४१००-४३ ९.
CzMeditech 1 .
स्टेनलेस स्टील / टाइटेनियम .
CE/IS:9001/ISO13485 .
फेडेक्स। dhl.tnt.ems.etc .
उपलब्धता : १. | |
---|---|
मात्रा: | |
उत्पाद विवरण 1 .
टिबियाल प्लेटफॉर्म पार्श्विक प्लेट CZMeditech द्वारा निर्मित भंग के उपचार के लिए टाबियाल के आघात मरम्मत एवं पुनर्निर्माण के लिए उपयोग किया जा सकता है।
आर्थोपेडिक इम्प्लाण्ट् इत्यस्य एषा श्रृङ्खला ISO 13485 प्रमाणपत्रं पारितवती, सीई मार्क इत्यस्य योग्यता तथा च विविधविनिर्देशाः ये टिबियालभङ्गस्य कृते उपयुक्ताः सन्ति। उपयोगस्य समये तेषां संचालनं, आरामदायकं, स्थिरं च भवति ।
CZMeditech इत्यस्य नूतना सामग्री तथा च विनिर्माणप्रौद्योगिक्याः सह, अस्माकं आर्थोपेडिक-प्रत्यारोपणस्य अपवादात्मकाः गुणाः सन्ति । इदं लघुतरं दृढतरं च भवति उच्चतरुकतायाः सह। प्लस्, एलर्जी विक्रियायाः स्थापनस्य सम्भावना न्यूना अस्ति।
अस्माकं उत्पादानाम् अधिकविस्तृतसूचनार्थं कृपया अस्मान् स्वस्य प्रारम्भिकसुविधायां सम्पर्कं कुर्वन्तु।
विशेषताएं एवं लाभ .
विनिर्देश 1 .
लोकप्रिय विज्ञान सामग्री
यदा आर्थोपेडिक-शल्यक्रियायाः विषयः आगच्छति तदा एकः महत्त्वपूर्णः पक्षः भङ्गस्य निश्चयः भवति । टिबिया-पठार-भङ्गः व्यक्तिषु सामान्यः भवति, तथा च निश्चयस्य प्रभावी पद्धतिः आवश्यकी भवति । टिबियाल-मञ्चः पार्श्व-प्लेटः आर्थोपेडिक-शल्यक्रियायाः क्षेत्रे अद्यतन-नवीनीकरणम् अस्ति, तथा च निश्चयस्य प्रभावी पद्धतिः सिद्धा अस्ति अस्मिन् लेखे वयं टिबियाल्-मञ्चस्य पार्श्व-प्लेटस्य उपयोगं, लाभं, दोषं च गमिष्यामः ।
टिबियाल-मञ्चस्य पार्श्व-प्लेटः टिबियाल् पठारस्य भङ्गं निश्चितुं प्रयुक्तः इम्प्लाण्ट् अस्ति । टिबिया-पठारः टिबिया-अस्थस्य ऊर्ध्वभागः अस्ति यः ऊरु-दुःख-अस्थिना सह अभिव्यक्तः भवति । टिबियाल-मञ्चः पार्श्व-प्लेटः स्टेनलेस-इस्पातेन, टाइटेनियमेन, अथवा उभयोः संयोजनेन निर्मितः भवति । भङ्गस्य स्थिरं निश्चयं दातुं टिबियालपठारस्य पार्श्वपक्षे स्थापयितुं निर्मितम् अस्ति ।
टिबियाल-मञ्चस्य पार्श्व-प्लेट् मुख्यतया टिबियाल् पठारस्य भङ्गस्य चिकित्सायै उपयुज्यते । एते भङ्गाः उच्च-ऊर्जा-चोटस्य, यथा कार-दुर्घटनानां वा ऊर्ध्वतायाः पतनं वा भवितुम् अर्हन्ति । ते दुर्बलस्थिरेषु व्यक्तिषु अपि भवन्ति, यथा अस्थिरोगयुक्ताः । टिबियाल-मञ्चस्य पार्श्व-प्लेटस्य उपयोगः तदा सूचितः भवति यदा भङ्गः टिबायल-पठारस्य पार्श्वपक्षं भवति तथा च यदा भङ्गः विस्थापितः अथवा कॉम्निमेण्टः भवति
