४२००-११ २.
CzMeditech 1 .
चिकित्सा स्टेनलेस स्टील .
CE/IS:9001/ISO13485 .
फेडेक्स। dhl.tnt.ems.etc .
उपलब्धता : १. | |
---|---|
मात्रा: | |
उत्पाद वीडियो .
विशेषताएं एवं लाभ .
विनिर्देश 1 .
नहि। | REF . | वर्णनम् | Qty. |
1 | ४२००-११०१ २. | हस्तखण्डः २. | 1 |
2 | ४२००-११०२ २. | percutaneoस बाहु 255mm . | 1 |
3 | ४२००-११०३ २. | श्रोणि बाहु 225mm . | 1 |
4 | ४२००-११०४ २. | Hohmann-शैली बाहु 183mm . | 1 |
5 | ४२००-११०५ २. | आस्तीन का संरक्षण 1 . | 2 |
6 | ४२००-११०६ २. | स्वच्छ पिन 1 . | 2 |
7 | ४२००-११०७ २. | स्वच्छ ब्रश . | 2 |
8 | ४२००-११०८ २. | सूत्रित K-तार . | 1 |
9 | ४२००-११०९ २. | के-तार . | 1 |
10 | ४२००-१११० २. | एल्युमिनियम बॉक्स 1 . | 1 |
11 | ४२००-१५११ २. | अस्थि पेंच 5*150 . | 1 |
12 | ४२००-१५१२ २. | अस्थि पेंच 5*170 . | 1 |
13 | ४२००-१५१३ २. | अस्थि पेंच 5*170 . | 1 |
14 | ४२००-१५१४ २. | अस्थि पेंच 5*200 . | 1 |
15 | ४२००-१५१५ २. | अस्थि पेंच 5*200 . | 1 |
16 | ४२००-१५१६ २. | 1 |
वास्तविक चित्र .
ब्लॉग 1 .
यथा चिकित्साशास्त्रं निरन्तरं प्रवर्तते तथा शल्यक्रियायाः सटीकतायां सुरक्षायाश्च सुधारार्थं नूतनाः प्रौद्योगिकीः, तकनीकाः च उद्भवन्ति । कोलिनार-कमीकरणं क्लैम्प-यन्त्र-सेट्-समूहः एकः तादृशः प्रौद्योगिकी अस्ति यः आर्थोपेडिक-शल्यक्रियायाः क्रान्तिं कृतवान् अस्ति । अस्मिन् लेखे वयं कोलिनार-कम-यन्त्रसमूहस्य, तस्य उपयोगानां, तस्य च रोगिणां लाभाय कथं भवति इति विषये वयं गोतां करिष्यामः ।
आमुख
कोलिनार-कमीकरणं क्लैम्प-यन्त्र-समूहः किम् अस्ति ?
कथं कार्यं करोति ?
कोलिनार कमी क्लैम्प उपकरण सेट का उपयोग के लाभ
उपयोगाय संकेताः .
उपयोग के लिए विरुद्ध विरुद्ध .
Collinear Reduction Clamp Instrument Set का उपयोग करके सर्जिकल तकनीक
शस्त्रक्रिया के परिचर्या 1 .
जटिलताएँ 1 .
निगमन
फक्स 1 .
