४१००-२९ २.
CzMeditech 1 .
स्टेनलेस स्टील / टाइटेनियम .
CE/IS:9001/ISO13485 .
फेडेक्स। dhl.tnt.ems.etc .
उपलब्धता : १. | |
---|---|
मात्रा: | |
उत्पाद विवरण 1 .
भङ्गस्य उपचारार्थं CZMeditech द्वारा निर्मितं LC-DCP टिबियाल प्लेट् टिबिया इत्यस्य आघातस्य मरम्मतार्थं पुनर्निर्माणार्थं च उपयोक्तुं शक्यते।
आर्थोपेडिक इम्प्लाण्ट् इत्यस्य एषा श्रृङ्खला ISO 13485 प्रमाणपत्रं पारितवती, सीई मार्क इत्यस्य योग्यता तथा च विविधविनिर्देशाः ये टिबिया-भङ्गस्य कृते उपयुक्ताः सन्ति उपयोगस्य समये तेषां संचालनं, आरामदायकं, स्थिरं च भवति ।
CZMeditech इत्यस्य नूतना सामग्री तथा च विनिर्माणप्रौद्योगिक्याः सह, अस्माकं आर्थोपेडिक-प्रत्यारोपणस्य अपवादात्मकाः गुणाः सन्ति । इदं लघुतरं दृढतरं च भवति उच्चतरुकतायाः सह। प्लस्, एलर्जी विक्रियायाः स्थापनस्य सम्भावना न्यूना अस्ति।
अस्माकं उत्पादानाम् अधिकविस्तृतसूचनार्थं कृपया अस्मान् स्वस्य प्रारम्भिकसुविधायां सम्पर्कं कुर्वन्तु।
विशेषताएं एवं लाभ .
विनिर्देश 1 .
वास्तविक चित्र .
लोकप्रिय विज्ञान सामग्री
टिबिया अधः पादे बृहत्तरा अस्थि, अस्य अस्थिपर्यन्तं भङ्गः तीव्रः दुर्बलीकरणं च भवितुम् अर्हति । एतेषां चोटस्य एकं सामान्यं समाधानं LC-DCP टिबियाल् प्लेट् इत्यस्य उपयोगः अस्ति । अयं लेखः LC-DCP टिबियाल् प्लेट् किम्, कथं कार्यं करोति, तस्य उपयोगस्य लाभः च इति विषये अवलोकनं प्रदास्यति ।
LC-DCP टिबियाल-प्लेट्-विषये चर्चां कर्तुं पूर्वं टिबिया-स्थिर-अस्थि-रोगस्य शरीररचना-विज्ञानं अवगन्तुं अत्यावश्यकम् अस्ति । टिबिया एकं दीर्घं अस्थि अस्ति यत् जानुसन्धितः नूपुरसन्धिं प्रति धावति । अस्य त्रिकोणीयं क्रॉस-सेक्शन् अस्ति, स्नायुभिः, मृदु ऊतकैः च परितः भवति ।
LC-DCP टिबियाल-प्लेट् एकः धातु-प्लेट् अस्ति यः टिबिया-स्थबिया-स्थिर-पृष्ठे शल्यक्रियाद्वारा प्रत्यारोपितः भवति । LC-DCP सीमित-सम्पर्क-गतिशील-संपीडन-प्लेट्-कृते तिष्ठति, तथा च तस्य उपयोगः भङ्गस्य स्थिरीकरणाय चिकित्सा-प्रवर्तनार्थं च भवति । प्लेट् टाइटेनियमस्य निर्मितं भवति, यत् दृढं, लघुभारयुक्तं, जैवसंगतं च सामग्रीं भवति ।
