४१००-१३ २.
CzMeditech 1 .
स्टेनलेस स्टील / टाइटेनियम .
CE/IS:9001/ISO13485 .
फेडेक्स। dhl.tnt.ems.etc .
उपलब्धता : १. | |
---|---|
मात्रा: | |
उत्पाद विवरण 1 .
भंग के उपचार के लिए CZMeditech द्वारा निर्मित दूरी त्रिज्या मध्यवर्ती प्लेट त्रिज्या मध्यस्थ के आघात मरम्मत एवं पुनर्निर्माण के लिए उपयोग किया जा सकता है।
आर्थोपेडिक इम्प्लाण्ट् इत्यस्य एषा श्रृङ्खला ISO 13485 प्रमाणपत्रं पारितवती, सीई मार्क इत्यस्य योग्यता तथा च विविधविनिर्देशाः ये त्रिज्यामरम्मतार्थं पुनर्निर्माणाय च ह्यूमरसस्थभङ्गस्य पुनर्निर्माणार्थं उपयुक्ताः सन्ति। उपयोगस्य समये तेषां संचालनं, आरामदायकं, स्थिरं च भवति ।
CZMeditech इत्यस्य नूतना सामग्री तथा च विनिर्माणप्रौद्योगिक्याः सह, अस्माकं आर्थोपेडिक-प्रत्यारोपणस्य अपवादात्मकाः गुणाः सन्ति । इदं लघुतरं दृढतरं च भवति उच्चतरुकतायाः सह। प्लस्, एलर्जी विक्रियायाः स्थापनस्य सम्भावना न्यूना अस्ति।
अस्माकं उत्पादानाम् अधिकविस्तृतसूचनार्थं कृपया अस्मान् स्वस्य प्रारम्भिकसुविधायां सम्पर्कं कुर्वन्तु।
विशेषताएं एवं लाभ .
विनिर्देश 1 .
वास्तविक चित्र .
लोकप्रिय विज्ञान सामग्री
दूरस्थत्रिज्यायाः भङ्गाः ऊर्ध्व-अन्तरालेषु सर्वाधिकं सामान्यभङ्गाः अन्यतमाः सन्ति । एतेषां भङ्गानाम् उपचारे प्रायः शल्यक्रियायाः हस्तक्षेपः भवति, तथा च उपलब्धेषु विकल्पेषु एकः दूरस्थत्रिज्यामध्यस्थप्लेटस्य उपयोगः भवति अस्मिन् लेखे वयं दूरस्थत्रिज्यायाः शरीररचनाविज्ञानस्य, दूरस्थत्रिज्यामध्यस्थप्लेटस्य, सम्बद्धस्य शल्यक्रियाप्रविधिः, पुनर्प्राप्तिप्रक्रिया च इति ग्रन्थस्य उपयोगाय संकेताः चर्चां करिष्यामः
दूरी त्रिज्या दीर्घस्थिरस्य अन्तः भवति यत् कोणं तः कटिबन्धं यावत् विस्तृतं भवति । इदं अग्रभागस्य अङ्गुष्ठपक्षे स्थितम् अस्ति तथा च कटिबन्धस्य हस्तकार्यस्य च कृते महत्त्वपूर्णं अस्थि अस्ति । दूरी त्रिज्या अनेक भागों से निर्मित होती है, जिसमें articular पृष्ठ, उल्नार नोच, और स्टाइलॉइड प्रक्रिया सहित। आर्टिकुलर पृष्ठं स्निग्धं, अवतलपृष्ठं भवति यत् कटिबन्धस्य अस्थिभिः सह सन्धिं करोति । उल्नार नोचः दूरअङ्गस्य उल्ना-अस्थिना सह अभिव्यञ्जयति दूरत्रिज्यायाः मध्यस्थपक्षे अवसादः अस्ति । स्टाइलॉइड प्रक्रिया दूरी त्रिज्या के पार्श्विक पक्षे एकः बोनी प्रक्षेपणम् अस्ति यत् स्नायुबन्धन-कण्डरा-योः कृते आसक्ति-स्थलरूपेण कार्यं करोति
