४१००-७३ ९.
CzMeditech 1 .
स्टेनलेस स्टील / टाइटेनियम .
CE/IS:9001/ISO13485 .
फेडेक्स। dhl.tnt.ems.etc .
उपलब्धता : १. | |
---|---|
मात्रा: | |
उत्पाद विवरण 1 .
भङ्गस्य चिकित्सायै CZMeditech द्वारा निर्मिताः अङ्गुली (चकायाः) प्लेटाः (स्ट्रेट्) आघातस्य मरम्मतार्थं पुनः निर्माणार्थं च उपयुज्यन्ते
आर्थोपेडिक इम्प्लाण्ट् इत्यस्य एषा श्रृङ्खला ISO 13485 प्रमाणपत्रं पारितवती अस्ति, यत् CE चिह्नस्य कृते योग्यं भवति तथा च विविधविनिर्देशाः सन्ति ये अङ्गुली-मेटाटारसल-अस्थि-भङ्गयोः आघात-मरम्मतार्थं पुनर्निर्माणाय च उपयुक्ताः सन्ति उपयोगस्य समये तेषां संचालनं, आरामदायकं, स्थिरं च भवति ।
CZMeditech इत्यस्य नूतना सामग्री तथा च विनिर्माणप्रौद्योगिक्याः सह, अस्माकं आर्थोपेडिक-प्रत्यारोपणस्य अपवादात्मकाः गुणाः सन्ति । इदं लघुतरं दृढतरं च भवति उच्चतरुकतायाः सह। प्लस्, एलर्जी विक्रियायाः स्थापनस्य सम्भावना न्यूना अस्ति।
अस्माकं उत्पादानाम् अधिकविस्तृतसूचनार्थं कृपया अस्मान् स्वस्य प्रारम्भिकसुविधायां सम्पर्कं कुर्वन्तु।
विशेषताएं एवं लाभ .
विनिर्देश 1 .
वास्तविक चित्र .
लोकप्रिय विज्ञान सामग्री
अङ्गुली (मेटाकार्पल) भङ्ग सामान्य चोट होते हैं जो महत्वपूर्ण वेदना, सूजन, और कम गति की श्रृंखला उत्पन्न कर सकते हैं। गम्भीरप्रसङ्गेषु अस्थिस्थिरीकरणं, चिकित्सां च प्रवर्धयितुं शल्यक्रियायाः आवश्यकता भवेत् । अङ्गुलीभङ्गस्य चिकित्सायै प्रयुक्ता एकः सामान्यः शल्यक्रिया प्रक्रिया अस्ति ।
अङ्गुलीयप्लेट् एकं लघु धातुयन्त्रं भवति यत् शल्यक्रियाद्वारा प्रत्यारोपितं भवति यत् भग्नं अस्थि स्थिरं भवति । थाली अस्थिपृष्ठे स्थाप्य पेचकैः अन्यैः हार्डवेयरैः वा स्थाने धारिता भवति । प्लेट् अस्थिं सम्यक् स्थाने स्थापयितुं साहाय्यं करोति, येन सः सम्यक् चिकित्सां कर्तुं शक्नोति ।
ऋजुः अङ्गुलीफलकः एकः विशिष्टः प्रकारः अङ्गुलीय-पट्टिका अस्ति यस्याः उपयोगः मेटाकार्पल-अस्थिषु भङ्गस्य चिकित्सायै भवति, ये हस्ते दीर्घाः अस्थिः सन्ति ये कटिबन्धं अङ्गुलयोः सह संयोजयन्ति एतानि प्लेटानि प्रायः टाइटेनियम अथवा स्टेनलेस स्टील इत्यनेन निर्मिताः भवन्ति तथा च न्यून-प्रोफाइलरूपेण निर्मिताः भवन्ति, अतः ते अङ्गुलीनां गतिं न बाधन्ते
ऋजुः अङ्गुली-प्लेट्-शल्यक्रिया सामान्यतया सामान्य-संज्ञाहरणस्य अन्तर्गतं क्रियते, यस्य अर्थः अस्ति यत् भवान् प्रक्रियायाः समये सुप्तः भविष्यति । शल्यचिकित्सकः भङ्गस्य उपरि त्वचायां लघुच्छेदं करिष्यति तथा च प्लेट्-पेच-स्थापनस्य मार्गदर्शनार्थं एक्स-रे-किरणानाम् अथवा अन्य-प्रतिबिम्ब-प्रविधिनां उपयोगं करिष्यति एकदा प्लेटं स्थापितं भवति तदा चीरा सिलेन वा सर्जिकल-स्टैपल् इत्यनेन वा पिहितं भविष्यति ।
