४१००-२४ २.
CzMeditech 1 .
टाइटेनियम 1 .
CE/IS:9001/ISO13485 .
फेडेक्स। dhl.tnt.ems.etc .
उपलब्धता : १. | |
---|---|
मात्रा: | |
उत्पाद विवरण 1 .
भग्नपार्श्वयोः सर्जिकल-उपचारः भग्न-पृष्ठपार्श्वयोः स्थिरीकरणाय प्लेट्-प्रयोगं करोति, यदा ते चिकित्सां कुर्वन्ति, पृष्ठभागं च स्वस्य सम्यक्-शरीर-स्थिर-स्थाने धारयन्ति
भग्नपृष्ठभागाः, अपि च भग्नाः अथवा क्रैक-पृष्ठभागाः इति उच्यन्ते, तेन, सायकलयानतः फुटबॉल-क्रीडायाः सक्रिय-जीवनशैली-चोटयोः च सामान्याः सन्ति ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. . भग्नपृष्ठपार्श्वे प्रायः स्वयमेव विशिष्टचिकित्सां विना चिकित्सां कुर्वन्ति, परन्तु रोगिणां उपसमूहे भग्नाः भवन्ति ये अस्थिखण्डाः आच्छादयन्ति ये गम्भीराः पृष्ठीयवेदना, श्वसनसमझौता, वक्षःभित्तिविकृतिः, तथा/वा क्लिक्-संवेदनम् इव लक्षणं जनयितुं शक्नुवन्ति पृष्ठीयभङ्गैः सह वेदना/रिब-वेदना कासीकरणं सुप्तं च असहजं कठिनं च कर्तुं शक्नोति।
विशेषताएं एवं लाभ .
विनिर्देश 1 .
वास्तविक चित्र .
लोकप्रिय विज्ञान सामग्री
पृष्ठीयभङ्गः सामान्या चोटः अस्ति यः वक्षःस्थले आघातस्य परिणामेण, यथा पतने वा कारदुर्घटने वा भवितुं शक्नोति । केषुचित् सन्दर्भेषु भङ्गस्य मरम्मतार्थं चिकित्सां च प्रवर्धयितुं शल्यक्रियायाः आवश्यकता भवेत् । रिब-भङ्ग-मरम्मतस्य एकः सर्जिकल-विकल्पः रिब-भङ्ग-प्लेटस्य स्थापनम् अस्ति ।
पृष्ठभागस्य भङ्गस्य थाली एकं लघु धातुयन्त्रं भवति यत् शल्यक्रियाद्वारा प्रत्यारोपितं भवति यत् भग्नपृष्ठभागं स्थिरं कर्तुं शक्यते । प्लेट् पृष्ठस्य पृष्ठभागे स्थापितं भवति, पेचैः अन्यैः च हार्डवेयरैः सह स्थाने धारितं भवति । प्लेट् पृष्ठभागं सम्यक् स्थाने स्थापयितुं साहाय्यं करोति, येन सः सम्यक् चिकित्सां कर्तुं शक्नोति ।
रिब-भङ्ग-प्लेट्-शल्यक्रिया सामान्यतया सामान्य-संज्ञाहरण-अन्तर्गतं क्रियते, यस्य अर्थः अस्ति यत् भवान् प्रक्रियायाः समये सुप्तः भविष्यति । शल्यचिकित्सकः भङ्गस्य उपरि त्वचायां लघुच्छेदं करिष्यति तथा च प्लेट्-पेच-स्थापनस्य मार्गदर्शनार्थं एक्स-रे-किरणानाम् अथवा अन्य-प्रतिबिम्ब-प्रविधिनां उपयोगं करिष्यति एकदा प्लेटं स्थापितं भवति तदा चीरा सिलेन वा सर्जिकल-स्टैपल् इत्यनेन वा पिहितं भविष्यति ।
रिब-भङ्ग-प्लेट्-शल्यक्रियायाः पुनः प्राप्तिः कतिपयान् सप्ताहान् यावत् कतिपयान् मासान् यावत् यावत् समयः भवति, भङ्गस्य तीव्रता, व्यक्तिस्य समग्र-स्वास्थ्यं च निर्भरं भवति शल्यक्रियायाः अनन्तरं प्रथमेषु दिनेषु भवन्तः स्वस्य वक्षः उन्नतं कृत्वा यथाशक्ति तस्य उपयोगं परिहरितुं शक्नुवन्ति । भवन्तः पृष्ठस्य रक्षणार्थं च वक्षः-ब्रेस् अपि धारयितुं शक्नुवन्ति तथा च तस्य सम्यक् चिकित्सां कर्तुं शक्नुवन्ति ।
यथा यथा पृष्ठभागः चिकित्सां कर्तुं आरभते तथा तथा भवान् शारीरिकचिकित्सां आरभ्यतुं शक्नोति यत् भवतः वक्षःस्थलं गतिं बलं च पुनः स्थापयितुं साहाय्यं करोति । भवतः शल्यचिकित्सकः भवतः वक्षःस्थलस्य कथं परिचर्या कर्तव्या इति विषये विशिष्टानि निर्देशानि प्रदास्यति तथा च यदा भवतः पुनः तस्य उपयोगः आरभुं शक्यते।
कस्यापि शल्यक्रियायाः इव, रिब-भङ्ग-प्लेट्-शल्यक्रियायाः सह सम्बद्धाः जोखिमाः सन्ति । केचन सम्भाव्यजोखिमाः सन्ति- १.
