४१००-६२ २.
CzMeditech 1 .
स्टेनलेस स्टील / टाइटेनियम .
CE/IS:9001/ISO13485 .
फेडेक्स। dhl.tnt.ems.etc .
उपलब्धता : १. | |
---|---|
मात्रा: | |
उत्पाद विवरण 1 .
CZMeditech 95° DCS प्लेट में उच्च गुणवत्तापूर्ण बटरेस प्लेट प्रदान करता है कि उचित मूल्यों पर।विभिन्न विनिर्देश विकल्पों का बना रहें。
आर्थोपेडिक इम्प्लाण्ट् इत्यस्य एषा श्रृङ्खला ISO 13485 प्रमाणपत्रं पारितवती, सीई मार्क इत्यस्य योग्यता तथा च विविधविनिर्देशाः ये भङ्गस्य कृते उपयुक्ताः सन्ति। उपयोगस्य समये तेषां संचालनं, आरामदायकं, स्थिरं च भवति ।
CZMeditech इत्यस्य नूतना सामग्री तथा च विनिर्माणप्रौद्योगिक्याः सह, अस्माकं आर्थोपेडिक-प्रत्यारोपणस्य अपवादात्मकाः गुणाः सन्ति । इदं लघुतरं दृढतरं च भवति उच्चतरुकतायाः सह। प्लस्, एलर्जी विक्रियायाः स्थापनस्य सम्भावना न्यूना अस्ति।
अस्माकं उत्पादानाम् अधिकविस्तृतसूचनार्थं कृपया अस्मान् स्वस्य प्रारम्भिकसुविधायां सम्पर्कं कुर्वन्तु।
विशेषताएं एवं लाभ .
विनिर्देश 1 .
वास्तविक चित्र .
लोकप्रिय विज्ञान सामग्री
चिकित्साक्षेत्रे विभिन्नप्रकारस्य यन्त्राणि सन्ति येषां उपयोगेन विविधस्थितीनां चिकित्सायां प्रबन्धने च सहायकं भवति । एतेषु एकं यन्त्रं 95° DCS-प्लेट् अस्ति, यस्य उपयोगः सामान्यतया नितम्ब-भङ्गस्य चिकित्सायां भवति । अयं लेखः 95° DCS प्लेट् किम् इति गहनं अवगमनं प्रदास्यति, तस्य उपयोगः, लाभः, जोखिमः च।
95° DCS प्लेट्, गतिशीलं संपीडन-पेच-प्लेट् इति अपि ज्ञायते, हिप-भङ्गस्य चिकित्सायां प्रयुक्तं आर्थोपेडिक-यन्त्रम् अस्ति इदं पेच, प्लेट, संपीडन-एककेन च निर्मितं भवति, यत् सर्वं भङ्गं स्थिरीकर्तुं चिकित्सां च प्रवर्तयितुं उपयुज्यते । 95° DCS प्लेट् यत्र भङ्गस्य कोणः 95 डिग्री वा अधिकः भवति तत्र उपयोक्तुं डिजाइनं कृतम् अस्ति ।
95° DCS प्लेट् भङ्गस्थलं संपीड्य कार्यं करोति, यत् अस्थिचिकित्सां प्रवर्धयति । पेंचः प्लेट्-द्वारा अस्थि-मध्ये च प्रविष्टः भवति, ततः संपीडन-एककस्य उपयोगः पेचः कठिनः भवति, भङ्गं संपीडयितुं च भवति । एषः संपीडनः अस्थिचिकित्सां प्रवर्धयितुं साहाय्यं करोति यत् रक्तप्रवाहं भङ्गस्थलं प्रति रक्तप्रवाहं वर्धयति ।
95° DCS प्लेट् सामान्यतया नितम्बभङ्गस्य चिकित्सायां प्रयुक्तं भवति, विशेषतः तेषु येषु ऊरुकण्ठः भवति । यत्र ऊरुशिरस्य वा ट्रोचार्केरिकप्रदेशस्य वा भङ्गः भवति तत्र प्लेटस्य अपि उपयोगः कर्तुं शक्यते । इसके अितिरक्त, एक 95° DCS प्लेट का उपयोग प्रतत िािािािािािािािािािािािी िािािािािािािािािािािािाश्चािर् , यत्र अस्थि कालस्य कालानन्तरं चिकित्सां कर्तुं असफलतां प्राप्नोति।
नितम्बभङ्गस्य चिकित्सायां 95° DCS-प्लेटस्य उपयोगस्य अनेकाः लाभाः सन्ति । प्रथमं, एतत् भङ्गस्थलं प्रति उत्तमं स्थिरतां प्रदाति, यत् अस्थिचिकित्सां प्रवर्धयति । प्लेट् शीघ्र-संयोजनस्य अपि अनुमतिं ददाति, येन निमोनिया, गहन-शिरा-थ्रोम्बोसिस, दबाव-व्रणाः इत्यादीनां जटिलतां निवारयितुं शक्नुवन्ति । अन्तिमे, 95° DCS-प्लेटस्य उपयोगेन द्रुततर-पुनर्प्राप्ति-समयः भवितुम् अर्हति, येन रोगिणः शीघ्रमेव स्वस्य सामान्य-क्रियाकलापं प्रति प्रत्यागन्तुं शक्नुवन्ति
यथा कस्यापि चिकित्साविधिः, 95° DCS-प्लेटस्य उपयोगः किञ्चित् जोखिमं कृत्वा एव आगच्छति एव । अस्य यन्त्रस्य उपयोगेन सह सम्बद्धं सर्वाधिकं सामान्यं जोखिमम् संक्रमणम् अस्ति । अन्येषु सम्भाव्यजोखिमेषु गैर-संघः, हार्डवेयर-विफलता, तंत्रिका-चोटः, अशोभन-परिक्षुषः च सन्ति ।
निष्कर्षतः, 95° DCS प्लेट् एकं आर्थोपेडिक-यन्त्रम् अस्ति यत् सामान्यतया नितम्ब-भङ्गस्य चिकित्सायां उपयुज्यते । इदं भङ्गस्थलं संपीड्य कार्यं करोति, यत् अस्थिचिकित्सां प्रवर्धयति । 95° DCS-प्लेटस्य उपयोगस्य अनेकाः लाभाः सन्ति, यत्र भङ्गस्थलस्य उत्तमस्थिरता, प्रारम्भिकपरिचालनं, द्रुततरं पुनर्प्राप्तिसमयः च सन्ति परन्तु संक्रमणं, हार्डवेयरविफलता च सहितं अस्य यन्त्रस्य उपयोगेन सह सम्बद्धाः जोखिमाः अपि सन्ति ।