ऋजु-अङ्गुली-प्लेट्-शल्यक्रियायाः पुनः प्राप्तिः कतिपयान् सप्ताहान् यावत् कतिपयान् मासान् यावत् यावत् समयः भवति, भङ्गस्य तीव्रता तथा च व्यक्तिस्य समग्र-स्वास्थ्यं च निर्भरं भवति शल्यक्रियायाः अनन्तरं प्रथमदिनेषु भवन्तः हस्तं उन्नतं कृत्वा यथाशक्ति तस्य उपयोगं परिहरितुं शक्नुवन्ति । अस्थिरक्षणार्थं भवतः स्प्लिण्टं वा ढालं च कर्तुं भवतः आवश्यकता भवेत् तथा च तस्य सम्यक् चिकित्सां कर्तुं शक्नोति ।
यथा यथा अस्थि चिकित्सां कर्तुं आरभते तथा तथा भवन्तः शारीरिकचिकित्सां आरभुं शक्नुवन्ति येन गतिः, बलस्य च परिधिं प्रभाविताङ्गुलौ पुनः स्थापयितुं साहाय्यं कर्तुं शक्यते । भवतः शल्यचिकित्सकः भवतः अङ्गुलीयाः परिचर्या कथं कर्तव्या इति विषये विशिष्टानि निर्देशानि प्रदास्यति तथा च यदा भवतः पुनः तस्य उपयोगः आरभुं शक्यते।
कस्यापि शल्यक्रियायाः इव, ऋजु-अङ्गुली-प्लेट्-शल्यक्रियायाः सह सम्बद्धाः जोखिमाः सन्ति । केचन सम्भाव्यजोखिमाः सन्ति- १.
संक्रमण
रक्तस्रावः २.
तंत्रिका क्षति 1 .
हार्डवेयर विफलता 1 .
प्लेट में धातु के प्रति एलर्जी विक्रिया
तथापि, एते जोखिमाः तुल्यकालिकरूपेण दुर्लभाः सन्ति, अधिकांशः जनाः च ये ऋजु-अङ्गुली-प्लेट्-शल्यक्रियाम् अकुर्वन् ते पूर्ण-पुनरुत्थानं अनुभवन्ति यत्र जटिलताः न सन्ति ।
ऋजुः अङ्गुलीफलकः एकः सामान्यः शल्यक्रिया अस्ति, हस्तस्य मेटाकार्पल-अस्थिषु भङ्गस्य चिकित्सायै प्रयुक्ता सामान्या शल्यक्रिया अस्ति । यद्यपि प्रक्रिया केचन जोखिमाः वहति, तथापि सा चिकित्सासमये सुधारं कर्तुं, जटिलतायाः जोखिमं न्यूनीकर्तुं, प्रभाविताङ्गुलौ पूर्णगतिपरिधिं पुनः स्थापयितुं च साहाय्यं कर्तुं शक्नोति यदि भवान् ऋजु-अङ्गुली-प्लेट्-शल्यक्रियायाः विषये विचारं करोति तर्हि सम्भाव्य-लाभानां जोखिमानां च विषये स्वस्य शल्यचिकित्सकेन सह अवश्यं वार्तालापं कुर्वन्तु ।
अस्थिचिकित्सायाः अनन्तरं ऋजुः अङ्गुलीफलकः निष्कासयितुं शक्यते वा?
आम्, अस्थि-रोगस्य चिकित्सां कृत्वा ऋजु-अङ्गुली-प्लेट् निष्कासयितुं शक्यते । भवतः शल्यचिकित्सकः प्लेट-निष्कासनस्य समुचितं समयं निर्धारयिष्यति।
किं ऋजुः अङ्गुलीयप्लेटशल्यक्रिया कष्टप्रदः अस्ति ?
ऋजु-अङ्गुली-प्लेट्-शल्यक्रिया सामान्यतया सामान्य-संज्ञाहरण-अन्तर्गतं क्रियते, अतः प्रक्रियायां भवन्तः किमपि वेदनां न अनुभवन्ति । तथापि पुनर्प्राप्तिप्रक्रियायां भवन्तः किञ्चित् असुविधां अनुभवितुं शक्नुवन्ति ।
अङ्गुलभङ्गस्य कृते किमपि वैकल्पिकं उपचारं भवति वा ?
आम्, अङ्गुलीभङ्गस्य कृते अनेकाः वैकल्पिकचिकित्साः सन्ति, यत्र स्प्लिण्ट्, कास्ट्, शारीरिकचिकित्सा च सन्ति । भवतः शल्यचिकित्सकः भवतः व्यक्तिगत-आवश्यकतानां सर्वोत्तम-उपचारस्य अनुशंसा करिष्यति।