JPX कुल जानु प्रणाली 1 .
CzMeditech 1 .
चिकित्सा स्टेनलेस स्टील .
CE/IS:9001/ISO13485 .
फेडेक्स। dhl.tnt.ems.etc .
उपलब्धता : १. | |
---|---|
मात्रा: | |
उत्पाद विवरण 1 .
वर्णन 1 . | सामग्री 1 . | मेलित उपकरण सेट . |
ACCK ऊरु कंडलर 2019। | सह-सीआर-मो मिश्र धातु . | अक-अक्क . |
acck टिबियाल इन्सर्ट . | उहम्वपे . | |
acck टिबियाल ट्रे . | सह-सीआर-मो मिश्र धातु . | |
ACCK विस्तार STEM (Stright) . | टाइटेनियम मिश्र धातु . | |
ACCK विस्तार STEM (Offset) . | टाइटेनियम मिश्र धातु . | |
दूरस्थ ऊनक संवर्धन 1 . | टाइटेनियम मिश्र धातु . | |
पश्चाकार ऊष्म करण 1 . | टाइटेनियम मिश्र धातु . | |
टिबियाल वर्धन (वाम) 1 . | टाइटेनियम मिश्र धातु . | |
टिबियाल वर्धन (दक्षिण) . | टाइटेनियम मिश्र धातु . |
ब्लॉग 1 .
जानुप्रतिस्थापनस्य शल्यक्रिया एकः सामान्यप्रक्रिया अस्ति, येन वेदनानिवृत्त्यर्थं, जानुसन्धिसमस्यायुक्तेषु रोगिषु कार्यं पुनः स्थापयितुं च कार्यं भवति । यद्यपि अधिकांशजानुप्रतिस्थापनशल्यक्रियाः सफलाः भवन्ति तथापि तत्र एतादृशाः उदाहरणानि सन्ति यत्र पुनरीक्षणस्य शल्यक्रिया आवश्यकी भवेत् । पुनरीक्षणं कुलजानु-प्रणाली (RTKS) एकं विशेषं प्रत्यारोपणं भवति यत् तेषु रोगिषु परिणामेषु सुधारं कर्तुं विनिर्मितः विशेषः प्रत्यारोपितः अस्ति येषां द्वितीयजानु-प्रतिस्थापन-प्रक्रियायाः आवश्यकता भवति
संशोधनीय कुल जानु प्रणाली (RTKS) एक एक कृत्रिम प्रत्यारोपण है जिन रोगियों के लिए डिजाइन किया गया कृत्रिम प्रत्यारोपण है जिनमें एक प्राथमिक कुल जानु प्रतिस्थापन किया है परन्तु जटिलता या प्रत्यारोपण विफलता के कारण द्वितीय जानु प्रतिस्थापन प्रक्रिया की आवश्यकता है।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. . आरटीके प्राथमिक कुल जानु प्रणाली (पीटीके) इत्यस्मात् अधिकं जटिलं प्रत्यारोपणं भवति तथा च प्रत्यारोपणार्थं शल्यक्रियाविशेषज्ञतायाः उच्चतरपरिमाणस्य आवश्यकता भवति
आरटीके-प्रत्यारोपणस्य अनेकाः घटकाः सन्ति, यत्र एकः ऊरुघटकः, टिबायल-घटकः, पटेलर-घटकः च सन्ति । एते घटकाः विविधसामग्रीभिः निर्मिताः भवन्ति, यथा धातुः, सिरेमिकः, अथवा पॉलीइथिलीनः, तथा च स्वस्थजानुसन्धिस्य प्राकृतिकगतिः स्थिरता च अनुकरणाय निर्मिताः सन्ति
पुनरीक्षणं कुलजानु-प्रणाली अनेकेभ्यः कारणेभ्यः आवश्यकं भवितुम् अर्हति, यत्र प्रत्यारोपण-शिथिलता, अस्थिरता, अथवा धारणं, संक्रमणं, अथवा अस्थि-हानिः च अस्ति ये रोगिणः एतासां जटिलतानां अनुभवं कुर्वन्ति तेषां प्रत्यारोपणस्य स्थाने संशोधनशल्यक्रियायाः आवश्यकता भवितुम् अर्हति तथा च प्रभावितजानुसन्धिं प्रति कार्यं पुनः स्थापयितुं शक्नुवन्ति
ये रोगिणः प्राथमिकं कुलजानुस्थापनं कुर्वन्ति ते सामान्यतया प्राचीनाः भवन्ति तथा च अन्ये स्वास्थ्यविषयाः भवितुम् अर्हन्ति ये जटिलतायाः जोखिमं वर्धयितुं शक्नुवन्ति। केषुचित् सन्दर्भेषु, सफलस्य प्राथमिकजानुस्थापनस्य शल्यक्रियायाः अनन्तरम् अपि रोगिणः जटिलतां अनुभवितुं शक्नुवन्ति ।