आर्थोपेडिक शल्यचिकित्सकाः निरन्तरं स्वरोगिणां कृते शल्यक्रियायाः परिणामेषु सुधारं कर्तुं उपायान् अन्विषन्ति। एकं साधनं यत् अधिकाधिकं लोकप्रियं जातम् अस्ति तत् Collinear Reduction Clamp instrument set इति अस्ति । भङ्गस्य अन्येषां च आर्थोपेडिक-आघातानां न्यूनीकरणाय शल्यकेषु एषा नवीन-प्रौद्योगिक्याः उपयोगः भवति । अस्मिन् लेखे वयं कोलिनार-कम-यन्त्र-समूहः का अस्ति, कथं कार्यं करोति, तत् च लाभं प्रदाति इति अन्वेषणं करिष्यामः ।
एकः कोलिनार-कमीकरण-यन्त्रसमूहः आर्थोपेडिक-शल्यक्रियासु प्रयुक्तानां शल्यक्रिया-उपकरणानाम् एकः संग्रहः अस्ति । एते साधनानि शल्यचिकित्सकानाम् सहायतायै विनिर्मितानि सन्ति, येन भङ्गः अन्येषां चोटानां न्यूनीकरणे, स्थिरीकरणे च भवति । कोलिनार-कम-यन्त्रसमूहे क्लैम्प-समूहः अन्तर्भवति, यस्य उपयोगः अस्थि-खण्डानां संरेखणार्थं भवति, तथा च एकः संयोजक-दण्डः, यस्य उपयोगः भङ्गस्य स्थिरीकरणाय भवति
भङ्गस्य न्यूनीकरणाय, स्थिरीकरणाय च शल्यक्रियायाः समये कोलिनार-निवृत्ति-यन्त्रसमूहस्य उपयोगः भवति । शल्यचिकित्सकः प्रथमं सेट् मध्ये समाविष्टानां क्लैम्पस्य उपयोगेन अस्थिखण्डान् संरेखयिष्यति । एकदा खण्डाः सम्यक् संरेखिताः स्युः तदा शल्यचिकित्सकः भङ्गस्य स्थिरीकरणार्थं संयोजकदण्डस्य उपयोगं करिष्यति । संयोजकदण्डः क्लैम्प-सङ्गतम् अस्ति, पेचैः सह सुरक्षितः च भवति ।
कोलिनार-कमीकरण-क्लैम्प-यन्त्रसमूहस्य उपयोगेन आर्थोपेडिक-शल्यक्रियाः क्रियमाणानां रोगिणां कृते अनेकाः लाभाः प्राप्यन्ते । प्रथमं सर्वप्रथमं च, भङ्गस्य अधिकसटीकतया न्यूनीकरणस्य अनुमतिं ददाति । एतत् महत्त्वपूर्णं यतोहि सम्यक् चिकित्सायाः, पुनर्प्राप्त्यर्थं च सटीकं न्यूनीकरणम् अत्यावश्यकम् अस्ति । इसके अितिरक्त, Collinear कमी िािािािािािािििििि कारणेन समुच्चय भ्रष्टाचार साइट को अिधक स्थिरता प्रदान करती है, जो जटिलताओं के जोखिम और अततरिक्त सर्जरी की आवश्यकता को कम करती है।
शल्यक्रियासु उपयोगाय कोलिनार-कमीकरण-यन्त्रसमूहः यत्र भङ्गः वा अन्ये आर्थोपेडिक-आघाताः न्यूनीकर्तुं स्थिरीकरणं च कर्तुं आवश्यकम् अस्ति तत्र उपयोगाय सूचितं भवति अस्य उपयोगः सामान्यतया शल्यक्रियासु भवति यत्र फेमर्, टिबिया, ह्युमरस् च सम्मिलिताः भवन्ति ।
यद्यपि कोलिनार-कमीकरण-क्लैम्प-यन्त्रसमूहः सामान्यतया सुरक्षितः प्रभावी च भवति, तथापि तस्य उपयोगाय काश्चन विपक्षीः सन्ति । एतेषु शल्यक्रियास्थले संक्रमणानि, अस्थिगुणवत्तायाः दुर्बलता, गम्भीरः मृदुः ऊतकक्षतिः च अन्तर्भवति ।
कोलिनार-कमीकरणं क्लैम्प-यन्त्रसमूहस्य उपयोगः विविधशल्य-प्रविधिषु उपयोक्तुं शक्यते, यत्र खुलेन न्यूनीकरणं आन्तरिक-निश्चयः च (ORIF), अन्तः-मध्यम-खुरखानम्, तथा च बाह्य-निश्चयः च अस्ति ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. . प्रत्येकं तकनीके कोलिनार-कम-यन्त्रसमूहस्य उपयोगः भङ्गस्य संरेखणार्थं स्थिरीकरणाय च उपयुज्यते ।
