४१००-६५ २.
CzMeditech 1 .
स्टेनलेस स्टील / टाइटेनियम .
CE/IS:9001/ISO13485 .
फेडेक्स। dhl.tnt.ems.etc .
उपलब्धता : १. | |
---|---|
मात्रा: | |
उत्पाद विवरण 1 .
CZMeditech द्वारा निर्मित कल्केनस प्लेट के उपचार के लिए तोड़न के उपचार के लिए कल्केनियस के आघात मरम्मत एवं पुनर्निर्माण के लिए का उपयोग किया जा सकता है।
आर्थोपेडिक इम्प्लाण्ट् इत्यस्य एषा श्रृङ्खला ISO 13485 प्रमाणपत्रं पारितवती, सीई मार्क इत्यस्य योग्यता तथा च विविधविनिर्देशाः ये कल्केनस-भङ्गस्य कृते उपयुक्ताः सन्ति उपयोगस्य समये तेषां संचालनं, आरामदायकं, स्थिरं च भवति ।
CZMeditech इत्यस्य नूतना सामग्री तथा च विनिर्माणप्रौद्योगिक्याः सह, अस्माकं आर्थोपेडिक-प्रत्यारोपणस्य अपवादात्मकाः गुणाः सन्ति । इदं लघुतरं दृढतरं च भवति उच्चतरुकतायाः सह। प्लस्, एलर्जी विक्रियायाः स्थापनस्य सम्भावना न्यूना अस्ति।
अस्माकं उत्पादानाम् अधिकविस्तृतसूचनार्थं कृपया अस्मान् स्वस्य प्रारम्भिकसुविधायां सम्पर्कं कुर्वन्तु।
विशेषताएं एवं लाभ .
विनिर्देश 1 .
वास्तविक चित्र .
लोकप्रिय विज्ञान सामग्री
कल्केनसः पादस्य पार्ष्णिभागे स्थितः अस्थिः अस्ति, तथा च पादस्य स्थिरतां, भूमौ च भारं प्रसारयितुं च अस्य महत्त्वपूर्णा भूमिका भवति कल्केनस-भङ्गाः तुल्यकालिकरूपेण सामान्याः सन्ति, तेषु तीव्रवेदना, सूजनं, निश्चलता च भवितुम् अर्हति । यत्र यत्र अ-शल्यचिकित्साः, यथा कास्टिंग्, निश्चलीकरणं च, तत्र तत्र सर्जन-जनाः अस्थि-स्थिरीकरणाय चिकित्सा-प्रवर्धनाय च कल्केनस-प्लेटस्य उपयोगं कर्तुं शक्नुवन्ति अयं लेखः कल्केनस-प्लेटस्य, तस्य विशेषतानां, लाभस्य, जोखिमस्य, पुनर्प्राप्ति-प्रक्रियायाः च अवलोकनं प्रदास्यति ।
कल्केनस-प्लेट्-विषये चर्चां कर्तुं पूर्वं, कल्केनस-भङ्गाः के सन्ति, ते कथं भवन्ति इति अवगन्तुं अत्यावश्यकम् । कल्केनस-भङ्गाः विविधकारणानां कारणेन भवितुम् अर्हन्ति, यथा पातनं, क्रीडा-चोटः, कार-दुर्घटना, कार्यस्थल-दुर्घटना च अधिकांशतया, कल्केनस-भङ्गस्य बहुविध-स्थिर-खण्डाः सन्ति, ते च रोगी-रोगस्य गतिशीलतां जीवनस्य गुणवत्तां च महत्त्वपूर्णतया बाधितुं शक्नुवन्ति । कल्केनस-भङ्गस्य केचन सामान्यलक्षणाः सन्ति, यत्र सूजनं, क्षतम्, कोमलता, गमनं वा कष्टं वा भवति ।