RTKS प्रक्रिया प्राथमिक कुल जानु प्रतिस्थापनस्य शल्यक्रियायाः अपेक्षया अधिकं जटिलं शल्यक्रिया अस्ति तथा च शल्यक्रिया विशेषज्ञतायाः उच्चतरपरिमाणस्य आवश्यकता भवति। प्रक्रिया सामान्यतः प्रदर्शनार्थं अधिकं समयं लभते तथा च अतिरिक्तपदं सम्मिलितं भवितुम् अर्हति, यथा अस्थि ग्राफ्टिंग् अथवा अस्थि-हानिः अथवा अस्थिरता सम्बोधयितुं विशेष-प्रत्यारोपणस्य उपयोगः
आरटीकेएस-प्रक्रियायां विद्यमान-प्रत्यारोपणं निष्कास्य नूतन-प्रत्यारोपणेन प्रतिस्थापनं च भवति । शल्यचिकित्सकः प्रभावितजानुसन्धिस्य क्षतिस्य विस्तारस्य सावधानीपूर्वकं मूल्याङ्कनं करिष्यति तथा च उपयोगाय उपयुक्तानि प्रत्यारोपणघटकानि निर्धारयिष्यति। ततः इम्प्लाण्ट्-घटकाः पेच-सीमेण्ट, अथवा अन्य-निश्चय-विधिनाम् उपयुज्य अस्थि-सम्बद्धाः भवन्ति ।
आरटीके प्राथमिक कुल जानु प्रणाल्याः उपरि अनेकाः लाभाः प्रददाति, यत्र स्थिरता, स्थायित्वं, दीर्घायुषः च सन्ति । RTKS प्रत्यारोपणं जानुसन्धिं प्रति अधिकसमर्थनं स्थिरतां च प्रदातुं निर्मितम् अस्ति, येन प्रत्यारोपणस्य जोखिमः न्यूनीकरोतु अथवा धारणस्य जोखिमः न्यूनीकरोति
आरटीके-प्रत्यारोपणम् अपि प्राथमिक-कुल-जानु-प्रणाल्याः अपेक्षया अधिकं स्थायित्वं भवति तथा च २० वर्षाणि वा अधिकं वा सम्यक् परिचर्या-अनुरक्षण-सहितं यावत् स्थातुं शक्नोति RTKS प्रत्यारोपणं उन्नतसामग्रीभिः निर्मितं भवति यत् धारणा-अश्रुपातं कर्तुं विनिर्मितं भवति तथा च कालान्तरे तेषां शक्तिं स्थिरतां च निर्वाहयितुं च विनिर्मितम् अस्ति
यथा कस्यापि शल्यक्रियायाः विषये, RTKS प्रक्रियायाः सह सम्बद्धाः जोखिमाः, सम्भाव्यजटिलताः च सन्ति । एतेषु जोखिमेषु संक्रमणं, रक्तस्रावं, रक्तक्रोधः, तंत्रिकाः वा रक्तवाहिनीक्षतिः, प्रत्यारोपणविफलता च सन्ति । ये रोगिणः आरटीकेएस-प्रक्रियाम् अकुर्वन्, ते स्वस्य शल्यचिकित्सकेन सह एतेषां जोखिमानां चर्चां कुर्वन्तु तथा च जटिलतायाः जोखिमं न्यूनीकर्तुं सर्वेषां पश्चात् शस्त्रक्रिया-पश्चात्-निर्देशानां सावधानीपूर्वकं अनुसरणं कुर्वन्तु।
संशोधनस्य कुलजानु-प्रणाली एकः विशेषः कृत्रिम-प्रत्यारोपणः अस्ति येषां रोगिणां कृते विनिर्मितः विशेषः कृत्रिम-प्रत्यारोपकः अस्ति येषां द्वितीय-जानु-प्रतिस्थापन-प्रक्रियायाः आवश्यकता भवति । आरटीके प्राथमिक कुल जानु प्रणाल्याः उपरि अनेकाः लाभाः प्रददाति, यत्र स्थिरता, स्थायित्वं, दीर्घायुषः च सन्ति । यद्यपि आरटीके-प्रक्रिया प्राथमिक-कुल-जानु-प्रतिस्थापन-शल्यक्रियायाः अपेक्षया अधिका जटिला अस्ति तथापि प्रारम्भिक-जानु-प्रतिस्थापन-शल्यक्रियायाः अनन्तरं जटिलतां वा प्रत्यारोपण-विफलतां वा अनुभवन्तीनां रोगिणां कृते महत्त्वपूर्णं लाभं दातुं शक्नोति
किं पुनरीक्षणं कुलजानु-प्रणाली-प्रक्रिया प्राथमिक-कुल-जानु-प्रतिस्थापन-शल्यक्रियायाः अपेक्षया अधिकं कष्टप्रदं भवति ?
