सीपीआईआई 1 .
CzMeditech 1 .
चिकित्सा स्टेनलेस स्टील .
CE/IS:9001/ISO13485 .
फेडेक्स। dhl.tnt.ems.etc .
उपलब्धता : १. | |
---|---|
मात्रा: | |
उत्पाद विवरण 1 .
वर्णन 1 . | सामग्री 1 . | सतह लेपन 1 . | मेलित उपकरण सेट . |
एसीपी सीमेन्ट ऊरु काण्ड 1 . | सह-सीआर-मो मिश्र धातु . | उच्च पालिशित 1 . | अक-अम् . |
अक-सीपी एसिटाबुलर कप . | उहम्वपे . | ||
अक-fh-m ऊरु सिर 2019। | सह-सीआर-मो मिश्र धातु . |
ब्लॉग 1 .
नितम्बस्य प्रतिस्थापनस्य शल्यक्रिया एकः सामान्यः प्रक्रिया अस्ति यत्र क्षतिग्रस्तं नितम्बसन्धिं निष्कास्य कृत्रिमसन्धिः प्रतिस्थापनं भवति, यत् संश्लेषणम् इति अपि ज्ञायते नितम्बस्य प्रतिस्थापनशल्यक्रियायाः सफलता प्रयुक्तस्य प्रत्यारोपणस्य प्रकारस्य उपरि बहुधा निर्भरं भवति । एकः प्रकारः प्रत्यारोपणस्य एकः प्रकारः यः अन्तिमेषु वर्षेषु लोकप्रियतां प्राप्तवान् अस्ति, सः सीमेन्टयुक्तः प्राथमिकः कुल-पहाड-प्रणाली अस्ति । अस्मिन् लेखे वयं सीमेन्ट-कृत-प्राथमिक-सर्व-हिप-प्रणालीनां व्यापकं मार्गदर्शकं प्रदास्यामः, यत्र ते किं, ते कथं कार्यं कुर्वन्ति, तेषां लाभाः, दोषाः च सन्ति, शल्यक्रियायाः समये च किं किं अपेक्षितव्यम् इति
एकः सीमेण्टयुक्तः प्राथमिकः कुल-नितम्ब-प्रणाली एकः इम्प्लाण्ट् अस्ति यत् प्राकृतिक-पर्वतस्य सन्धिस्य स्थाने स्थापयितुं निर्मितम् अस्ति । प्रत्यारोपणं धातुकाण्डं भवति यत् फीमर्, धातुः वा सिरेमिकगोलकं वा प्रविष्टं भवति यत् काण्डस्य उपरिभागे संलग्नं भवति, प्लास्टिकस्य कुण्डलं च नितम्बस्य अस्थिस्थे स्थाप्यते इम्प्लाण्ट् अस्थि-सीमेण्टस्य उपयोगेन स्थाने सुरक्षितं भवति, यत् एकः प्रकारः चिकित्सा-चिपकणं भवति ।
सीमेन्टयुक्तं प्राथमिकं कुलनितम्बप्रणाली प्राकृतिकनितम्बसंधिस्य अनुकरणार्थं निर्मितं भवति, येन चिकनीगतिः, वजन-वाहकः च भवति । काण्डस्य उपरिभागे स्थितं धातुकन्दुकं प्लास्टिकसॉकेट्-मध्ये उपयुज्यते, यत् नितम्ब-अस्थि-सङ्गतम् अस्ति । अस्थि-सीमेण्टस्य उपयोगः Femur-पर्यन्तं काण्डं लंगरयितुं भवति, स्थिरतां सुनिश्चित्य प्रत्यारोपणस्य शिथिलीकरणं वा विक्षेपं वा निवारयति
सीमेण्टेड् प्राथमिक कुल हिप प्रणालियाँ अन्य प्रकार के हिप प्रत्यारोपणों पर कई लाभ प्रदान करता है। एकः मुख्यः लाभः अस्ति यत् ते प्रत्यारोपणार्थं तुल्यकालिकरूपेण सुलभाः सन्ति, येन लघुतरः शल्यक्रियासमयः भवति तथा च रक्तहानिः न्यूनीभवितुं शक्यते । इसके अितिरक्त, िािािािािािर को सुरक्षित करने के वलए प्रिािािािािािािािािािािािा: ततत् तात्कालिकं स्थिरतां दातुं शक्नुवन्ति, येन रोगिणः शल्यक्रियायाः क्षणान्तरे नूतन-पर्वत-सन्धि-उपरि वजनं धारयितुं शक्नुवन्ति