केषुचित् सन्दर्भेषु, कल्केनस-भङ्गाः अ-शल्य-उपचारैः शल्यक्रियायाः विना चिकित्सां कर्तुं शक्नुवन्ति । कल्केनस-भङ्गस्य कृते असर्जिक-उपचाराः स्थिरीकरणं, विश्रामः, उन्नतिः, हिमचिकित्सा च सन्ति । यत्र भङ्गः तीव्रः न भवति तत्र एते उपचाराः चिकित्सां प्रवर्धयितुं, वेदनां न्यूनीकर्तुं च प्रभावी भवितुम् अर्हन्ति । परन्तु यत्र अस्थि विस्थापिता भवति तत्र अस्थि-संरेखणार्थं तस्य स्थिरीकरणाय च शल्यक्रिया आवश्यकी भवेत् ।
कल्केनस-प्लेटं शल्यक्रिया-प्रत्यारोपणम् अस्ति यत् गम्भीर-कल्केन-भङ्गस्य चिकित्सायै उपयुज्यते । धातुः धातुः निर्मितः भवति, पेचकानां उपयोगेन च भग्नस्थे अस्थ्या सह संलग्नः भवति । प्लेट् आन्तरिक-ब्रेस्-रूपेण कार्यं करोति, अस्थि-स्थिरीकरणं, चिकित्सा-प्रवर्धनं च करोति । कल्केनस-प्लेटाः भिन्न-भिन्न-आकार-आकार-रूपेण आगच्छन्ति, शल्यचिकित्सकः च रोगी-विशिष्ट-आवश्यकतानां आधारेण समुचितं चयनं करोति ।
गम्भीर-कल्केनस-भङ्गस्य चिकित्सायै कल्केनस-प्लेटस्य उपयोगस्य अनेकाः लाभाः सन्ति । प्रथमं, प्लेट् अस्थि स्थिरं करोति, वेदनां न्यूनीकरोति, चिकित्सां च प्रवर्धयति । द्वितीयं, प्लेट् प्रारम्भिकभार-वाहकत्वस्य अनुमतिं ददाति, यत् पुनर्प्राप्ति-प्रक्रियायाः त्वरिततां कर्तुं शक्नोति । तृतीयम्, प्लेटः असंघस्य मल्यूनियनस्य च इत्यादीनां जटिलतानां जोखिमं न्यूनीकरोति, यत् यदा अस्थिः सम्यक् चिकित्सां न करोति तदा भवितुं शक्नोति । अन्ते, प्लेटः रोगीनां गतिशीलतां जीवनस्य गुणवत्तां च सुधरितुं शक्नोति, पादस्य सामान्यशरीररचनाशास्त्रं कार्यं च पुनः स्थापयित्वा।
कस्यापि शल्यक्रियायाः इव, भङ्गस्य चिकित्सायै कल्केनस-प्लेटस्य उपयोगेन केचन जोखिमाः जटिलताः च भवन्ति । कल्केनस-प्लेटस्य उपयोगस्य केचन सम्भाव्य-जोखिमाः जटिलताः च संक्रमणं, तंत्रिका-क्षतिः, रक्त-क्रोधः, हार्डवेयर-विफलता, दीर्घकालीन-वेदना च सन्ति परन्तु एतासां जटिलतानां जोखिमः तुल्यकालिकरूपेण न्यूनः भवति, अधिकांशः रोगिणः च किमपि मुद्दे विना पुनः प्राप्नुवन्ति ।
कल्केनस-प्लेट्-शल्यक्रियायाः अनन्तरं पुनर्प्राप्ति-प्रक्रिया भिद्यते यत् भङ्गस्य तीव्रता तथा रोगी-समग्र-स्वास्थ्यस्य च तीव्रता भवति । सामान्यतया रोगिणां शल्यक्रियायाः अनन्तरं कतिपयान् सप्ताहान् यावत् रोगिणां पादं उन्नतं कृत्वा निश्चलीकरणं करणीयम् भविष्यति । प्रभावितपादस्य भारं न स्थापयितुं तेषां बैसाखीं वा चक्रचालकं वा उपयोक्तुं आवश्यकता भवेत् । यथा यथा अस्थि चिकित्सता, तथा तथा रोगी क्रमशः वजन-वाहक क्रियाओं एवं शारीरिक चिकित्सा बढ़ाएगी जो गतिशीलता एवं शक्ति को पुनःस्थापन करने के लिए। पूर्णपुनर्प्राप्तिः कतिपयान् मासान् यावत् समयः भवितुं शक्नोति, तथा च रोगिणां शल्यचिकित्सकेन सह अनुवर्तननियुक्तौ उपस्थितिः आवश्यकी भवेत् तेषां प्रगतेः निरीक्षणार्थं।
