४१००-७५ २.
CzMeditech 1 .
स्टेनलेस स्टील / टाइटेनियम .
CE/ISO:9001/ISO13485 .
फेडेक्स। dhl.tnt.ems.etc .
उपलब्धता : १. | |
---|---|
मात्रा: | |
उत्पाद विवरण 1 .
(L-आकारस्य) अङ्गुली (चकायाः) प्लेट् CZMeditech द्वारा निर्मितं भङ्गस्य उपचारार्थं आघातस्य मरम्मतार्थं तथा च अङ्गुली-मेटाटारसल-स्थिर-भङ्गस्य पुनर्निर्माणार्थं उपयोक्तुं शक्यते
आर्थोपेडिक इम्प्लाण्ट् इत्यस्य एषा श्रृङ्खला ISO 13485 प्रमाणपत्रं पारितवती अस्ति, यत् CE चिह्नस्य कृते योग्यं भवति तथा च विविधविनिर्देशाः सन्ति ये अङ्गुली-मेटाटारसल-अस्थि-भङ्गयोः आघात-मरम्मतार्थं पुनर्निर्माणाय च उपयुक्ताः सन्ति उपयोगस्य समये तेषां संचालनं, आरामदायकं, स्थिरं च भवति ।
CZMeditech इत्यस्य नूतना सामग्री तथा च विनिर्माणप्रौद्योगिक्याः सह, अस्माकं आर्थोपेडिक-प्रत्यारोपणस्य अपवादात्मकाः गुणाः सन्ति । इदं लघुतरं दृढतरं च भवति उच्चतरुकतायाः सह। प्लस्, एलर्जी विक्रियायाः स्थापनस्य सम्भावना न्यूना अस्ति।
अस्माकं उत्पादानाम् अधिकविस्तृतसूचनार्थं कृपया अस्मान् स्वस्य प्रारम्भिकसुविधायां सम्पर्कं कुर्वन्तु।
विशेषताएं एवं लाभ .
विनिर्देश 1 .
वास्तविक चित्र .
लोकप्रिय विज्ञान सामग्री
यदा अङ्गुलयोः वा मेटाटार्सेल्-मध्ये चोटस्य विषयः आगच्छति तदा समीचीनप्रकारस्य प्लेट्-करणेन चिकित्सा-प्रक्रियायां सर्वं भेदः कर्तुं शक्यते । एकः विकल्पः यत् शल्यचिकित्सकाः उपयोक्तुं शक्नुवन्ति (L-आकारस्य) अङ्गुली (चकायाः) प्लेट् अस्ति । अस्मिन् लेखे वयं एतत् प्लेट् किम् इति अन्वेषयामः, तस्य उपयोगाः, तस्य लाभः च।
एक (L-आकार) अङ्गुली (चकायाः) प्लेट् एकः प्रकारः आर्थोपेडिक इम्प्लाण्ट् अस्ति यत् अङ्गुलीषु अथवा मेटाटार्सेल् मध्ये भङ्गस्य अथवा अन्यस्य चोटस्य निवारणार्थं उपयुज्यते यथा नाम सूचयति, प्लेट् 'l' अक्षरस्य इव आकारितः भवति तथा च टाइटेनियम अथवा स्टेनलेस स्टील इत्यनेन निर्मितः भवति । तस्य तस्मिन् छिद्राणि खनितानि सन्ति, येषां उपयोगः पेचकान् संलग्नं कर्तुं भवति ये थालीं अस्थिपर्यन्तं सुरक्षितं कुर्वन्ति ।
(L-आकार) अङ्गुली (चकायाः) प्लेट् इत्यस्य प्रयोगः सामान्यतया तत्र प्रकरणेषु उपयुज्यते यत्र अङ्गुलयोः अथवा मेटाटार्सेल्स् इत्यस्य भङ्गः वा अन्यः चोटः भवति अस्मिन् भग्नं अस्थि वा विक्षेपः वा अन्तर्भवितुं शक्नोति । प्लेटस्य उपयोगः अस्थिम् स्थाने धारयितुं भवति, यदा तत् चिकित्सां करोति, यत् अधिकं क्षतिं निवारयितुं साहाय्यं करोति तथा च अस्थिस्य सम्यक् संरेखणं प्रवर्तयति
