अ०००५ २.
CzMeditech 1 .
चिकित्सा स्टेनलेस स्टील .
CE/IS:9001/ISO13485 .
फेडेक्स। dhl.tnt.ems.etc .
उपलब्धता : १. | |
---|---|
मात्रा: | |
उत्पाद विवरण 1 .
वर्णन 1 . | सामग्री 1 . | सतह लेपन 1 . | मेलित उपकरण सेट . |
एसीपी सीमेन्ट ऊरु काण्ड 1 . | सह-सीआर-मो मिश्र धातु . | उच्च पालिशित 1 . | अक-अम् . |
अक-बिपोलर 1 . | सह-सीआर-मो मिश्र धातु कप + uhmwpe लाइनर . | ||
अक-fh-m ऊरु सिर 2019। | सह-सीआर-मो मिश्र धातु . |
ब्लॉग 1 .
वर्षेषु नितम्बस्य प्रतिस्थापनशल्यक्रियाः अधिकतया सामान्याः अभवन् । अस्याः प्रक्रियायाः एकः लोकप्रियः उपायः अस्ति यत् सीमेन्ट-कृतस्य अर्ध-हिप-प्रणाल्याः उपयोगः अस्ति । अस्मिन् लेखे वयम् अस्याः प्रणाल्याः, तस्याः लाभस्य, दोषाणां, एतस्य शल्यक्रियायाः प्रक्रियां कर्तुं पूर्वं विचारणीयानि कारकानि च समीपतः अवलोकयिष्यामः ।
नितम्बस्य प्रतिस्थापनशल्यक्रियाः एतादृशेषु व्यक्तिषु क्रियन्ते ये दीर्घकालीननितम्बवेदना, कठोरता, गतिशीलताविषयेषु च पीडिताः भवन्ति । अर्ध-हिप-प्रणाल्याः केवलं नितम्ब-सन्धिस्य उत्साहपूर्ण-शिरः प्रतिस्थापनं भवति । अस्य शल्यक्रियायाः संचालनार्थं प्रयुक्तासु लोकप्रियप्रविधिषु सीमेन्टयुक्ता अर्ध-हिप-प्रणाली एकः अस्ति ।
सीमेन्टयुक्ता अर्ध-हिप-प्रणाल्यां अस्थि-सीमेण्टस्य उपयोगः भवति यत् अस्थि-पर्यन्तं कृत्रिम-संस्कारं निश्चेतुं शक्यते । अस्थि-सीमेण्टस्य साहाय्येन काण्डं ज्वरे प्रविष्टं भवति, यत् कृत्रिम-अस्थि-योः मध्ये बन्धनं जनयति । काण्डं कन्दुक-आकारस्य शिरसि संलग्नं भवति, यत् ततः नितम्ब-सन्धि-मध्ये प्रविष्टं भवति । एतेन रोगी गतिस्य गतिशीलतायाः च उत्तमपरिधिं निर्वाहयितुं शक्नोति ।
सीमेन्टयुक्तः अर्ध-हिप-प्रणाली एतां प्रक्रियां कुर्वतां रोगिणां कृते अनेकाः लाभाः प्रदाति । केचन लाभाः अत्र सन्ति- १.
अस्मिन् प्रणाल्यां अस्थि-सीमेण्टस्य उपयोगेन प्रत्यारोपणस्य शिथिलीकरणस्य जोखिमः न्यूनीकरोति । यतो हि अस्थि-सीमेण्टः कृत्रिम-अस्थि-योः मध्ये बन्धनं निर्माति, यत् प्रत्यारोपणस्य स्थिरीकरणे सहायकं भवति ।
सीमेन्टयुक्तः अर्ध-हिप-प्रणाली सामान्यतया अन्येषां नितम्ब-प्रतिस्थापन-शल्यक्रियानां तुलने लघुतर-पुनर्प्राप्ति-समयः भवति । शल्यक्रियायाः कतिपयेषु सप्ताहेषु रोगिणः स्वस्य सामान्यक्रियाकलापं पुनः आरभ्यतुं शक्नुवन्ति इति अपेक्षां कर्तुं शक्नुवन्ति ।
सीमेन्टयुक्तः अर्ध-हिप-प्रणाली गतिस्य गतिशीलतायाः च उन्नतिं कर्तुं शक्नोति । रोगिणः शल्यक्रियायाः अनन्तरं सहजतापूर्वकं चलितुं, उपविश्य, स्थातुं च अपेक्षितुं शक्नुवन्ति ।
यद्यपि सीमेण्ट-युक्तः अर्ध-हिप-प्रणाली अनेकाः लाभाः प्रदाति, तथापि एतस्याः प्रक्रियायाः पूर्वं विचारणीयाः केचन दोषाः अपि सन्ति । एतेषु दोषेषु अन्तर्भवन्ति:
सीमेन्टयुक्तः अर्ध-हिप-प्रणाल्याः अस्थि-सीमेण्टस्य उपयोगः भवति, यत् कदाचित् शरीरस्य अन्येषु क्षेत्रेषु प्रवासं कर्तुं शक्नोति । एतेन रोगी कृते जटिलताः असुविधा च भवितुम् अर्हति ।
सीमेन्टयुक्ता अर्ध-हिप-प्रणाली सर्वेषां रोगिणां कृते उपयुक्ता नास्ति, विशेषतः ये कनिष्ठाः, अधिक-सक्रियाः च सन्ति । कृत्रिमरोगस्य आयुः सीमितं भवति, रोगिणां जीवने पश्चात् संशोधनशल्यक्रियायाः आवश्यकता भवेत् ।
सीमेन्टयुक्तः अर्ध-हिप-प्रणाली संक्रमणस्य जोखिमं वहति, यथा कस्यापि शल्यक्रियायाः प्रक्रियायाः सह । संक्रमणस्य जोखिमं न्यूनीकर्तुं रोगिणां कठोरपश्चात्तापप्रक्रियाणां अनुसरणं करणीयम् अस्ति ।
सीमेन्टयुक्तस्य अर्ध-हिप-प्रणाली-शल्यक्रियायाः पूर्वं रोगिणां अनेकाः कारकाः विचारणीयाः सन्ति । एतेषु कारकेषु अन्तर्भवन्ति- १.
