४२००-०२ २.
CzMeditech 1 .
चिकित्सा स्टेनलेस स्टील .
CE/ISO:9001/ISO13485 .
फेडेक्स। dhl.tnt.ems.etc .
उपलब्धता : १. | |
---|---|
मात्रा: | |
उत्पाद वीडियो .
विशेषताएं एवं लाभ .
विनिर्देश 1 .
नहि। | REF . | उत्पाद | Qty. |
1 | ४२००-०२०१ २. | तटस्थ एवं भार ड्रिल गाइड φ3.2. | 1 |
2 | ४२००-०२०२ २. | ड्रिल एवं टैप गाइडर (φ4.5/φ6.5) | 1 |
3 | ४२००-०२०३ २. | ड्रिल एवं टैप गाइडर (φ3.2/φ4.5) | 1 |
4 | ४२००-०२०४ २. | ड्रिल बिट (φ4.5*115mm) | 1 |
5 | ४२००-०२०५ २. | ड्रिल बिट (φ4.5*115mm) | 1 |
6 | ४२००-०२०६ २. | ड्रिल बिट (φ3.2*115mm) | 1 |
7 | ४२००-०२०७ २. | ड्रिल बिट (φ3.2*115mm) | 1 |
8 | ४२००-०२०८ २. | गहराई गेज (0-90mm) . | 1 |
9 | ४२००-०२०९ २. | पेरियोस्टील लिफ्ट 15mm . | 1 |
10 | ४२००-०२१० २. | ओबिलिक् रिड्यूशन फोर्सप (230mm) . | 1 |
11 | ४२००-०२११ २. | पेरियोस्टील लिफ्ट 8mm . | 1 |
12 | ४२००-०२१२ २. | तीक्ष्ण कमी फोर्स (200mm) . | 1 |
13 | ४२००-०२१३ २. | सिलिकॉन संभाल पेंचड्राइवर हेक्सागोनल 3.5mm | 1 |
14 | ४२००-०२१४ २. | स्व-केन्द्रित अस्थि धारण बल (270mm) | 2 |
15 | ४२००-०२१५ २. | रिट्रैक्टर चौड़ाई 40mm/18mm | 1 |
16 | ४२००-०२१६ २. | काउंटरसिंक φ8.0. | 1 |
17 | ४२००-०२१७ २. | खोखले रमर φ8.0. | 1 |
४२००-०२१८ २. | निष्कर्षण पेंच हेक्सागोनल 3.5mm शंकुर . | 1 | |
18 | ४२००-०२१९ ९. | कोर्टेक्स 4.5mm टैप करें। | 1 |
४२००-०२२० २. | Cancelu 6.5mm ट्याप् कुर्वन्तु । | 1 | |
19 | ४२००-०२२१ २. | लोहं झुकायन्ती 1 . | 1 |
20 | ४२००-०२२२ २. | एल्युमिनियम बॉक्स 1 . | 1 |
वास्तविक चित्र .
ब्लॉग 1 .
यदि भवान् आर्थोपेडिक-शल्यक्रियायां कार्यं करोति, तर्हि भवान् सम्भवतः 'बृहत्-खण्ड-यन्त्र-समूहेन परिचितः अस्ति।' एतत् यन्त्राणां समुच्चयः अत्यावश्यकः अस्ति यदा सः प्रक्रियाः करोति यदा बृहत्-अस्थि-खण्डानां निश्चयस्य आवश्यकता भवति अस्मिन् व्यापकमार्गदर्शके वयं किं विशालं खण्डयन्त्रसमूहं, किं तस्मिन् समाविष्टं, तथा च आर्थोपेडिकशल्यक्रियायां तस्य उपयोगः कथं भवति इति विषये गमिष्यामः ।
एकः विशालः खण्डयन्त्रसमूहः शल्यक्रियायन्त्राणां संग्रहः अस्ति, यस्य उपयोगेन बृहत् अस्थिखण्डानां स्थापनार्थं, सामान्यतया femur, tibia, अथवा humerus मध्ये एतेषां साधनानां उपयोगः आर्थोपेडिक-शल्यक्रियासु यथा भग्न-कम-निवृत्तिः, आन्तरिक-निश्चयः (orif) च भवति, येषु पेच-प्लेट-आदि-उपकरणानाम् उपयोगेन भग्न-अस्थि-निर्धारणं भवति
एकं विशालं खण्डयन्त्रसमूहं सामान्यतया निम्नलिखितघटकाः समाविष्टाः सन्ति ।
अस्थिखण्डानां सम्यक् स्थाने परिवर्तनं कर्तुं न्यूनीकरणयन्त्राणां उपयोगः भवति । एतेषु यन्त्रेषु अस्थिनिवृत्तिसंसाधनानि, नुकीलानि न्यूनीकरणदंशानि, अस्थि-धारणा-दंशानि च सन्ति ।
पेचक-आदीनां निश्चय-यन्त्राणां स्थापनार्थं अस्थि-छिद्रस्य निर्माणार्थं खननयन्त्राणां उपयोगः भवति । एतेषु यन्त्रेषु हस्त-अभ्यासः, ड्रिल-बिट्-सेट्, ड्रिल-मार्गदर्शकः च सन्ति ।
अस्थिखण्डं सुरक्षितं कर्तुं प्लेट-पेच-यन्त्राणां उपयोगः भवति । एतेषु यन्त्रेषु अस्थि-प्लेट्, पेचः, पेचड्राइवर-समूहः च सन्ति ।
अस्थि-कलम-यन्त्राणां उपयोगः शरीरस्य अन्येभ्यः भागेभ्यः अस्थि-कलम-गृहेषु अस्थि-दोषाणां मरम्मतार्थं उपयोगाय भवति । एतेषु वाद्ययन्त्रेषु अस्थि-क्यूरेट्, अस्थि-गुएज् च सन्ति ।
विविधयन्त्रेषु शल्यक्रियादस्तानानि, बांझप्रस्रवः, शल्यक्रियाप्रकाशस्रोतः च इत्यादीनि वस्तूनि सन्ति ।
आर्थोपेडिक-शल्यक्रियायाः करणसमये बृहत्-खण्ड-यन्त्र-समूहः बृहत्-अस्थि-खण्डान् निश्चयितुं उपयुज्यते । शल्यचिकित्सकः प्रथमं अस्थिखण्डानां समुचितस्थाने हेरफेरं कर्तुं न्यूनीकरणयन्त्राणां उपयोगं करोति । तदनन्तरं, पेचक-आदीनां निश्चय-यन्त्राणां स्थापनार्थं अस्थि-मध्ये छिद्राणि निर्मातुं खनन-यन्त्राणां उपयोगः भवति । ततः स्थाने स्थितानां अस्थिखण्डानां सुरक्षिततायै प्लेट्-पेच-यन्त्राणां उपयोगः भवति । अन्ते अस्थि-कलम-यन्त्राणां उपयोगः शरीरस्य अन्येभ्यः भागेभ्यः अस्थि-कलम-गृहेषु अस्थि-दोषाणां मरम्मते उपयोगाय भवति ।
एकः विशालः खण्डयन्त्रसमूहः अन्यप्रकारस्य शल्यक्रियायन्त्राणां उपरि अनेकाः लाभाः प्रदाति । एतेषु अन्तर्भवति- १.
