४२००-०१ २.
CzMeditech 1 .
चिकित्सा स्टेनलेस स्टील .
CE/IS:9001/ISO13485 .
फेडेक्स। dhl.tnt.ems.etc .
उपलब्धता : १. | |
---|---|
मात्रा: | |
उत्पाद वीडियो .
विशेषताएं एवं लाभ .
विनिर्देश 1 .
नहि। | REF . | उत्पाद | Qty. |
1 | ४२००-०१०१ २. | तटस्थ एवं भार ड्रिल गाइड φ2.5. | 1 |
2 | ४२००-०१०२ २. | ड्रिल एवं टैप गाइडर (φ2.5/φ3.5) | 1 |
3 | ४२००-०१०३ २. | ड्रिल एवं टैप गाइडर (φ3.5/φ4.0) | 1 |
4 | ४२००-०१०४ २. | ड्रिल बिट (φ2.5*115mm) | 1 |
5 | ४२००-०१०५ २. | ड्रिल बिट (φ2.5*115mm) | 1 |
6 | ४२००-०१०६ २. | ड्रिल बिट (φ3.2*115mm) | 1 |
7 | ४२००-०१०७ २. | ड्रिल बिट (φ3.2*115mm) | 1 |
8 | ४२००-०१०८ २. | पेरियोस्टील लिफ्ट 6mm . | 1 |
9 | ४२००-०१०९ २. | Cancelu 4.0mm ट्याप् कुर्वन्तु । | 1 |
10 | ४२००-०११० २. | खोखले रमर φ6.0. | 1 |
11 | ४२००-०१११ २. | निष्कर्षण पेंच हेक्सागोनल 2.5mm शंक्वारा . | 1 |
४२००-०११२ २. | काउण्टरसिंक 1 . | 1 | |
12 | ४२००-०११३ २. | पेरियोस्टील लिफ्ट 12mm . | 1 |
13 | ४२००-०११४ २. | गहराई गेज (0-60mm) . | 1 |
14 | ४२००-०११५ २. | कोर्टेक्स 3.5mm टैप करें। | 1 |
15 | ४२००-०११६ २. | पेंचड्राइवर हेक्सागोनल 2.5mm शंक्वारा . | 1 |
16 | ४२००-०११७ २. | स्व-केन्द्रित अस्थि धारण बल (190mm) . | 2 |
17 | ४२००-०११८ २. | तीक्ष्ण कमी फोर्स (190mm) . | 1 |
18 | ४२००-०११९ ९. | ओबिलिक् रिड्यूशन फोर्सप (170mm) . | 1 |
19 | ४२००-०१२० २. | लोहं झुकायन्ती 1 . | 1 |
20 | ४२००-०१२१ २. | एल्युमिनियम बॉक्स 1 . | 1 |
वास्तविक चित्र .
ब्लॉग 1 .
यदा आर्थोपेडिक-शल्यक्रियायाः विषयः आगच्छति तदा हस्ते समीचीनानि साधनानि उपकरणानि च भवितुं महत्त्वपूर्णम् अस्ति । लघुखण्डयन्त्रसमूहः एकं तादृशं साधनं भवति यत् आर्थोपेडिक-शल्यचिकित्सकानाम् कृते अत्यावश्यकं भवति । अस्मिन् समुच्चयेन विविधानि साधनानि सन्ति येषां भङ्गसम्बद्धाः शल्यक्रियाः कर्तुं आवश्यकाः सन्ति, विशेषतः लघुस्थिराणि सन्ति । अस्मिन् लेखे वयं विस्तरेण निर्धारितस्य लघुखण्डयन्त्रस्य चर्चां कुर्मः, यत्र तस्य रचना, उपयोगाः, लाभाः च सन्ति ।
एकः लघुः खण्डयन्त्रसमूहः एकः साधनसङ्ग्रहः अस्ति ये विशेषतया आर्थोपेडिक-शल्यक्रियायाः कृते निर्मिताः सन्ति येषु लघु-अस्थि-सम्बद्धाः सन्ति । समुच्चय में सामान्यतः थाली, पेंच, एवं अन्य साधनों के विभिन्न प्रकार से होती है कि अस्थिओं पर शल्यक्रिया करने के लिए आवश्यक होती है जो आकार में छोटा होने के लिए, जैसे हाथ, कटिबन्ध, नूपुर एवं नूपुर
लघुखण्डयन्त्रसमूहे सामान्यतया निम्नलिखितयन्त्राणि सन्ति ।
थालीं चिकित्सिते अस्थीनि धारणार्थं प्लेट्-प्रयोगः भवति । लघुखण्डशल्यक्रियासु, एतानि प्लेटानि सामान्यतया आकारेण लघुतराः भवन्ति तथा च शरीरे लघुस्थानां स्थापनार्थं निर्मिताः भवन्ति । लघुखण्डयन्त्रसमूहे समाविष्टाः केचन सामान्यप्रकाराः प्लेट्-प्रकाराः सन्ति :
संपीडन प्लेट 1 .
गतिशील संपीडन प्लेट 1 .
पुनर्निर्माण प्लेट 1 .
बट्रेस प्लेट 1 .
तालाबद्ध प्लेट 1 .
पेचकानां उपयोगः प्लेट्-स्थानानि स्थाने धारयितुं चिकित्सा-प्रक्रियायां च साहाय्यार्थं भवति । लघुखण्डयन्त्रसमूहे सामान्यतया पेचकानां विविधाः आकाराः प्रकाराः च सन्ति, यत्र::
कोर्कल पेंच 1 .