संक्रमण
रक्तस्रावः २.
तंत्रिका क्षति 1 .
हार्डवेयर विफलता 1 .
प्लेट में धातु के प्रति एलर्जी विक्रिया
तथापि, एते जोखिमाः तुल्यकालिकरूपेण दुर्लभाः सन्ति, तथा च अधिकांशः जनाः ये रिब-भङ्गस्य शल्यक्रियाम् अकुर्वन्, ते पूर्णं पुनर्प्राप्तिम् अनुभवन्ति यत्र जटिलताः नास्ति
पृष्ठीयभङ्गप्लेट् एकः सामान्यः शल्यक्रियाविधिः अस्ति यत् पृष्ठीयभङ्गस्य चिकित्सायै उपयुज्यते । यद्यपि प्रक्रिया केचन जोखिमाः वहति, तथापि सा चिकित्सासमये सुधारं कर्तुं, जटिलतायाः जोखिमं न्यूनीकर्तुं, प्रभावितक्षेत्रं प्रति पूर्णगतिपरिधिं पुनः स्थापयितुं च साहाय्यं कर्तुं शक्नोति यदि भवान् रिब-भङ्ग-प्लेट्-शल्यक्रियायाः विषये विचारं करोति तर्हि सम्भाव्य-लाभानां जोखिमानां च विषये स्वस्य शल्यचिकित्सकेन सह अवश्यं वार्तालापं कुर्वन्तु ।
रिब-भङ्गस्य प्लेटं पार्श्वयोः चिकित्सां कृत्वा निष्कासयितुं शक्यते वा?
आम्, एकवारं रिब-भङ्ग-प्लेटं निष्कासयितुं शक्यते यदा रिब्-रोगः स्वस्थः अभवत् । भवतः शल्यचिकित्सकः प्लेट-निष्कासनस्य समुचितं समयं निर्धारयिष्यति।
किं रिब-भङ्गस्य प्लेट-शल्यक्रियायां कष्टप्रदः अस्ति ?
रिब-भङ्ग-प्लेट्-शल्यक्रिया सामान्यतया सामान्य-संज्ञाहरण-अन्तर्गतं क्रियते, अतः प्रक्रियायां भवन्तः किमपि वेदनां न अनुभवन्ति । तथापि पुनर्प्राप्तिप्रक्रियायां भवन्तः किञ्चित् असुविधां अनुभवितुं शक्नुवन्ति ।
रिब्-भङ्गस्य कृते किमपि वैकल्पिकं उपचारं भवति वा ?
आम्, रिब-भङ्गस्य कृते अनेकाः वैकल्पिक-उपचाराः सन्ति, यत्र वेदना-प्रबन्धनम्, शारीरिक-चिकित्सा च सन्ति । भवतः शल्यचिकित्सकः भवतः व्यक्तिगत-आवश्यकतानां सर्वोत्तम-उपचारस्य अनुशंसा करिष्यति।
रिब-भङ्ग-प्लेट्-शल्यक्रियातः पुनः प्राप्तुं कियत्कालं भवति ?
पुनः प्राप्ति समय भंग की तीव्रता एवं व्यक्ति के समग्र स्वास्थ्य के आधार पर भिन्न होता है। पूर्णतया पुनः प्राप्तुं कतिपयान् सप्ताहान् यावत् कतिपयानि सप्ताहाणि यावत् समयः भवितुं शक्नोति।