सीमेण्टेड् प्राथमिक कुल हिप प्रणालियों का एक अन्य लाभ है कि वे अत्यन्त टिकाऊ एवं दीर्घ-लघन होती हैं। समुचितपरिचर्यायाः, अनुरक्षणस्य च सह, प्रत्यारोपणं पुनरीक्षणस्य शल्यक्रियायाः आवश्यकतां विना बहुवर्षं यावत् स्थातुं शक्नोति ।
तेषां बहुविधलाभानां अभावेऽपि सीमेण्टेड् प्राथमिक कुल हिपप्रणाली अपि केचन दोषाः सन्ति । एकः मुख्यः दोषः अस्ति यत् स्थाने स्थितस्य प्रत्यारोपणस्य लंगरीकरणार्थं प्रयुक्तः अस्थि-सीमेण्टः केषुचित् रोगिषु एलर्जी-विक्रियाम् उत्पद्यते । अतिरिक्तरूपेण, सीमेण्टः क्यूरेिंग् प्रक्रियायाः समये तापं जनयितुं शक्नोति, यत् सम्भाव्यतया परितः ऊतकं क्षतिं कर्तुं शक्नोति ।
सीमेण्टेड् प्राथमिक कुल हिपप्रणालीनां अन्यः दोषः अस्ति यत् ते सर्वेषां रोगिणां कृते उपयुक्ताः न भवेयुः। दुर्बल-अस्थि-युक्ताः रोगिणः प्रत्यारोपणस्य समर्थनं कर्तुं न शक्नुवन्ति, येन शिथिलीकरणं वा विक्षेपः वा भवितुम् अर्हति
शल्यक्रियायाः पूर्वं रोगी सम्यक् मूल्याङ्कनं करिष्यति यत् ते निर्धारयितुं शक्नुवन्ति यत् ते सीमेन्ट-कृतस्य प्राथमिक-कुल-प-प्रणाल्याः उत्तमः उम्मीदवाराः सन्ति वा इति। यदि उचितं मन्यते तर्हि रोगी सामान्यसंज्ञाहरणं दीयते येन प्रक्रियायाः कालखण्डे ते आरामदायकाः वेदना-रहिताः च भवन्ति इति सुनिश्चितं भवति ।
शल्यक्रिया के दौरान, क्षतिग्रस्त नितम्ब सन्धि को हटाकर सीमेन्टीकृत प्राथमिक कुल हिप प्रणाली के साथ प्रतिस्थापित किया जाएगा। शल्यचिकित्सकः प्रत्यारोपणस्य कृते फेमर-नितम्ब-अस्थिं सज्जीकर्तुं विशेष-उपकरणानाम् उपयोगं करिष्यति ततः अस्थि-सीमेण्टस्य उपयोगेन स्थाने स्थितं प्रत्यारोपणं सुरक्षितं करिष्यति
शल्यक्रियायाः अनन्तरं रोगी निकटतया निगरानीयः भविष्यति येन सुनिश्चितं भवति यत् जटिलताः न सन्ति। रोगिणः शल्यक्रियायाः तत्क्षणात् परं किञ्चित् वेदनाम् अथवा असुविधां अनुभवितुं शक्नुवन्ति, परन्तु एतत् सामान्यतया वेदना-औषधेन प्रबन्धयितुं शक्यते ।
रोगिणः सामान्यतया शल्यक्रियायाः अनन्तरं शीघ्रमेव शारीरिकचिकित्सां आरभन्ते येन नितम्बसन्धिं प्रति बलं गतिशीलतां च पुनः स्थापयितुं साहाय्यं भवति । सुचारुपुनर्प्राप्ति सुनिश्चित्य जटिलतानां जोखिमं न्यूनीकर्तुं सर्वेषां पश्चात् शस्त्रक्रियापश्चात् निर्देशान् सावधानीपूर्वकं अनुसरणं कर्तुं महत्त्वपूर्णम् अस्ति।
कियत्कालं यावत् सीमेण्ट-कृतः प्राथमिकः कुल-नितम्ब-प्रणालीः स्थास्यति ?