LC-DCP TIBIAL प्लेट भंकित अस्थि को स्थिरता प्रदान करके काम करता है। प्लेटं पेचकानां उपयोगेन टिबिया-अस्थिपर्यन्तं सुरक्षितं भवति, ये अस्थि स्थाने धारयन्ति, अग्रे गतिं न कुर्वन्ति । प्लेट् अस्थि-संपीडनं अपि प्रयोजयति, यत् नवस्थ-उपस्थस्य निर्माणं प्रोत्साहयित्वा चिकित्सां प्रवर्धयति ।
LC-DCP टिबियाल् प्लेट् इत्यस्य उपयोगस्य अनेकाः लाभाः सन्ति । प्रथमं, एतत् भग्न-अस्थि-पर्यन्तं तत्कालं स्थिरतां प्रदाति, वेदनां न्यूनीकरोति, अधिकं क्षतिं च न करोति । द्वितीयं, प्लेट् अस्थि-संपीडनं प्रयोज्य चिकित्सां प्रवर्धयति, यत् नवस्थ-उपस्थस्य वृद्धिं उत्तेजयति । अन्ते, LC-DCP टिबिया-प्लेट् इत्यस्य उपयोगेन द्रुततर-पुनर्प्राप्ति-समयः भवति तथा च सामान्य-क्रियासु द्रुततरं पुनरागमनं भवति ।
एकस्य LC-DCP टिबिया-प्लेट्-इत्यस्य उपयोगः विविध-टिबिया-भङ्गस्य चिकित्सायै कर्तुं शक्यते, यत्र :
यदा टिबिया-अस्थिं भग्नं भवति तदा दण्ड-भङ्गः भवति । एते भङ्गाः प्रत्यक्षप्रहारेन वा विकर्णबलेन वा उत्पद्यन्ते ।
टिबिया-अस्थिः जानुनि वा नूपुरस्य वा समीपे यदा भग्नं भवति तदा अन्तः-कटिबन्ध-भङ्गः भवति । एते भङ्गाः विशेषतया गम्भीराः भवितुम् अर्हन्ति तथा च चिकित्सां प्रवर्तयितुं एलसी-डीसीपी-टिबियाल्-प्लेट्-इत्यस्य उपयोगस्य आवश्यकता भवितुम् अर्हति ।
एकः मुक्तः भङ्गः तदा भवति यदा भग्नः अस्थिः त्वचां च्छेदयति, अस्थिम् पर्यावरणस्य संपर्कं त्यजति। एते भङ्गाः विशेषतया भयङ्कराः भवन्ति यतः ते संक्रमणस्य जोखिमं वर्धयन्ति । LC-DCP टिबियाल-प्लेट् इत्यस्य उपयोगेन अस्थि-स्थिरीकरणं कृत्वा चिकित्सां प्रवर्तयित्वा संक्रमणस्य जोखिमं न्यूनीकर्तुं साहाय्यं कर्तुं शक्यते ।
LC-DCP टिबियाल प्लेट को रोपण करने के लिए सर्जिकल प्रक्रिया में निम्नलिखित चरण शामिल है:
अस्थि प्रकाशयितुं भग्नक्षेत्रस्य उपरि चीरः भवति ।
ततः अस्थि न्यूनीक्रियते, यस्मिन् भग्नखण्डानां बोधः भवति येन ते सम्यक् स्थाने भवन्ति ।
ततः LC-DCP टिबिया-प्लेट् अस्थि-पृष्ठे स्थापितं भवति, पेच-उपयोगेन स्थाने सुरक्षितं भवति च ।
सिवनी या स्टेपल का प्रयोग करके चीर को पिहित होता है।
यथा कस्यापि शल्यक्रियायाः विषये, LC-DCP टिबियालप्लेटस्य उपयोगेन सह सम्बद्धाः जोखिमाः जटिलताः च सन्ति । एतेषु अन्तर्भवति- १.
