१२००-०१ २.
CzMeditech 1 .
चिकित्सा स्टेनलेस स्टील .
CE/IS:9001/ISO13485 .
फेडेक्स। dhl.tnt.ems.etc .
उपलब्धता : १. | |
---|---|
मात्रा: | |
उत्पाद वीडियो .
विशेषताएं एवं लाभ .
विनिर्देश 1 .
नहि। | REF . | वर्णनम् | Qty. |
1 | १२००-०१०१ २. | ड्रिल बिट 5.2mm . | 1 |
2 | १२००-०१०२ २. | खुलं कुञ्जी 1 . | 1 |
3 | १२००-०१०३ २. | ट्याप् 3.5mm . | 1 |
4 | १२००-०१०४ २. | दूरस्थ स्थितिग फ्रेम 1 . | 1 |
5 | १२००-०१०५ २. | गहराई गैग 0-60mm . | 1 |
6 | १२००-०१०६ २. | ड्रिल बिट 2.9*250mm | 1 |
7 | १२००-०१०७ २. | ड्रिल बिट 5.2*300mm | 1 |
8 | १२००-०१०८ २. | रीमर 8.5*340mm . | 1 |
9 | १२००-०१०९ २. | रीमर 8.0*340mm . | 1 |
10 | १२००-०११० २. | रीमर 7.5*340mm . | 1 |
11 | १२००-०१११ २. | अल्ल 1 . | 1 |
12 | १२००-०११२ २. | बाहुवस्त्र | 1 |
13 | १२००-०११३ २. | पेंचड्राइवर SW2.5. | 1 |
14 | १२००-०११४ २. | बाहुवस्त्र | 1 |
15 | १२००-०११५ २. | त्वरित युग्मन t-हैण्डल . | 1 |
16 | १२००-०११६ २. | दर्शनीययन्त्रस्य हस्तकम् २. | 1 |
17 | १२००-०११७ २. | नाखून कनेक्टर 1 . | 1 |
18 | १२००-०११८ २. | दूरस्थ मार्गदर्शिका 1 . | 1 |
19 | १२००-०११९ ९. | समीपस्थ मार्गदर्शक 1 . | 1 |
20 | १२००-०१२० २. | नियत कनेक्टर . | 1 |
21 | १२००-०१२१ २. | स्थान रॉड 1 . | 1 |
22 | १२००-०१२२ २. | ड्रिल आस्तीन 1 . | 1 |
23 | १२००-०१२३ २. | हेक्स रिन्च 1 . | 1 |
24 | १२००-०१२४ २. | गौज कन्नुला . | 1 |
25 | १२००-०१२५ २. | सार्वभौमिक सन्धि 1 . | 1 |
26 | १२००-०१२६ २. | मार्गदर्शिका रोड 1 . | 1 |
27 | १२००-०१२७ २. | मुद्गरः २. | 1 |
28 | १२००-०१२८ २. | मार्गदर्शक तार 1 . | 1 |
29 | १२००-०१२९ २. | एल्युमिनियम बॉक्स 1 . | 1 |
वास्तविक चित्र .
ब्लॉग 1 .
यदि भवान् एकः चिकित्साव्यवसायी अस्ति यः उपरितन-उच्चता-आघातेन सह व्यवहारं करोति, तर्हि भवान् जानाति यत् भवतां निज-निग्रहे समीचीनानि साधनानि भवितुं कियत् महत्त्वपूर्णम् अस्ति। एकं तादृशं साधनं यत् प्रायः ह्युमेरसस्य भङ्गस्य चिकित्सायै उपयुज्यते तत् ह्यूमराल इन्ट्रामैडुलरी नखयन्त्रसमूहः अस्ति । अस्मिन् लेखे वयं यन्त्रसमूहस्य, तस्य घटकानां, तस्य उपयोगानां च विवरणं गमिष्यामः ।
ह्यूमरेल इन्ट्रामेडुलेरी नेल इन्स्ट्रुमेण्ट् सेट् सर्जिकल इन्स्ट्रुमेण्ट्स् इत्यस्य संग्रहः अस्ति यस्य उपयोगेन हम्रसमध्ये अन्तःमेडुलेरी नखं प्रविष्टुं भवति ह्युमेरुसः ऊर्ध्वबाहुस्थः दीर्घः अस्थिः अस्ति यः स्कन्धसन्धितः कोहनीसन्धिपर्यन्तं विस्तृतः भवति । यदा ह्युमेरसः भग्नः भवति तदा अन्तःस्थः नखस्य उपयोगेन अस्थि स्थिरीकरणाय चिकित्सायाः सुविधायै च अन्तःस्थः नखस्य उपयोगः कर्तुं शक्यते ।
साधनसमूहः सामान्यतया अनेकघटकैः भवति ये विशेषतया आन्तरिक-खुरीकरणेन सह उपयोगाय विनिर्मिताः सन्ति । एतेषु अन्तर्भवति- १.
