अ०००४ २.
CzMeditech 1 .
चिकित्सा स्टेनलेस स्टील .
CE/IS:9001/ISO13485 .
फेडेक्स। dhl.tnt.ems.etc .
उपलब्धता : १. | |
---|---|
मात्रा: | |
उत्पाद विवरण 1 .
वर्णन 1 . | सामग्री 1 . | सतह लेपन 1 . | मेलित उपकरण सेट . |
एसीपी लंबे सीमेन्ट ऊरु काण्ड . | सह-सीआर-मो मिश्र धातु . | उच्च पालिशित 1 . | अक-अकप-दीर्घ . |
अक-सीपी एसिटाबुलर कप . | उहम्वपे . | ||
अक-fh-m ऊरु सिर 2019। | सह-सीआर-मो मिश्र धातु . |
ब्लॉग 1 .
नितम्बस्य प्रतिस्थापनस्य शल्यक्रिया एकः सामान्यः प्रक्रिया अस्ति, या नितम्बसन्धिक्षयस्य सह सम्बद्धं वेदनां असुविधां च निवारणे सहायकं भवितुम् अर्हति । परन्तु केषुचित् सन्दर्भेषु मूलनितम्बस्य प्रतिस्थापनं विफलं भवेत्, पुनरीक्षणस्य शल्यक्रिया च आवश्यकी भवेत् । अत्रैव एकः सीमेण्ट-कृतः संशोधन-हिप-प्रणाली आगच्छति अस्मिन् लेखे वयं भवद्भिः सर्वस्य विषये चर्चां करिष्यामः यत् भवद्भिः सीमेण्ट-कृत-पुनर्दर्शन-पर्वत-प्रणालीनां विषये भवद्भिः ज्ञातव्यं, यत्र ते किं सन्ति, ते कथं कार्यं कुर्वन्ति, तेषां लाभाः च सन्ति |.
एकः सीमेण्ट-कृतः संशोधन-नितम्ब-प्रणाली एकः प्रकारः आर्थोपेडिक-प्रत्यारोपणम् अस्ति यत् विफल-पर्वतस्य प्रतिस्थापनं प्रतिस्थापयितुं उपयुज्यते । 'सीमेण्टेड' इति उच्यते यतः प्रत्यारोपणं अस्थिसीमेण्टस्य उपयोगेन अस्थिपर्यन्तं सुरक्षितं भवति, यत् चिपकनस्य प्रकारः अस्ति । एतेन प्रत्यारोपणस्य अस्थियोः च स्थिरं संयोजनं निर्मातुं साहाय्यं भवति, यत् सम्यक् चिकित्सायाः कार्यस्य च कृते आवश्यकम् अस्ति ।
एकः सीमेन्ट-कृतः संशोधन-नितम्ब-प्रणाली विफल-पहाड-प्रतिस्थापनस्य स्थाने नूतन-प्रत्यारोपणेन सह कार्यं करोति । प्रत्यारोपणं काण्डं, ऊरुशिरः, चषकं च सहितं अनेकभागैः निर्मितम् अस्ति । काण्डं मूर्च्छायां प्रविष्टं भवति, ऊरुशिरः काण्डस्य उपरिभागे च संलग्नः भवति । ततः चषकं पेल्विस्-मध्ये प्रविष्टं भवति यत् ऊरुशिरस्य कृते समायातुं नूतनं सॉकेटं निर्मातुं शक्यते ।
ततः सीमेण्टः अस्थि-प्रत्यारोपणयोः उपरि प्रयोज्यते यत् तत् स्थाने सुरक्षितं कर्तुं शक्नोति । एकदा सीमेण्टः शुष्कः जातः चेत् रोगी नूतनस्य नितम्बस्य प्रतिस्थापनस्य उपयोगं कर्तुं आरभुं शक्नोति ।
सीमेन्ट-पुनर्वास-पर्वत-प-प्रणाल्याः उपयोगस्य अनेकाः लाभाः सन्ति, यत्र सन्ति, यत्र:
सीमेण्ट-पुनर्विजन-हिप-प्रणाल्यां प्रयुक्ता सीमेण्टः प्रत्यारोपणस्य अस्थियोः च मध्ये दृढं बन्धनं निर्मातुं साहाय्यं करोति । एतेन प्रत्यारोपणस्य स्थिरतां सुधारयितुम्, विक्षेपस्य वा अन्यजटिलतायाः वा जोखिमं न्यूनीकर्तुं साहाय्यं कर्तुं शक्यते ।
यतो हि सीमेण्ट-कृत-संशोधन-नितम्ब-प्रणाली प्रत्यारोपणस्य अस्थि-इत्यस्य च स्थिर-सम्बन्धं प्रदाति, अतः रोगिणः शल्यक्रियायाः शीघ्रं पुनः प्राप्तुं शक्नुवन्ति एतेन चिकित्सालये व्यतीतस्य समयस्य न्यूनीकरणे पुनर्वासप्रक्रियायां त्वरिततायै च साहाय्यं कर्तुं शक्यते ।
एकः सीमेण्ट-कृतः संशोधन-नितम्ब-प्रणाली विफल-नितम्ब-प्रतिस्थापनेन सह सम्बद्धं वेदनां, असुविधां च न्यूनीकर्तुं साहाय्यं कर्तुं शक्नोति । एतेन रोगी कृते जीवनस्य समग्रगुणवत्तायाः उन्नयनार्थं साहाय्यं कर्तुं शक्यते ।
यद्यपि सीमेण्ट-पुनर्वास-पर्वत-नितम्ब-प्रणाल्याः उपयोगस्य बहवः लाभाः सन्ति, तथापि केचन जोखिमाः अपि सन्ति येषां विषये जागरूकाः भवितुम् अर्हन्ति । एतेषु अन्तर्भवति- १.