आरटीकेएस-प्रक्रियायाः समये अनुभवितस्य वेदनायाः स्तरः प्राथमिक-कुल-जानु-प्रतिस्थापन-शल्यक्रियायाः सदृशः भवति । परन्तु, ये रोगिणः आरटीकेएस-प्रक्रियाम् अकुर्वन्, ते शल्यक्रियायाः अधिकव्यापकप्रकृतेः कारणात् पुनर्प्राप्तिकाले अधिकं असुविधां अनुभवितुं शक्नुवन्ति
संशोधनस्य कुलजानु-प्रणाली-प्रक्रियायाः पुनः प्राप्त्यर्थं कियत्कालं भवति ?
RTKS प्रक्रियातः पुनर्प्राप्तिसमयः अनेककारकाणां आधारेण भिन्नः भवितुम् अर्हति, यथा रोगी समग्रस्वास्थ्यं तथा जानुसन्धिस्य क्षतिस्य विस्तारः च। सामान्यतया, रोगिणः चिकित्सालये कतिपयान् दिनानि, सामान्यक्रियाकलापं प्रति प्रत्यागमनपूर्वं गृहे पुनः स्वस्थतां प्राप्तुं कतिपयान् सप्ताहान् च व्यतीतुं शक्नुवन्ति इति अपेक्षां कर्तुं शक्नुवन्ति ।
आरटीकेएस-प्रक्रियायाः अनन्तरं जटिलतायाः जोखिमं न्यूनीकर्तुं अहं किं कर्तुं शक्नोमि?
आरटीकेएस-प्रक्रियायाः अनन्तरं जटिलतायाः जोखिमं न्यूनीकर्तुं सर्वेषां पश्चात्-शस्त्रक्रिया-निर्देशानां सावधानीपूर्वकं अनुसरणं अत्यावश्यकम् अस्ति । अस्मिन् शल्यक्रियास्थलं स्वच्छं शुष्कं च स्थापनं, औषधानि विहितरूपेण गृहीत्वा, भवतः शल्यचिकित्सकेन सह सर्वेषु अनुवर्तन-नियुक्तिषु उपस्थितिः च अन्तर्भवति
RTKS प्रक्रियायाः अनन्तरं मम शारीरिकचिकित्सायाः आवश्यकता भविष्यति वा?
हाँ, शारीरिक चिकित्सा सामान्यतः आवश्यक है आरटीकेएस प्रक्रिया के बाद आवश्यक होती है ताकि प्रभावित जानु जोड़ को गति की शक्ति और गति की श्रृंखला को पुनःस्थापन करने में सहायता करने के लिए। भवतः शल्यचिकित्सकः भवतां सह कार्यं करिष्यति यत् भवतः विशिष्टा आवश्यकताः लक्ष्याणि च आधारीकृत्य अनुकूलितशारीरिकचिकित्सायोजनां विकसितुं भवतां सह कार्यं करिष्यति।
किं संशोधनं पूर्णं जानुप्रणाली प्रत्यारोपणं प्रतिस्थापयितुं शक्यते यदि विफलं भवति?
आम्, यदि RTKS प्रत्यारोपणं विफलं भवति वा क्षतिग्रस्तं वा भवति तर्हि तस्य स्थाने नूतनप्रत्यारोपणेन तस्य स्थाने स्थापयितुं शक्यते । परन्तु, संशोधन शल्यक्रिया सामान्यतः प्राथमिक जानु प्रतिस्थापन शल्यक्रिया की अपेक्षा अधिक जटिल होती है तथा किसी भी अंतर्निहित मुद्दों को संबोधित करने के लिए अतिरिक्त प्रक्रिया या तकनीक की आवश्यकता हो सकती है।