिहितं भवति । सामान्यतया सामान्यसंज्ञाहरणस्य अन्तर्गतं प्रक्रिया क्रियते तथा च भङ्गस्य जटिलतायाः आधारेण, कतिपयानि घण्टानि यावत् समयः भवितुं शक्नोति ।
एक तृतीय नली प्लेट 3.5 शल्यक्रिया के बाद पुनर्प्राप्ति एवं पुनर्वासन के बाद शल्यक्रिया भंग की गंभीरता और व्यक्ति के समग्र स्वास्थ्य के आधार पर भिन्न हो सकती है। सामान्यतया, रोगिणां प्रक्रियायाः अनन्तरं कतिपयान् सप्ताहान् मासान् वा यावत् वजन-वाहक-क्रियाकलापानाम् परिहारस्य आवश्यकता भविष्यति । प्रभाविताङ्गस्य बलं गतिशीलतां च पुनः प्राप्तुं शारीरिकचिकित्सा अपि अनुशंसितुं शक्यते ।
यद्यपि एकः तृतीयः नली-प्लेटः ३.५ अस्थि-भङ्गस्य प्रभावी-उपचारः अस्ति, तथापि अन्ये उपचार-विकल्पाः उपलभ्यन्ते । एतेषु अन्तर्भवति- १.
कास्टिंग् अथवा ब्रेसिंग् : केषुचित् सन्दर्भेषु, एकः भङ्गः प्रभावितक्षेत्रं निवर्तयितुं चिकित्सां च प्रवर्तयितुं कास्टेन वा ब्रेस् इत्यनेन वा बन्धकेन वा ब्रेस् इत्यनेन वा उपचारं कर्तुं शक्यते ।
बाह्य निश्चयः : बाह्य निश्चयः पिनानां उपयोगः बाह्यचतुष्कोणः च भवति यत् ते चिकित्सायां अस्थीनि स्थाने धारयितुं शक्नुवन्ति ।
अन्तर्मध्यखरखरखाने: अन्तर्मध्यखरखलिङ्गं अस्थिमध्ये धातुदण्डस्य निवेशनं समावेशयति यत् तत् स्थानं धारयितुं शक्नोति।
उपचारस्य चयनं भङ्गस्य तीव्रतायां स्थानस्य च, तथैव व्यक्तिस्य समग्रस्वास्थ्यस्य च उपरि निर्भरं भविष्यति ।
निष्कर्षतः, एकं तृतीयं नलीयुक्तं प्लेट 3.5 अस्थिषु भङ्गस्य समाधानार्थं उपयोगी प्रभावी च यन्त्रम् अस्ति । इदं परितः ऊतकानाम् क्षतिं न्यूनीकर्तुं दृढं स्थिरं च निश्चयं प्रदाति । यद्यपि तस्य उपयोगेन सह सम्बद्धाः केचन जोखिमाः सम्भाव्यजटिलताश्च सन्ति, तथापि एतेषां रोगिणां सावधानीपूर्वकं चयनेन शल्यक्रियाप्रविधिना च न्यूनीकरणं कर्तुं शक्यते
एकतृतीय-नली-प्लेट-३.५ शल्यक्रियायाः पुनः प्राप्त्यर्थं कियत्कालं भवति ?
भङ्गस्य तीव्रतायां व्यक्तिस्य समग्रस्वास्थ्यस्य च आधारेण पुनर्प्राप्तिसमयः भिन्नः भवितुम् अर्हति । सामान्यतया, रोगिणः प्रक्रियायाः अनन्तरं कतिपयान् सप्ताहान् मासान् वा यावत् भार-वाहक-क्रियाकलापं परिहरितुं शक्नुवन्ति इति अपेक्षां कर्तुं शक्नुवन्ति ।
किं एकः तृतीयः नली-प्लेट् ३.५ सर्वप्रकारस्य भङ्गस्य कृते उपयुक्तः अस्ति ?
न, एकः तृतीयः नली-प्लेटः ३.५ मुख्यतया शरीरस्य दीर्घ-अस्थि-मध्ये भङ्गं निराकर्तुं उपयुज्यते, यथा फेमुर, टिबिया, ह्युमेरुस च
एकतृतीय-नलिका-प्लेट-३.५ शल्यक्रियायाः सह सम्बद्धाः जोखिमाः कानि सन्ति ?
जोखिमेषु संक्रमणं, प्रत्यारोपणविफलता, तंत्रिका तथा रक्तवाहिनीक्षतिः, एलर्जी प्रतिक्रिया च सन्ति ।