(L-आकारस्य) अङ्गुली (चकाई) प्लेटस्य उपयोगस्य अनेकाः लाभाः सन्ति । एकः मुख्यः लाभः अस्ति यत् एतत् अस्थिपर्यन्तं स्थिरतां प्रदाति, यत् चिकित्साप्रक्रियायाः त्वरिततायां साहाय्यं कर्तुं शक्नोति । प्लेट् अपि न्यून-प्रोफाइल-रूपेण निर्मितम् अस्ति, यस्य अर्थः अस्ति यत् सा त्वचातः न निर्गतं करोति, संक्रमणस्य जोखिमं न्यूनीकरोति, अन्यजटिलता च न्यूनीकरोति अन्यः लाभः अस्ति यत् एकवारं अस्थिचिकित्सां कृत्वा प्लेट् सहजतया निष्कासयितुं शक्यते।
(L-आकारस्य) अङ्गुलीं (चयनात्मकं) प्लेट् प्राप्तुं प्रक्रिया सामान्यतया शल्यक्रिया भवति । शल्यचिकित्सकः प्रभावितक्षेत्रे त्वचायां चीरं करिष्यति ततः अस्थिमध्ये छिद्राणि कर्तुं अभ्यासस्य उपयोगं करिष्यति । ततः प्लेटं पेचकानाम् उपयोगेन अस्थिपर्यन्तं सुरक्षितं भवति, चीरं च सिलेखानां वा स्टेपलानां वा उपयोगेन पिहितं भवति । रोगी प्रायः शल्यक्रियायाः अनन्तरं कतिपयान् सप्ताहान् यावत् कास्टं वा ब्रेस् वा धारयितुं आवश्यकं भविष्यति येन अस्थि चिकित्सां कर्तुं शक्नोति ।
यथा कस्यापि शल्यक्रियायाः विषये, तत्र केचन सम्भाव्यजोखिमाः जटिलताः च सन्ति (L-आकारस्य) अङ्गुलीयस्य (सूकायाः) प्लेटस्य उपयोगेन सह सम्बद्धाः केचन सम्भाव्यजोखिमाः जटिलताः च सन्ति । एतेषु संक्रमणं, रक्तस्रावं, तंत्रिकाक्षतिः, प्रत्यारोपणाय एलर्जी प्रतिक्रियाः च सन्ति । केषुचित् सन्दर्भेषु, यदि असुविधायाः वा अन्यसमस्यायाः कारणं भवति तर्हि प्लेट्-निष्कासनस्य आवश्यकता भवेत् ।
एक (L-आकार) अङ्गुली (चकायाः) प्लेट् एकः प्रकारः आर्थोपेडिक इम्प्लाण्ट् अस्ति यत् अङ्गुलीषु अथवा मेटाटार्सेल् मध्ये भङ्गस्य अथवा अन्यस्य चोटस्य निवारणार्थं उपयुज्यते अस्थिपर्यन्तं स्थिरतां प्रदाति, सम्यक् संरेखणं प्रवर्धयति, अस्थि-रोगस्य चिकित्सां कृत्वा एकवारं सहजतया निष्कासयितुं शक्यते । यद्यपि प्रक्रियासम्बद्धाः केचन सम्भाव्यजोखिमाः जटिलताश्च सन्ति तथापि सामान्यतया सुरक्षितं प्रभावी च मन्यते ।
(L-आकारस्य) अङ्गुलीं प्राप्तुं शल्यक्रियातः पुनः प्राप्तुं कियत्कालं भवति?
चोटस्य विस्तारस्य तथा व्यक्तिस्य समग्रस्वास्थ्यस्य च आधारेण पुनर्प्राप्तिसमयः भिन्नः भवितुम् अर्हति । सामान्यतया, अधिकांशरोगिणां शल्यक्रियायाः अनन्तरं कतिपयान् सप्ताहान् यावत् कास्टं वा ब्रेस् वा धारयितुं आवश्यकता भविष्यति तथा च कतिपयान् मासान् यावत् कतिपयानि कार्याणि परिहरितुं आवश्यकता भवेत्