समुचित देखभाल एवं रखरखाव के साथ, एक सीमेन्टीकृत प्राथमिक कुल हिप प्रणाली संशोधन सर्जरी की आवश्यकता के बिना बहुवर्ष तक रह सकते हैं। परन्तु प्रत्यारोपणस्य आयुः रोगी आयुषः, क्रियाकलापस्य स्तरः, समग्रस्वास्थ्यं च इत्यादीनां कारकानाम् आधारेण भिन्नं भवितुम् अर्हति ।
सीमेण्टं प्राथमिकं कुलपंडव्यवस्थां प्राप्तस्य अनन्तरं किमपि प्रतिबन्धं भवति वा?
शल्यक्रियायाः अनन्तरं प्रथमेषु कतिपयेषु सप्ताहेषु रोगिणः क्रियाकलापं परिहरन्तु येन नितम्बसन्धिः अत्यधिकं तनावः भवति, यथा धावनं वा कूर्दनं वा कालान्तरे, रोगिणः क्रमेण अधिकानि सामान्यानि क्रियाकलापाः पुनः आरभ्यतुं शक्नुवन्ति, परन्तु उच्च-प्रभाव-क्रियाकलापानाम् परिहारः महत्त्वपूर्णः अस्ति ये प्रत्यारोपणस्य क्षतिं कर्तुं शक्नुवन्ति ।
सीमेन्टयुक्त प्राथमिक कुल हिप प्रणाल्याः सह सम्बद्धाः जोखिमाः कानि सन्ति?
यथा कस्यापि शल्यक्रियायाः विषये, सीमेन्टयुक्त प्राथमिक कुल हिप प्रणाल्याः सह सम्बद्धाः केचन जोखिमाः सन्ति, यत्र संक्रमणं, रक्तपीठं, प्रत्यारोपणस्य विक्षेपः च सन्ति तथापि, एतानि जोखिमानि सर्वाणि शस्त्रक्रिया-उत्तर-निर्देशान् सावधानीपूर्वकं अनुसरणं कृत्वा स्वस्य स्वास्थ्य-दलेन सह निकटतया कार्यं कृत्वा न्यूनीकर्तुं शक्यन्ते।
नितम्बस्य प्रतिस्थापनस्य शल्यक्रियातः पुनः प्राप्तुं कियत्कालं भवति ?
रोगी आयु, समग्र स्वास्थ्य, एवं अन्य कारक के आधार पर पुनर्प्राप्ति समय में भिन्न हो सकता है। सामान्यतया, अधिकांशः रोगिणः शल्यक्रियायाः अनन्तरं कतिपयेषु सप्ताहेषु कतिपयेषु सप्ताहेषु सामान्यक्रियाकलापं कर्तुं समर्थाः भवन्ति ।
आवश्यके सति सीमेन्टयुक्तः प्राथमिकः कुल-पर्वता-प्रणालीः निष्कासयितुं शक्यन्ते वा?
केषुचित् सन्दर्भेषु, जटिलता वा अन्यविषयेषु वा सीमेन्टयुक्तस्य प्राथमिकस्य कुलपद्धतेः निष्कासनस्य आवश्यकता भवितुम् अर्हति । प्रत्यारोपणं दूरीकर्तुं प्रक्रिया प्रारम्भिकशल्यक्रियायाः अपेक्षया अधिकं जटिला भवितुम् अर्हति, तथा च रोगिणां प्रभावितनितम्बसन्धिस्थे गतिशीलतां शक्तिं च पुनः प्राप्तुं अतिरिक्तपुनर्वासस्य आवश्यकता भवितुम् अर्हति
सीमेण्टेड् प्राथमिक कुल हिप प्रणाली नितम्बस्य प्रतिस्थापनस्य शल्यक्रियायाः कृते रोगिणां कृते लोकप्रियः विकल्पः अस्ति । यद्यपि ते अन्यप्रकारस्य प्रत्यारोपणस्य उपरि बहवः लाभाः प्रददति, तथापि निर्णयस्य पूर्वं जोखिमानां दोषाणां च सावधानीपूर्वकं विचारः करणीयः यदि एषः भवतः कृते समीचीनः विकल्पः अस्ति वा। स्वस्य स्वास्थ्यसेवादलेन सह निकटतया कार्यं कृत्वा सर्वेषां शस्त्रक्रियापश्चात् निर्देशानाम् अनुसरणं कृत्वा, भवान् सफलं पुनर्प्राप्तिम् सुनिश्चितं कर्तुं शक्नोति तथा च गतिशीलतां जीवनस्य गुणवत्तां च सुदृढां कर्तुं शक्नोति।