बृहत् खण्डयन्त्रसमूहाः विशेषतया आर्थोपेडिक-शल्यक्रियायाः कृते निर्मिताः सन्ति येषु बृहत् अस्थि-खण्डाः सन्ति, येन प्रक्रियायां सटीकता सटीकता च सुनिश्चिता भवति
एकः विशालः खण्डयन्त्रसमूहः आर्थोपेडिक-शल्यक्रियायाः कृते आवश्यकं समयं न्यूनीकर्तुं साहाय्यं कर्तुं शक्नोति, यतः तस्मिन् एकस्मिन् समुच्चये प्रक्रियायाः कृते सर्वाणि आवश्यकानि साधनानि समाविष्टानि सन्ति
एकस्य विशालस्य खण्डयन्त्रसमूहस्य उपयोगेन प्रत्येकस्य प्रक्रियायाः कृते व्यक्तिगतयन्त्राणां क्रयणस्य अपेक्षया अधिकं व्यय-प्रभावी भवितुम् अर्हति ।
निष्कर्षतः, एकः विशालः खण्डयन्त्रसमूहः आर्थोपेडिकशल्यचिकित्सकानाम् कृते अत्यावश्यकं साधनं भवति यदा प्रक्रियाः कुर्वन्ति येषु बृहत् अस्थिखण्डानां निश्चयस्य आवश्यकता भवति अस्मिन् विविधानि साधनानि समाविष्टानि सन्ति ये एतादृशप्रकारस्य शल्यक्रियायाः कृते विशेषरूपेण निर्मिताः सन्ति, येन प्रक्रियायाः समये सटीकता, कार्यक्षमता च सुनिश्चिता भवति विशालखण्डयन्त्रसमूहस्य उपयोगेन, शल्यचिकित्सकाः स्वरोगिणः सर्वोत्तमफलं प्रदातुं शक्नुवन्ति तथा च एतादृशानां शल्यक्रियानां सह सम्बद्धं समयं व्ययञ्च न्यूनीकरोति
अ१ । न, एकः विशालः खण्डयन्त्रसमूहः विशेषतया आर्थोपेडिक-शल्यक्रियायाः कृते निर्मितः अस्ति यत्र बृहत् अस्थि-खण्डाः सन्ति ।
अ२ । बृहत् खण्डयन्त्रसमूहस्य उपयोगेन ORIF-प्रक्रियायाः आवश्यकतायाः समयः प्रक्रियायाः जटिलतायाः रोगी-स्थितेः च आधारेण भिन्नः भवितुम् अर्हति परन्तु विशालखण्डयन्त्रसमूहस्य उपयोगेन प्रक्रियायाः कृते आवश्यकं समयं न्यूनीकर्तुं साहाय्यं कर्तुं शक्यते ।
अ३ । विशालखण्डयन्त्रसमूहे यन्त्राणि सामान्यतया स्टेनलेस स्टील अथवा टाइटेनियम इत्यस्मात् निर्मिताः भवन्ति ।
अ४ । यथा कस्यापि शल्यक्रियायाः विषये, बृहत् खण्डयन्त्रसमूहस्य उपयोगेन सह सम्बद्धाः जोखिमाः सन्ति । एतेषु जोखिमेषु संक्रमणं, रक्तस्रावः, तंत्रिकाः वा रक्तवाहिनी वा क्षतिः भवति । परन्तु, विशालखण्डयन्त्रसमूहस्य उपयोगेन प्रक्रियायां सटीकता सटीकता च सुनिश्चित्य एतेषां जोखिमानां न्यूनीकरणे साहाय्यं कर्तुं शक्यते
अ५ । यद्यपि वयस्करोगिणां कृते बृहत् खण्डयन्त्रसमूहः सामान्यतया उपयुज्यते, तथापि समुच्चयस्य केचन घटकाः बालरोगरोगिषु उपयोगाय उपयुक्ताः भवितुम् अर्हन्ति परन्तु, शल्यचिकित्सकस्य रोगी स्थितिं सावधानीपूर्वकं मूल्याङ्कनं कृत्वा प्रक्रियायाः कृते समुचितयन्त्राणि चयनं कर्तुं आवश्यकता भविष्यति ।