१२००-११ २.
CzMeditech 1 .
चिकित्सा स्टेनलेस स्टील .
CE/ISO:9001/ISO13485 .
फेडेक्स। dhl.tnt.ems.etc .
उपलब्धता : १. | |
---|---|
मात्रा: | |
उत्पाद वीडियो .
विशेषताएं एवं लाभ .
विनिर्देश 1 .
नहि। | REF . | वर्णनम् | Qty. |
1 | १२००-११०१ २. | रीमर 7.5 . | 1 |
2 | १२००-११०२ २. | रीमर ८ . | 1 |
3 | १२००-११०३ २. | रीमर 8.5 . | 1 |
4 | १२००-११०४ २. | रीमर ९ . | 1 |
5 | १२००-११०५ २. | रीमर 9.5 . | 1 |
6 | १२००-११०६ २. | रीमर 10 . | 1 |
7 | १२००-११०७ २. | रीमर 10.5 . | 1 |
8 | १२००-११०८ २. | रीमर 11 . | 1 |
9 | १२००-११०९ २. | रीमर 11.5 . | 1 |
10 | १२००-१११० २. | रीमर 12 . | 1 |
11 | १२००-११११ २. | रीमर 12.5 . | 1 |
12 | १२००-१११२ २. | रीमर १३ २. | 1 |
13 | १२००-१११३ २. | त्वरित युग्मन t-हैण्डल . | 1 |
14 | १२००-१११४ २. | एल्युमिनियम बॉक्स 1 . | 1 |
वास्तविक चित्र .
ब्लॉग 1 .
यदा आर्थोपेडिक-शल्यक्रियायाः विषयः आगच्छति तदा समीचीन-उपकरणानाम् उपयोगः अत्यन्तं महत्त्वपूर्णः भवति । एतादृशं एकं साधनं लचीलं Reamer Stryker स्थिरप्रकारः अस्ति । अस्मिन् लेखे वयं एतत् साधनं किम्, तस्य लाभः, तस्य उपयोगः च विस्तरेण अन्वेषयिष्यामः ।
एकः लचीलः रीमर-स्ट्रायकर-नियत-प्रकारः एकं चिकित्सा-उपकरणम् अस्ति यत् अस्थि-शल्यक्रियायां प्रयुक्तं चिकित्सा-उपकरणम् अस्ति, येन प्रत्यारोपणं वा संश्लेषणं वा स्थापयितुं अस्थि-अन्तर्गतं चैनलं वा सुरङ्गं वा निर्मातुं शक्यते साधनं स्टेनलेस स्टील इत्यनेन निर्मितं भवति तथा च लचीला दण्डः अस्ति यत् अस्थिस्य शरीररचनाशास्त्रस्य सङ्गतिं कर्तुं सहजतया नमितुं शक्यते । Stryker Fixed Type Reamer इत्यस्य एकः एकः नियतः कट् अस्ति यः अस्थिच्छेदनं कर्तुं शक्नोति, स्निग्धं सटीकं च सुरङ्गं निर्माति ।
लचीले रीमर स्ट्रायकर-नियत-प्रकारस्य उपयोगस्य अन्य-परम्परागत-विधिषु अस्थि-सज्जतायाः अनेके लाभाः सन्ति । एतेषु लाभेषु अन्तर्भवन्ति- १.
लचीला रीमर स्ट्राइकर स्थिर प्रकार अस्थि तैयार के दौरान अधिक सटीकता एवं सटीकता की अनुमति देता है। साधनं अस्थिस्य शरीररचनाशास्त्रस्य सङ्गतिं कर्तुं सहजतया समायोजितुं शक्यते, येन सुनिश्चितं भवति यत् सुरङ्गः सटीकस्थाने निर्मितः भवति तथा च प्रत्यारोपणस्य अथवा कृत्रिमरोगस्य कृते आवश्यके सटीककोणे भवति
साधनस्य लचीला दण्डः अधिकं लचीलतां प्राप्नोति तथा च सज्जीकरणप्रक्रियायाः समये अस्थिभङ्गस्य जोखिमं न्यूनीकरोति यत्र अस्थि भंगुरं वा दुर्बलं वा भवति, यथा वृद्धेषु रोगिषु अस्थिः भवति तत्र एतत् विशेषतया महत्त्वपूर्णम् अस्ति ।
लचीले रीमर स्ट्रॉकर निश्चितप्रकारस्य उपयोगेन रोगी कृते द्रुततरं पुनर्प्राप्तिसमयः भवितुम् अर्हति । साधनं सुचारुतरं सटीकं च सुरङ्गं निर्माति, यत् प्रत्यारोपणस्य अथवा कृत्रिमरोगस्य उत्तमस्थापनं संरेखणं च कर्तुं शक्नोति । एतेन न्यूनवेदना, सूजनं, सामान्यक्रियासु द्रुततरं पुनरागमनं च भवितुम् अर्हति ।