एतेषां यन्त्राणां उपयोगः नखस्य प्रविष्टेः कृते ह्युमेरसस्य मेडलर-नहरस्य सज्जीकरणाय भवति । रीमरः विविधप्रमाणेषु आगच्छन्ति, समुचितं आकारं च नखस्य व्यासस्य आधारेण चयनितं भवति ।
नखस्य मेडलर-नहरे नखस्य निवेशनस्य सुविधायै मार्गदर्शकानां उपयोगः भवति । ते सुनिश्चितं कुर्वन्ति यत् नखं सम्यक् स्थाने अभिमुखीकरणे च नखं प्रविष्टं भवति।
नखनिष्कर्षकाणां उपयोगः पूर्वं प्रविष्टं नखं दूरीकर्तुं भवति यदि तस्य सर्वथा संशोधनं वा निष्कासनं वा करणीयम् अस्ति ।
दूरस्थं तालाबन्दीकरणं आन्तरिक-खुर-प्रहार-प्रक्रियायां महत्त्वपूर्णं सोपानम् अस्ति । विशेषयन्त्राणां उपयोगः भवति यत् नखः ह्युमरसस्य दूरस्थे अन्तभागे सुरक्षितरूपेण स्थाने तालाबद्धः भवति इति सुनिश्चितं भवति ।
एतेषां यन्त्राणां उपयोगः ह्युमरसस्य समीपस्थे अन्तभागे नखं सुरक्षितं कर्तुं भवति, स्कन्धसन्धिसमीपे ।
हास्य-अन्तः-नख-यन्त्र-समूहः ह्युमरस-भङ्गस्य चिकित्सायै भवति । नखाः विभिन्नलम्बतायां व्यासेषु च भवन्ति येन भिन्नाः रोगिणः भिन्नाः च भग्नाः भवन्ति । नखाः ह्युमेरसस्य मेडलर-नहरे प्रविष्टाः भवन्ति, उभयतः अन्तरल-लॉकिंग-पेचकैः सह सुरक्षिताः च भवन्ति । एतेन अस्थिः स्थिरः भवति, चिकित्सायाः सुविधा च भवति ।
ह्युमरस-भङ्गस्य चिकित्सायाः अन्येषां पद्धतीनां तुलने, यथा मुक्त-कमीकरणं, आन्तरिक-निश्चयः च, अन्तः-मध्यम-नखस्य उपयोगः अनेकाः लाभाः सन्ति एतेषु अन्तर्भवति- १.