कल्केनस-प्लेट् एकः शल्यक्रिया-प्रत्यारोपणः अस्ति यत् गम्भीर-कल्केनस-भङ्गस्य चिकित्सायै प्रयुक्तं भवति, येषां प्रभावीरूपेण अ-शल्य-उपचारैः उपचारः कर्तुं न शक्यते ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. . प्लेट् आन्तरिक-ब्रेस्-रूपेण कार्यं करोति, अस्थि-स्थिरीकरणं, चिकित्सा-प्रवर्धनं च करोति । यद्यपि कल्केनस-प्लेटस्य उपयोगेन सह सम्बद्धाः केचन जोखिमाः सम्भाव्यजटिलताश्च सन्ति, तथापि लाभाः सामान्यतया जोखिमान् अतिक्रमयन्ति ये रोगिणः कैल्केनियस्-प्लेट्-शल्यक्रियाम् अकुर्वन्, तेषां रोगिणां वेदना, उन्नत-गतिशीलता, द्रुततर-पुनर्प्राप्ति-समयः च अपेक्षितुं शक्यते । यदि भवतां समीपे गम्भीरः कल्केनस-भङ्गः अस्ति तर्हि भवतः चिकित्सकेन सह वार्तालापं कुरुत यत् कल्केनस-प्लेटः भवतः कृते समीचीनः उपचार-विकल्पः भवेत् वा इति।
कल्केनस-प्लेटं किम् अस्ति ? कल्केनस-प्लेट् सामान्यतया धातुः भवति, यथा टाइटेनियमः अथवा स्टेनलेस स्टीलः ।
कल्केनस प्लेट शल्यक्रिया कष्टकर है? अधिकांशः रोगिणः कानेनस-प्लेट्-शल्यक्रियायाः अनन्तरं किञ्चित् वेदनाम् असुविधां च अनुभविष्यन्ति, परन्तु एतस्य प्रबन्धनं वेदना-औषधेन, सम्यक्-परिचर्यायाः च सह कर्तुं शक्यते ।
कल्केनस-प्लेट्-शल्यक्रियायाः पुनः प्राप्त्यर्थं कियत्कालं भवति ? कल्केनस-प्लेट्-शल्यक्रियायाः अनन्तरं पुनर्प्राप्ति-समयः भिन्नः भवितुम् अर्हति यत् भङ्गस्य तीव्रता तथा रोगी-समग्र-स्वास्थ्यस्य च आधारेण, परन्तु सामान्यतया कतिपयान् मासान् यावत् भवति
किं मम पादे भारं सहितुं शक्नोमि यत् कानेनस-प्लेट्-शल्यक्रियायाः अनन्तरं अहं भारं वहितुं शक्नोमि वा? रोगिणां सामान्यतया शल्यक्रियायाः अनन्तरं प्रभावितपदे वजनं न स्थापयितुं आवश्यकता भविष्यति, परन्तु ते क्रमेण वजन-वाहक-क्रियाकलापं वर्धयिष्यन्ति यतः अस्थि-रोगः भवति
किं कलेनस-प्लेट्-शल्यक्रियायाः किमपि विकल्पं भवति यत् कल्केनस-भङ्गस्य चिकित्सायै भवति ? केषुचित् सन्दर्भेषु, निरस्तीकरणम्, विश्रामः इत्यादीनां गैर-शल्यचिकित्सायाः न्यूनगम्भीर-कल्केनस-भङ्गस्य चिकित्सां प्रवर्तयितुं प्रभावी भवितुम् अर्हति परन्तु अधिकगम्भीरभङ्गस्य शल्यक्रियायाः आवश्यकता भवेत् ।