संक्रमणस्य जोखिमः भवति यदा कदापि रोगी शल्यक्रियायां गच्छति। केषुचित् सन्दर्भेषु, संक्रमणं पर्याप्तं तीव्रं भवितुम् अर्हति यत् अतिरिक्तचिकित्सायाः आवश्यकता भवति, यथा प्रतिजीवकदवाः अथवा पुनरीक्षणस्य शल्यक्रिया ।
कालान्तरे सीमेण्ट-पुनर्वास-नितम्ब-प्रणाल्यां प्रयुक्ता सीमेण्टः शिथिलतां प्रारभते । एतेन प्रत्यारोपणं अस्थिरं भवितुम् अर्हति तथा च अतिरिक्तशल्यक्रियायाः सम्यक् भवितुं आवश्यकता भवितुम् अर्हति ।
केषाञ्चन रोगिणां सीमेण्ट-पुनर्दर्शन-नितम्ब-प्रणाल्यां प्रयुक्तस्य सीमेण्टस्य एलर्जी-प्रतिक्रिया भवितुम् अर्हति । एतेन वेदना, सूजनं, प्रत्यारोपणस्य परितः रक्तता, रक्तता च इत्यादीनां विविधलक्षणानाम् उत्पत्तिः भवितुम् अर्हति ।
निष्कर्षतः, एकः सीमेन्ट-कृतः संशोधन-पर्वता-प्रणाली एकः प्रकारः आर्थोपेडिक-प्रत्यारोपणम् अस्ति यत् विफल-पर्वतस्य प्रतिस्थापनार्थं उपयुज्यते । अस्थि-सीमेण्टस्य उपयोगेन अस्थि-प्रत्यारोपणं सुरक्षितं कृत्वा कार्यं करोति, यत् प्रत्यारोपणस्य अस्थि-इत्यस्य च मध्ये स्थिरं संयोजनं निर्मातुं साहाय्यं करोति सीमेन्ट-पुनर्वास-नितम्ब-प्रणाल्याः उपयोगस्य बहवः लाभाः सन्ति, यत्र स्थिरता, द्रुततर-पुनर्प्राप्तिः, वेदना, असुविधा च न्यूनीभवति परन्तु संक्रमणं, शिथिलीकरणं, एलर्जी-विक्रिया च समाविष्टानि केचन जोखिमाः अपि सन्ति । यदि भवान् सीमेण्ट-कृतं संशोधन-हिप-प्रणालीं विचारयति तर्हि भवतः चिकित्सकेन सह जोखिमानां लाभानाञ्च चर्चां कर्तुं महत्त्वपूर्णं यत् भवतः कृते एषः समीचीनः विकल्पः अस्ति वा इति निर्धारयितुं शक्यते।
एक सीमेन्ट संशोधन नितम्ब प्रणाली के आयुः, आयु, गतिविधि स्तर, तथा समग्र स्वास्थ्य इत्यादीनां कारकानाम् आधारेण भिन्नं भवितुम् अर्हति । परन्तु औसत पर, एक सीमेन्ट संशोधन नितम्ब प्रणाली 10 से 20 वर्षों के बीच रह सकते हैं।
पुनर्प्राप्ति प्रक्रिया व्यक्ति के आधार पर भिन्न हो सकती है तथा शल्यक्रिया के विस्तार के आधार पर। परन्तु अधिकांशः रोगिणः शल्यक्रियायाः कतिपयेषु दिनेषु बैरिच-सहाय्येन वा वाकरस्य साहाय्येन वा चलितुं आरभुं समर्थाः भवन्ति, तथा च कतिपयेषु सप्ताहेषु कतिपयेषु मासेषु सामान्यानि कार्याणि आरभ्यतुं शक्नुवन्ति
केषुचित् सन्दर्भेषु, संक्रमणं वा शिथिलीकरणं वा इत्यादीनां जटिलतायाः कारणात् सीमेन्ट-कृत-नितम्ब-प्रणाल्याः निष्कासनस्य आवश्यकता भवितुम् अर्हति । परन्तु प्रत्यारोपणं निष्कासयितुं जटिला प्रक्रिया भवितुम् अर्हति, अतिरिक्तशल्यक्रियायाः आवश्यकता च भवितुम् अर्हति ।
एकस्य सीमेन्ट-पुनर्विजन-हिप-प्रणाल्याः अनेकाः विकल्पाः सन्ति, यत्र अलम्बित-पुनर्दर्शन-नितम्ब-प्रणाल्याः अन्यप्रकारस्य च आर्थोपेडिक-प्रत्यारोपणम् अस्ति भवतः चिकित्सकः भवतः कृते भवतः व्यक्तिगत-आवश्यकतानां परिस्थितीनां च आधारेण भवतः कृते कोऽपि विकल्पः सर्वोत्तमः इति निर्धारयितुं साहाय्यं कर्तुं शक्नोति।
यद्यपि संशोधन-पर्वता-प्रतिस्थापनस्य आवश्यकतां निवारयितुं निश्चितः उपायः नास्ति, तथापि भवतः जोखिमस्य न्यूनीकरणाय भवन्तः केचन पदानि स्वीकुर्वन्ति । एतेषु स्वस्थभारस्य पालनम्, शारीरिकरूपेण सक्रियरूपेण स्थातुं, भवतः नितम्बसन्धिषु अत्यधिकं तनावं ददाति इति क्रियाकलापाः परिहारः च अन्तर्भवति समुचितचिकित्सां कार्यं च सुनिश्चित्य शल्यक्रियायाः पश्चात् परिचर्यायाः पुनर्वासस्य च कृते भवतः चिकित्सकस्य निर्देशस्य अनुसरणं अपि महत्त्वपूर्णम् अस्ति।