अन्तःमेडुलेरी-खूलीकरण-प्रक्रिया न्यूनतम-आक्रामकरूपेण भवति, अर्थात् अस्य केवलं लघु-क्रोधस्य आवश्यकता भवति । एतेन वेदना न्यूना, न्यूनदागः, रोगीनां कृते द्रुततरः पुनर्प्राप्तिसमयः च भवितुम् अर्हति ।
यतो हि प्रक्रिया न्यूनतया आक्रामकरूपेण भवति, अन्येषां शल्यक्रियाविधिनाम् अपेक्षया संक्रमणस्य जोखिमः न्यूनीकृतः भवति ।
अन्तःमेडुलेरी नखः अस्थि स्थिरं करोति, यस्य परिणामः उत्तमः चिकित्सा, द्रुततरः पुनर्प्राप्तिः समयः च भवितुम् अर्हति ।
अन्यप्रकारस्य प्रत्यारोपणस्य अपेक्षया अन्तःमेडुलेरी-नखानां विफलतायाः सम्भावना न्यूना भवति, यथा प्लेट्, पेचः च ।
हास्य-अन्तः चिकित्सा-नख-यन्त्र-समूहस्य उपयोगं कुर्वन् निम्नलिखित-सावधान्यानि ग्रहीतव्यानि:
संक्रमणस्य जोखिमं निवारयितुं उपयोगात् पूर्वं यन्त्रसमूहस्य सम्यक् बन्ध्याकरणं करणीयम् ।
प्रक्रियायाः सफलतायै नखस्य सम्यक् स्थापनं महत्त्वपूर्णम् अस्ति । नखस्य स्थाने, अभिमुखीकरणे च सावधानतया ध्यानं दातव्यं, तथैव तालाबन्दी-पेचकानि च ।
हास्य-अन्तः-नख-यन्त्र-समूहस्य उपयोगेन पर्याप्त-प्रशिक्षणं विशेषज्ञता च आवश्यकी भवति । केवलं योग्याः अनुभविनो च चिकित्साव्यवसायिनः एव प्रक्रियां कुर्वन्ति।
हास्य-अन्तः-नख-यन्त्र-समूहः ह्युमरस-भङ्गस्य चिकित्सायाः कृते अत्यावश्यकं साधनम् अस्ति । समुच्चये अनेकाः घटकाः सन्ति ये मेडलर-नहरस्य सज्जीकरणार्थं निर्मिताः सन्ति तथा च सुरक्षितरूपेण नखं स्थाने ताडयन्ति । अन्येषां उपचारपद्धतीनां तुलने, आन्तरिक-नख-प्रक्रिया न्यूनतया आक्रामकः भवति, संक्रमणस्य जोखिमं न्यूनीकरोति, अस्थि-स्थिरीकरणं करोति, प्रत्यारोपण-विफलतायाः जोखिमः न्यूनः भवति परन्तु प्रक्रियायाः सुरक्षां सफलतां च सुनिश्चित्य सम्यक् सावधानताः अवश्यं ग्रहीतव्याः।
अन्तर्मध्य नखेन उपचारितस्य ह्युमरस-भङ्गस्य कृते कः पुनर्प्राप्तिः समयः भवति ?
भङ्गस्य तीव्रतायां अन्येषां व्यक्तिगतकारकाणां च आधारेण पुनर्प्राप्तिसमयः भिन्नः भवितुम् अर्हति । परन्तु सामान्यतया, अन्यशल्यक्रियाविधिनाम् अपेक्षया रोगिणः द्रुततरस्य पुनर्प्राप्तिसमयस्य अपेक्षां कर्तुं शक्नुवन्ति ।
कियत्कालं यावत् अन्तःस्थः नखः अस्थिस्थः तिष्ठति ?
नखः सामान्यतया कतिपयान् मासान् यावत् स्थाने एव अवशिष्टः भवति येन सम्यक् चिकित्सां कर्तुं शक्यते । तथापि, एतत् व्यक्तिगतप्रकरणस्य आधारेण भिन्नं भवितुम् अर्हति ।
हास्य-अन्तः-नख-यन्त्र-सेट्-प्रयोगेन सह सम्बद्धाः केचन जोखिमाः सन्ति वा ?
यथा कस्यापि शल्यक्रियायाः विषये, तत्र जोखिमाः सन्ति । परन्तु अन्यचिकित्साविधिनाम् अपेक्षया सामान्यतया जोखिमाः न्यूनाः भवन्ति ।
किं तस्य प्रविष्टेः अनन्तरं अन्तःमेडुलेरी-नखं निष्कासयितुं शक्यते वा ?
केषुचित् सन्दर्भेषु नखं निष्कासयितुं वा संशोधितुं वा आवश्यकता भवेत् । अस्याः प्रक्रियायाः सुविधायै यन्त्रसमूहे नखनिष्कासनकर्तारः समाविष्टाः सन्ति ।
हास्य-अन्तःमेडुलरी-नख-यन्त्र-समूहस्य उपयोगाय काः योग्यताः आवश्यकाः?
यन्त्रसमूहस्य उपयोगाय पर्याप्तप्रशिक्षणं विशेषज्ञता च आवश्यकी भवति । केवलं योग्याः अनुभविनो च चिकित्साव्यवसायिनः एव प्रक्रियां कुर्वन्ति।