दूरस्थत्रिज्यायुक्तप्लेटस्य उपयोगः सामान्यतया दूरस्थत्रिज्यायाः भङ्गस्य चिकित्सायै भवति ये अस्थिस्य मध्यभागे स्थिताः सन्ति । एते भङ्गाः प्रसारितहस्ते पतनेन, अथवा कटिबन्धस्य प्रत्यक्ष आघातेन वा भवितुं शक्यन्ते । यदा भङ्गः अस्थिरः भवति तदा मध्यस्थं प्लेटं प्रयुज्यते तथा च एकान्ते काण्डेन चिकित्सां कर्तुं न शक्यते । थाली दूरी त्रिज्या के मध्यस्थ पक्षे स्थापिता भवति यत् भङ्गस्य स्थिरतां प्रदातुं चिकित्सां च प्रवर्धयति।
दूरस्थिर-त्रिज्या-मध्यवर्ती-प्लेट्-स्थापनार्थं सर्जिकल-प्रविधिः कटिबन्धस्य मध्यस्थ-पक्षे चीरीकरणं भवति । ततः थाली अस्थि पर स्थिता, पेंचैः सह स्थाने सुरक्षिता च भवति । केषुचित् सन्दर्भेषु अस्थि-कलमस्य उपयोगः भङ्गस्य चिकित्सां कर्तुं साहाय्यं कर्तुं शक्यते । प्लेटस्य स्थानस्य अनन्तरं चीरता सिवनीभिः वा स्टेपलैः वा निमीलितः भवति ।
दूरस्थिर-त्रिज्या-मध्यस्थ-प्लेट्-शल्यक्रियायाः पुनर्प्राप्तिः सामान्यतया कतिपयान् सप्ताहान् यावत् भवति । अस्मिन् काले रोगी कटिबन्धस्य रक्षणार्थं चिकित्सां च कर्तुं कास्टं वा स्प्लिण्ट् वा धारयितुं आवश्यकं भवेत् । भौतिकचिकित्सा अपि कटिबन्धं हस्तकार्यं च प्राप्तुं साहाय्यं कर्तुं अपि अनुशंसितुं शक्यते। पुनर्प्राप्तिसमयस्य दीर्घता भङ्गस्य तीव्रतायां रोगी च समग्रस्वास्थ्यस्य च उपरि निर्भरं भविष्यति।
एकः दूरस्थत्रिज्यायुक्तः मध्यस्थः प्लेटः अस्थिस्य मध्यभागे स्थितानां दूरस्थत्रिज्यायाः भङ्गानाम् उपचारार्थं शल्यक्रियायाः विकल्पः अस्ति अस्मिन् प्रक्रियायां स्थिरतां प्रदातुं चिकित्सां च प्रवर्तयितुं अस्थिस्थाने प्लेट् स्थापनं भवति । अस्मात् शल्यक्रियायाः पुनर्प्राप्तिः सामान्यतया कतिपयानि सप्ताहाणि गृह्णाति तथा च कास्ट् अथवा शारीरिकचिकित्सायाः उपयोगः भवति । यदि भवान् दूरस्थत्रिज्याभङ्गस्य लक्षणं अनुभवति तर्हि उत्तमचिकित्सायाः पाठ्यक्रमं निर्धारयितुं आर्थोपेडिकविशेषज्ञेन सह परामर्शः महत्त्वपूर्णः अस्ति
कियत्कालं यावत् शल्यक्रियायाः शल्यक्रिया दूरस्थत्रिज्यामध्यमप्लेटं गृह्णाति?
शल्यक्रिया सामान्यतः एकतः द्वौ घण्टां यावत् भवति, भङ्गस्य जटिलतायाः, रोगीणां समग्रस्वास्थ्यस्य च आधारेण ।
किं शल्यक्रियायाः अनन्तरं शारीरिकचिकित्सा आवश्यकी अस्ति वा ?
आम्, शल्यक्रियायाः अनन्तरं कटिबन्धं हस्तकार्यं च पुनः प्राप्तुं सहायतार्थं शारीरिकचिकित्सा आवश्यकी भवेत्।
किं मया शल्यक्रियायाः अनन्तरं कास्ट्-धारणं करणीयम् ?
आम्, कटिबन्धस्य रक्षणार्थं, शल्यक्रियायाः अनन्तरं चिकित्सां प्रवर्तयितुं च कास्टः वा स्प्लिण्ट् वा आवश्यकः भवेत् ।