सीमेन्टयुक्ता अर्ध-हिप-प्रणाली सर्वेषां रोगिणां कृते उपयुक्ता नास्ति, विशेषतः कनिष्ठा, अधिक-सक्रिय-व्यक्तिः च । ये रोगिणः वृद्धाः, न्यूनसक्रियाः च सन्ति ते अस्याः प्रक्रियायाः कृते अधिकतया उपयुक्ताः भवन्ति ।
अस्य शल्यक्रियायाः पूर्वं रोगिणः सुस्वास्थ्यस्य आवश्यकता वर्तते। अस्मिन् अस्थिघनत्वस्य उत्तमं भवति, संक्रमणमुक्तं च भवति ।
जटिलतायाः जोखिमं न्यूनीकर्तुं तथा समुचितचिकित्सां सुनिश्चित्य रोगिणां कठोरपश्चात्तापप्रक्रियाणां अनुसरणं करणीयम् अस्ति । अस्मिन् श्रमयुक्तक्रियाकलापानाम् परिहारः पुनर्वासकार्यक्रमस्य अनुसरणं च अन्तर्भवति ।
सीमेन्टयुक्तः अर्ध-हिप-प्रणाली नितम्ब-प्रतिस्थापन-शल्यक्रियायाः कृते लोकप्रियः दृष्टिकोणः अस्ति । अस्मिन् अनेके लाभाः प्रदत्ताः सन्ति, यत्र प्रत्यारोपणस्य शिथिलीकरणस्य, लघुतरपुनर्प्राप्तिसमयस्य, गतिस्य च उन्नतपरिधिः न्यूनीकृतः जोखिमः अस्ति । परन्तु रोगिणां अस्याः प्रणाल्याः दोषाणां विचारः करणीयः, यथा सीमेण्ट-प्रवासस्य जोखिमः, सीमित-दीर्घतायाः, संक्रमणस्य च पूर्वं एतां प्रक्रियां कर्तुं निर्णयं कर्तुं पूर्वं भवतः आर्थोपेडिक-शल्यचिकित्सकेन सह सर्वेषां विकल्पानां कारकानाञ्च चर्चा कर्तुं अत्यावश्यकम् अस्ति यत् निर्धारयितुं शक्यते यत् भवतः कृते एषः समीचीनः उपायः अस्ति वा इति।
शल्यक्रियायाः कियत्कालं भवति ?
शल्यक्रियायाः सामान्यतया प्रायः २-३ घण्टाः भवन्ति, परन्तु रोगीनां व्यक्तिगतपरिस्थितेः आधारेण दीर्घता भिन्ना भवितुम् अर्हति ।
किं सीमेन्टयुक्तः अर्ध-हिप-प्रणाली सर्वेषां रोगिणां कृते उपयुक्ता अस्ति ?
न, सीमेन्टयुक्तः अर्ध-हिप-प्रणाली सर्वेषां रोगिणां कृते उपयुक्ता नास्ति, विशेषतः ये कनिष्ठाः, अधिक-सक्रियाः च सन्ति ।
सीमेन्ट-सेमी-हिप-प्रणाल्याः कृते पुनर्प्राप्तिः समयः कः ?
शल्यक्रियायाः कतिपयेषु सप्ताहेषु रोगिणः स्वस्य सामान्यक्रियाकलापं पुनः आरभ्यतुं शक्नुवन्ति इति अपेक्षां कर्तुं शक्नुवन्ति । परन्तु रोगी के व्यक्तिगत परिस्थितियों के आधार पर पूर्ण पुनर्प्राप्ति समय में भिन्न हो सकता है।
कृत्रिमरोगः कियत्कालं यावत् स्थास्यति ?
कृत्रिमरोगस्य आयुः सीमितं भवति, रोगिणां जीवने पश्चात् संशोधनशल्यक्रियायाः आवश्यकता भवेत् ।
शल्यक्रियायाः अनन्तरं संक्रमणस्य जोखिमाः कानि सन्ति ?
सीमेन्टयुक्तः अर्ध-हिप-प्रणाली संक्रमणस्य जोखिमं वहति, यथा कस्यापि शल्यक्रियायाः प्रक्रियायाः सह । संक्रमणस्य जोखिमं न्यूनीकर्तुं रोगिणां कठोरपश्चात्तापप्रक्रियाणां अनुसरणं करणीयम् अस्ति ।