कोलिनार-कमीकरण-क्लैम्प-यन्त्र-समूहेन सह शल्यक्रियायाः अनन्तरं रोगिणां सख्त-पश्चात्-परिचर्या-योजनायाः अनुसरणं कर्तुं रोगिणां आवश्यकता भविष्यति । अस्मिन् शारीरिकचिकित्सा, वेदनाप्रबन्धनं, तेषां शल्यचिकित्सकेन सह अनुवर्तननियुक्तिः च समाविष्टा भवितुम् अर्हति ।
यद्यपि कोलिनार-कमीकरण-क्लैम्प-यन्त्रसमूहेन सह सम्बद्धाः जटिलताः दुर्लभाः सन्ति, तथापि ते भवितुं शक्नुवन्ति । एतेषु संक्रमणानि, रक्तस्रावः, तंत्रिकाक्षतिः, प्रत्यारोपणविफलता च सन्ति ।
कोलिनार-कमीकरणं क्लैम्प-यन्त्रसमूहः आर्थोपेडिक-शल्यक्रियासु प्रयुक्तं बहुमूल्यं साधनं भवति यत् भङ्गं न्यूनीकर्तुं स्थिरीकरणं च कर्तुं शक्यते । एतत् रोगिणां कृते अनेकाः लाभाः प्रदाति, यत्र अधिकसटीकता, स्थिरता च सन्ति । यद्यपि केचन विरुद्धाः सम्भाव्यजटिलताश्च सन्ति, तथापि कोलिनर-कमीकरण-क्लैम्प-यन्त्रसमूहस्य उपयोगः सामान्यतया सुरक्षितः प्रभावी च भवति
कोलिनार-कमीकरणं क्लैम्प-यन्त्र-समूहः किम् अस्ति ? एकः कोलिनार-कमीकरण-यन्त्रसमूहः एकः शल्यक्रिया-उपकरणस्य संग्रहः अस्ति, येन भग्न-भङ्गस्य न्यूनीकरणाय, स्थिरीकरणाय च आर्थोपेडिक-शल्यक्रियासु उपयुज्यते
कोलिनार-कमीकरण-यन्त्र-समूहः कथं कार्यं करोति ? समुच्चये अस्थिखण्डानां संरेखणार्थं च क्लैम्पाः सन्ति तथा च एकः संयोजकदण्डः यः भङ्गस्य स्थिरीकरणाय उपयुज्यते ।
कोलिनार-कमीकरण-क्लैम्प-यन्त्र-सेट्-प्रयोगस्य किं किं लाभाः सन्ति ? कोलिनार-कमीकरण- क्लैम्प-यन्त्रसमूहस्य उपयोगेन अनेके लाभाः प्राप्यन्ते, यत्र भङ्गस्य न्यूनीकरणे अधिका सटीकता स्थिरता च समाविष्टा भवति
किं कोलिनार-कम-यन्त्र-सेट्-इत्यस्य उपयोगाय किमपि विरुद्धम् अस्ति ? आम्, विग्रहेषु शल्यक्रियास्थले संक्रमणानि, अस्थिगुणवत्तायाः दुर्बलता, गम्भीरः मृदुः ऊतकक्षतिः च अन्तर्भवति ।
कोलिनार-कम-क्लैम्प-यन्त्र-सेट्-इत्यस्य उपयोगेन सह सम्बद्धाः केचन सम्भाव्य-जटिलताः कानि सन्ति ? जटिलतासु संक्रमणं, रक्तस्रावं, तंत्रिकाक्षतिः, प्रत्यारोपणविफलता च समाविष्टा भवितुम् अर्हति ।
निष्कर्षतः, Collinear reduction clamp instrument set इत्यनेन आर्थोपेडिक-शल्यक्रियायाः क्रान्तिः कृता अस्ति तथा च रोगिणां कृते लाभस्य श्रेणीं प्रदाति यद्यपि केचन विरुद्धाः सम्भाव्यजटिलताश्च सन्ति तथापि अस्य प्रौद्योगिक्याः उपयोगः सामान्यतया सुरक्षितः प्रभावी च भवति । ये शल्यचिकित्सकाः कोलिनार-कम-यन्त्र-सेट्-प्रयोगे प्रशिक्षिताः सन्ति, तेषां रोगिणां कृते उत्तमं परिणामं दातुं शक्यते, येन द्रुततर-चिकित्सा-समयः, जीवनस्य गुणवत्ता च सुदृढा भवति