CANCELOS पेंच 1 .
दीपित पेंच 1 .
प्लेट्-पेच-व्यतिरिक्त-लघु-खण्ड-यन्त्र-समूहे शल्यक्रियायाः कृते आवश्यकाः अन्ये विविधाः वाद्ययन्त्राः अपि भवितुम् अर्हन्ति, यथा-
ड्रिल बिट् 1 .
टैप्स् 1 .
काउण्टरसिंक 1 .
प्लेट बेंडर 1 .
लघुखण्डयन्त्रसमूहः मुख्यतया आर्थोपेडिक-शल्यक्रियासु उपयुज्यते येषु लघु-अस्थि-सम्बद्धाः सन्ति । केचन सामान्यशल्यक्रियाः यत्र अस्य समुच्चयस्य उपयोगः भवति तत्र अन्तर्भवन्ति:
हस्ते भग्नाः, कटिबन्धः, नूपुरः च ।
मेटाकार्पलभङ्गाः २.
फालंजेलभङ्गाः २.
दूरी त्रिज्या भंग 1 .
नूपुरभङ्गाः २.
यत्र बृहत्तरः खण्डसमूहः उपयुक्तः नास्ति अथवा यत्र शल्यचिकित्सकस्य अधिकसटीकता आवश्यकी भवति तत्र लघुखण्डयन्त्रसमूहः अपि उपयोक्तुं शक्यते
लघु खण्डयन्त्रसमूहः अनेकलाभान् प्रदाति, यत्र:
समुच्चये यन्त्राणि सन्ति ये लघुस्थिरशल्यक्रियायाः कृते विशेषरूपेण निर्मिताः सन्ति, येन शल्यक्रियायाः समये अधिकं सटीकता भवति ।
समुच्चये लघुयन्त्रेषु शल्यक्रियायाः समये ऊतकक्षतिः न्यूना भवति, यस्य परिणामेण द्रुततरं चिकित्साप्रक्रिया भवति तथा च दागः न्यूनीकरोति ।
समुच्चये प्लेट्, पेचः च सन्ति ये अस्थीनि शीघ्रं अधिकप्रभावितेण च चिकित्सां कर्तुं साहाय्यं कर्तुं निर्मिताः सन्ति ।
समुच्चयस्य उपयोगः लघुस्थिलानां विविधशल्यक्रियायाः कृते कर्तुं शक्यते, येन शल्यचिकित्सकस्य कृते अधिकं बहुमुख्यता प्राप्यते ।
लघुखण्डयन्त्रसमूहः लघुस्थिरयुक्तशल्यचिकित्सकानाम् कृते अत्यावश्यकशल्यचिकित्सकानाम् कृते एकं अत्यावश्यकं साधनम् अस्ति । समुच्चये शल्यक्रियायाः कृते आवश्यकाः प्लेटाः, पेचः, अन्ययन्त्राणि च सन्ति, तथा च सटीकता, ऊतकक्षतिः, उन्नतचिकित्सा, बहुमुख्यता च इत्यादीनि अनेकानि लाभाः प्राप्यन्ते
लघुखण्डयन्त्रसमूहः किम् अस्ति ? एकः लघुः खण्डयन्त्रसमूहः एकः साधनसङ्ग्रहः अस्ति ये विशेषतया आर्थोपेडिक-शल्यक्रियायाः कृते निर्मिताः सन्ति येषु लघु-अस्थि-सम्बद्धाः सन्ति ।
लघुखण्डयन्त्रसमूहे कानि वाद्ययन्त्राणि समाविष्टानि सन्ति? एकस्मिन् लघुखण्डयन्त्रसमूहे सामान्यतया शल्यक्रियायाः कृते आवश्यकाः प्लेट्, पेचः, अन्ये च यन्त्राणि सन्ति, यथा ड्रिल-बिट्, टैप्, काउण्टरसिङ्क्, प्लेट्-बेण्डर् च
किं शल्यक्रियाः लघुखण्डयन्त्रसमूहः प्रयुक्तः अस्ति ? लघुखण्डयन्त्रसमूहः मुख्यतया आर्थोपेडिक-शल्यक्रियासु उपयुज्यते येषु लघु-अस्थि-मध्ये, यथा हस्ते भग्नाः, नूपुरः, मेटाकार्पल-भङ्गः, फालङ्गेल्-भङ्गः, वितरित-रेडियस-भङ्गः, नूपुर-भङ्गाः च सन्ति ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .
लघुखण्डयन्त्रसमूहस्य उपयोगस्य किं किं लाभाः सन्ति ? लघुखण्डयन्त्रसमूहस्य उपयोगस्य लाभाः सटीकता, ऊतकक्षतिः, उन्नतचिकित्सा, बहुमुख्यता च सन्ति ।
किं सर्वेषां लघु अस्थि-शल्यक्रियानां कृते लघु-खण्ड-यन्त्र-सेट् आवश्यकम् अस्ति ? न, सर्वेषां लघु अस्थिशल्यक्रियानां कृते लघुखण्डयन्त्रसमूहः आवश्यकः नास्ति । सामान्यतया तदा उपयुज्यते यदा बृहत्तरः खण्डसमूहः उपयुक्तः नास्ति अथवा यदा शल्यचिकित्सकस्य अधिकसटीकता आवश्यकी भवति तदा तस्य उपयोगः भवति ।