शल्यक्रियायाः चीरस्य स्थले संक्रमणस्य जोखिमः अस्ति, येन अधिकजटिलताः भवितुम् अर्हन्ति ।
LC-DCP टिबियाल् प्लेट् यांत्रिकविफलतायाः अथवा पेचकानां शिथिलीकरणेन विफलं भवितुम् अर्हति, येन वेदना भवति तथा च अग्रे शल्यक्रियायाः आवश्यकता भवति ।
शल्यक्रियायाः प्रक्रियायाः कालखण्डे तंत्रिकाक्षतिस्य जोखिमः भवति, येन जडता, दुर्बलता, वेदना वा भवितुम् अर्हति ।
शल्यक्रियायाः अनन्तरं रक्तपिण्डाः भवितुम् अर्हन्ति, ये भयङ्कराणि भवितुम् अर्हन्ति यदि ते फुफ्फुसेषु वा अन्येषु अङ्गेषु गच्छन्ति ।
शल्यक्रियायाः अनन्तरं रोगिणां चिकित्सां प्रवर्धयितुं तथा च पादौ कार्यं पुनःस्थापयितुं पुनर्वासस्य अवधिः भवितुं आवश्यकता भविष्यति । अस्मिन् शारीरिकचिकित्सा, व्यायामः, बैसाखीयाः अथवा चलन-बूटस्य उपयोगः अपि अन्तर्भवति ।
टिबिया-भङ्गस्य चिकित्सायै LC-DCP-टिबियाल्-प्लेट्-इत्येतत् बहुमूल्यं साधनम् अस्ति । अस्थिपर्यन्तं स्थिरतां प्रदाति, चिकित्सां प्रवर्धयति, तथा च द्रुततरं पुनर्प्राप्तिसमयं जनयितुं शक्नोति । यद्यपि तस्य उपयोगेन सह सम्बद्धाः जोखिमाः जटिलताः च सन्ति तथापि लाभाः बहुषु प्रकरणेषु जोखिमान् अतिक्रमयन्ति ।
टिबिया-भङ्गस्य कृते LC-DCP टिबियाल्-प्लेट् एकमात्रः उपचार-विकल्पः अस्ति वा ? न, अन्ये उपचारविकल्पाः उपलभ्यन्ते, यथा कास्टिंग् अथवा बाह्य निश्चयः । तथापि, LC-DCP टिबियाल-प्लेट् प्रायः अधिक-गम्भीर-अथवा जटिल-भङ्गस्य कृते प्राधान्य-विकल्पः भवति ।
LC-DCP टिबायल प्लेट इत्यनेन सह शल्यक्रियातः पुनः प्राप्तुं कियत्कालं भवति? भङ्गस्य तीव्रतायां व्यक्तिस्य समग्रस्वास्थ्यस्य च आधारेण पुनर्प्राप्तिसमयः भिन्नः भवितुम् अर्हति । परन्तु अधिकांशः रोगिणः ३-६ मासाभ्यन्तरे सामान्यक्रियाकलापं प्रति प्रत्यागन्तुं शक्नुवन्ति इति अपेक्षां कर्तुं शक्नुवन्ति ।
भङ्गस्य चिकित्सां कृत्वा एलसी-डीसीपी टिबियाल् प्लेट् निष्कासयितुं शक्यते वा? केषुचित् सन्दर्भेषु, एकवारं अस्थि पूर्णतया चिकित्सां कृत्वा प्लेटं निष्कासयितुं शक्यते । परन्तु एतत् सर्वदा आवश्यकं न भवति, अनेकेषां रोगिणां निष्कासनस्य आवश्यकता नास्ति ।
किं LC-DCP टिबियाल् प्लेट् सहितं धातु-एलर्जी-सम्बद्धं जोखिमम् अस्ति ? दुर्लभं भवति चेदपि केचन व्यक्तिः प्लेट् मध्ये प्रयुक्तस्य धातुस्य एलर्जी भवितुम् अर्हन्ति । भवतः चिकित्सकः शल्यक्रियायाः पूर्वं भवता सह किमपि सम्भाव्यं जोखिमं चर्चां करिष्यति।
शरीरे अन्येषां अस्थीनां कृते LC-DCP टिबियाल् प्लेट् इत्यस्य उपयोगः कर्तुं शक्यते वा? आम्, LC-DCP टिबिया-प्लेट् शरीरे अन्येषां दीर्घ-अस्थीनां कृते उपयोक्तुं शक्यते, यथा फेमर् अथवा ह्युमेरुस् । परन्तु प्रयुक्तं विशिष्टं प्लेटं भङ्गस्य स्थानस्य प्रकारस्य च आधारेण भिन्नं भवितुम् अर्हति ।