लचीला रीमर स्ट्रायकर नियत प्रकार का प्रयोग सामान्यतः आर्थोपेडिक शल्यक्रिया में किया जाता है, जैसे जानु एवं नितम्ब प्रतिस्थापन जैसे। इम्प्लाण्ट् अथवा कृत्रिमरोगस्य स्थापनार्थं अस्थिस्य अन्तः एकं सुरङ्गं निर्मातुं साधनस्य उपयोगः भवति । शल्यचिकित्सकः साधनस्य कोणं दिशां च समायोजितुं शक्नोति यत् सुरङ्गः सम्यक् स्थाने निर्मितः भवति इति सुनिश्चितं कर्तुं शक्नोति ।
मेरुदण्डशल्यक्रियासु लचीलस्य रीमर-स्ट्रिकर-नियत-प्रकारस्य उपयोगः अपि अधिकः भवति । पेचकानाम् अथवा अन्यस्य मेरुदण्डस्य वाद्ययन्त्रस्य निवेशनार्थं चैनलस्य निर्माणार्थं साधनस्य उपयोगेन साधनस्य उपयोगः कर्तुं शक्यते ।
लचीले रीमर स्ट्रायकर नियत प्रकारस्य उपयोगाय विशेषप्रशिक्षणस्य अनुभवस्य च आवश्यकता भवति। शल्यचिकित्सकः चीरं कृत्वा अस्थिम् उजागरयिष्यति। ततः साधनं अस्थिमध्ये प्रविष्टं कृत्वा सुरङ्गं निर्मातुं परिभ्रमति । शल्यचिकित्सकः सावधानः भवेत् यत् परितः ऊतकस्य हानिकारकं न भवेत् तथा च सुनिश्चितं कुर्वन्तु यत् सुरङ्गः सम्यक् स्थाने तथा सम्यक् कोणे च निर्मितः भवति
एकः लचीलः रीमर-स्ट्रायकर-नियत-प्रकारः आर्थोपेडिक-शल्यक्रियायां उपयोगी साधनं भवति यत् प्रत्यारोपणस्य अथवा कृत्रिम-रोगस्य स्थापनार्थं अस्थि-अन्तर्गतं सटीकं सटीकं च सुरङ्गं निर्मातुं शक्यते अस्य लचीला शाफ्ट तथा स्थिर ब्लेड डिजाइन पारम्परिक विधिषु अनेक लाभ प्रदान करता है, जिसमें उन्नत सटीकता, भंग के कम जोखिम, और रोगी के लिए शीघ्र पुनर्प्राप्ति समय प्रदान करता है। एतत् महत्त्वपूर्णं यत् साधनस्य उपयोगेन रोगी कृते उत्तमं परिणामं सुनिश्चितं कर्तुं विशेषप्रशिक्षणस्य अनुभवस्य च आवश्यकता भवति।
एकः लचीलः Reamer Stryker स्थिरप्रकारः सर्वेषु Orthopedic Surgeries मध्ये उपयुज्यते वा?
न, लचीलस्य रीमर-स्ट्रिकर-नियत-प्रकारस्य उपयोगः सामान्यतया विशिष्ट-शल्यक्रियायाः कृते आरक्षितः भवति यत्र अस्थि-सज्जता आवश्यकी भवति
अन्येषां रीमरप्रकारानाम् उपरि लचीलस्य रीमर-स्ट्रिकर-नियत-प्रकारस्य लाभाः काः सन्ति ?
Stryker Fixed Type Reamer इत्यस्य लचीला दण्डः अस्थिभङ्गस्य अधिकं लचीलतां न्यूनीकरोति तथा च न्यूनीकृतं जोखिमं करोति, यदा तु एकल-नियत-ब्लेडः सटीकता-सटीकता च सुधरति
किं लचीलः Reamer Stryker स्थिरः प्रकारः रीढ-शल्यक्रियासु उपयोगाय उपयुक्तः अस्ति ?
आम्, साधनं मेरुदण्डशल्यक्रियासु अधिकतया उपयुज्यते यत् पेचकानाम् अथवा अन्यस्य मेरुदण्डस्य वाद्ययन्त्रस्य निवेशनार्थं चैनलानां निर्माणार्थं साधनं अधिकतया उपयुज्यते।
लचीले रीमर स्ट्रायकर-नियत-प्रकारस्य उपयोगं कथं करणीयम् इति ज्ञातुं कियत्कालं भवति ?
साधनस्य उपयोगाय विशेषप्रशिक्षणस्य अनुभवस्य च आवश्यकता भवति, तथा च शिक्षणार्थं यः समयः भवति सः व्यक्तितः व्यक्तितः भिन्नः भवति ।
किं लचीलः रीमर-स्ट्रिकर-नियत-प्रकारः अन्येभ्यः रीमर-प्रकारेभ्यः अधिकः महत्त्वपूर्णः अस्ति ?
निर्माता तथा विशिष्टप्रकारस्य रीमरस्य आधारेण साधनस्य व्ययः भिन्नः भवितुम् अर्हति, परन्तु सामान्यतया अन्येषां उच्चगुणवत्तायुक्तानां रीमरप्रकारस्य सदृशं मूल्यं भवति