टिबियाल-मञ्चस्य पार्श्व-प्लेटस्य अन्येषु निश्चय-विधिषु अनेकाः लाभाः सन्ति । एकः मुख्यः लाभः अस्ति यत् एतत् भङ्गस्य स्थिरं निश्चयं प्रदाति, यत् सन्धिस्य प्रारम्भिकपरिचालनस्य अनुमतिं ददाति । एतेन द्रुततर-पुनर्प्राप्ति-समयः भवति, सामान्य-क्रियाकलाप-पर्यन्तं शीघ्रं पुनरागमनं च भवितुम् अर्हति । इसके अितिरक्त, टिबियाल मंच के पार्श्व प्लेट के उपयोग से भंग की शरीररमकक कम कम की अनुमति देता है, जो संयुक्त कार्य सुधरित हो सकता है और आकर्षकोत्तर गठिया का कम जोखिम हो सकता है। इम्प्लाण्ट् अपि तुल्यकालिकरूपेण सुलभतया सम्मिलितुं सुलभं भवति तथा च न्यूनजटिलता-दरः भवति ।
यद्यपि टिबियाल-मञ्चस्य पार्श्व-प्लेटस्य बहवः लाभाः सन्ति, तथापि केचन सम्भाव्य-हानिः अपि सन्ति । एकं मुख्यं दोषं एकं अस्ति यत् एषा आक्रामकप्रक्रिया अस्ति यस्याः शल्यक्रियायाः चीरीकरणस्य आवश्यकता भवति । एतेन वेदना वर्धते, संक्रमणस्य जोखिमः, दीर्घकालं यावत् पुनर्प्राप्तिसमयः च भवितुम् अर्हति । इसके अतिरिक्त, प्रलोभन को कुछ प्रकरणों में प्रवाह या असुविधा के कारण हटाने की आवश्यकता हो सकती है। हार्डवेयर-विफलतायाः जोखिमः अपि अस्ति, येन पुनरीक्षण-शल्यक्रियायाः आवश्यकता भवति ।
टिबियाल-मञ्चस्य पार्श्व-प्लेट-प्रवर्तनार्थं सर्जिकल-प्रविधिः जानु-पार्श्विक-पक्षे चीरीकरणं भवति । ततः भङ्गः न्यूनीकरोति, थाली च पेचकानां उपयोगेन अस्थिपर्यन्तं स्थाप्यते । पेचकानां संख्या, स्थापनं च भङ्गस्य आकारस्य स्थानस्य च उपरि निर्भरं भविष्यति । थालीं अस्थिपर्यन्तं निश्चयानन्तरं चीरं पिहितं भवति, रोगी वा ब्रेसिज् वा ढालेन वा निरुद्धः भवति । पुनर्वासन सामान्यतः शारीरिक चिकित्सा एवं भार-वाहक अभ्यास सम्मिलित होगा।
यद्यपि टिबियाल-मञ्चस्य पार्श्व-प्लेटस्य न्यून-जटिलता-दरः भवति, तथापि अद्यापि केचन सम्भाव्य-जटिलाः सन्ति ये भवितुं शक्नुवन्ति । मुख्यजटिलतासु एकं संक्रमणम् अस्ति, यत् शल्यक्रियायाः चीरस्य स्थले भवितुं शक्नोति । अन्येषु जटिलतासु प्रत्यारोपणविफलता, भङ्गस्य असंघः, सन्धिस्य मालालिग्मेण्ट् च भवितुम् अर्हति । रोगिणः प्रभावितसन्धिस्थे वेदना, सूजनं, कठोरता च अपि अनुभवितुं शक्नुवन्ति ।
टिबियाल मंच के बाद पार्श्वस्थ प्लेट शल्यक्रिया के बाद पुनर्प्राप्ति एवं पुनर्वासन एवं रोगी की व्यक्तिगत परिस्थितियों के विस्तार के आधार पर भिन्न हो सकता है। सामान्यतः, रोगिणः ब्रेस इत्यस्य उपयोगेन स्थिरीकरणं करिष्यन्ति अथवा शल्यक्रियायाः अनन्तरं कतिपयान् सप्ताहान् यावत् कास्टं करिष्यन्ति येन भङ्गस्य सम्यक् चिकित्सा भवति। स्थिरीकरणकालानन्तरं, प्रभावितसन्धिस्य गतिस्य, शक्तिः, कार्यस्य च परिधिं पुनः प्राप्तुं सहायतार्थं शारीरिकचिकित्सा आरब्धा भविष्यति अस्मिन् चलन, साइकिल, तैरणम् इत्यादीनां अभ्यासानां, तथा च लक्षितविस्तारः, सुदृढीकरणं च इत्यादीनां अभ्यासानां समावेशः भवितुम् अर्हति ।
येषां रोगिणां टिबियाल-मञ्चस्य पार्श्व-प्लेट-शल्यक्रिया कृता अस्ति, तेषां कृते स्वस्य स्वास्थ्य-प्रदातृणां सह नियमित-अनुवर्तन-नियुक्तिः आवश्यकी भविष्यति, येन तेषां प्रगतिः निरीक्षणं भवति तथा च भङ्गस्य समुचित-चिकित्सां सुनिश्चित्य भविष्यति |. अस्मिन् सन्धिस्य अस्थिचिकित्सायाः संरेखणस्य च आकलनाय एक्स-रे वा सीटी-स्कैन् इत्यादीनि इमेजिंग्-परीक्षाः समाविष्टाः भवितुम् अर्हन्ति । रोगिणः अपि स्वस्य स्वास्थ्यसेवाप्रदातृणां शीघ्रं किमपि नूतनं वा क्षीणं वा लक्षणं, यथा वेदना, सूजनं, कठोरता वा इत्यादीनां सूचनां दातव्यम्।
टिबियाल् प्लेटफॉर्म पार्श्वफलकं टिबायल पठारस्य भङ्गस्य कृते निश्चयस्य प्रभावी पद्धतिः अस्ति । यद्यपि शल्यक्रियायाः सह सम्बद्धाः सम्भाव्यजोखिमाः जटिलताश्च सन्ति, तथापि भङ्गस्य स्थिरनिश्चयस्य, एनाटॉमिक-कमीकरणस्य च लाभाः तस्य बहुमूल्यं उपचारविकल्पं कुर्वन्ति रोगिणः स्वस्य व्यक्तिगतपरिस्थितेः सर्वोत्तमचिकित्सां निर्धारयितुं स्वस्य स्वास्थ्यसेवाप्रदातृणा सह टिबियालमञ्चस्य पार्श्वशल्यक्रियायाः जोखिमानां लाभानाञ्च चर्चां कुर्वन्तु।
किं टिबियाल-मञ्चः पार्श्व-प्लेट्-शल्यक्रियायां कष्टप्रदः अस्ति ?
रोगिणः टिबियाल-मञ्चस्य पार्श्व-प्लेट्-शल्यक्रियायाः अनन्तरं वेदनाम् अनुभवितुं शक्नुवन्ति, परन्तु एतत् सामान्यतया वेदना-औषधेन सह प्रबन्धयितुं शक्यते तथा च शस्त्र-सञ्चालक-उत्तर-परिचर्यायाः कृते भवति
TIBIAL Platforal Plate Surgery इत्यस्मात् पुनः प्राप्तुं कियत्कालं भवति?
भङ्गस्य विस्तारस्य तथा रोगीनां व्यक्तिगतपरिस्थितेः विस्तारस्य आधारेण पुनर्प्राप्तिसमयः भिन्नः भवितुम् अर्हति । सामान्यतः, रोगिणां कृते गतिशीलीकरणस्य कतिपयेषु सप्ताहेषु आवश्यकता भविष्यति तदनन्तरं शारीरिकचिकित्सा गतिस्य, बलस्य च परिधिं पुनः प्राप्तुं शक्नोति।
किं टिबियाल्-मञ्चं पार्श्व-प्लेटं निष्कासयितुं शक्यते ?
केषुचित् सन्दर्भेषु, टिबियाल् प्लेटफॉर्म पार्श्वपट्टिकायाः पार्श्वतः पट्टिकायाः निष्कासनस्य आवश्यकता भवितुम् अर्हति यतः उत्तेजनस्य अथवा असुविधायाः कारणात् । एतत् सामान्यतया भङ्गस्य चिकित्सां कृत्वा पृथक् प्रक्रियारूपेण कर्तुं शक्यते ।
किं टिबियाल-मञ्चस्य पार्श्व-प्लेट्-शल्यक्रियायाः विकल्पाः सन्ति वा ?
टिबिया-पठार-भङ्गस्य कृते निश्चयस्य अन्येषु पद्धतिषु बाह्य-निश्चयः, व्याप्त-पेचः, ताला-प्रहार-प्लेट् च सन्ति । सर्वोत्तमः उपचारः विकल्पः भङ्गस्य विस्तारस्य, रोगीणां व्यक्तिगतपरिस्थितेः च निर्भरं भविष्यति ।
टिबियाल मञ्चस्य पार्श्विकप्लेटशल्यक्रियायाः सफलतायाः दरः का अस्ति?
टिबियाल-मञ्चस्य पार्श्व-प्लेट्-शल्यक्रियायाः सफलता-दरः सामान्यतया अधिकः भवति, अधिकांश-रोगिषु उत्तम-परिणामः भवति । तथापि, व्यक्तिगतपरिणामाः भङ्गस्य विस्तारस्य तथा रोगी समग्रस्वास्थ्यस्य इत्यादीनां कारकानाम् आधारेण भिन्नाः भवितुम् अर्हन्ति ।