विनिर्देश 1 .
उत्पाद 1 . | वर्णन | |||
२२००-१८ . Pted अभिगम उपकरण सेट . (पश्चात्त ट्रांसफोरमिनल एंडोस्कोपिक विवेककछता) | 1 | २२००-१८०१ २. | टॉम शिदी (बिन्दु युक्त) . | 1 |
2 | २२००-१८०२ २. | टॉम शिदी (ब्लन्ट टिप) . | 1 | |
3 | २२००-१८०३ २. | टॉम शिदी . | 1 | |
4 | २२००-१८०४ २. | मैनुअल कैन्युलेटेड बोन ड्रिल Ø4 | 1 | |
5 | २२००-१८०५ २. | मैनुअल कैन्युलेटेड बोन ड्रिल Ø6 . | 1 | |
6 | २२००-१८०६ २. | मैनुअल कैन्युलेटेड बोन ड्रिल Ø7 . | 1 | |
7 | २२००-१८०७ ९. | मैनुअल कैन्युलेटेड बोन ड्रिल Ø8 . | 1 | |
8 | २२००-१८०८ २. | मैनुअल कैन्युलेटेड बोन ड्रिल Ø9 | 1 | |
9 | २२००-१८०९ ९. | गेन्द हस्तक 10 गेंद 10। | 1 | |
10 | 2200-18010 . | एल्युमिनियम बॉक्स 1 . | 1 |
विशेषताएं एवं लाभ .
उत्पाद विवरण 1 .
PTED व्याप्तस्य ट्रांसफोरामिन-अन्तस्कोपिक-विसर्गस्य कृते तिष्ठति, यत् मेरुदण्डे हर्निटेड्-डिस्कानाम् उपचारार्थं प्रयुक्तं न्यूनतम-आक्रामक-शल्य-प्रविधिः अस्ति ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. . PTED अभिगमयन्त्रसमूहः अस्याः प्रक्रियायाः कृते प्रयुक्तानां शल्यक्रियायन्त्राणां विशेषसमूहः अस्ति ।
PTED Access Instrument Set इत्यस्मिन् यन्त्रेषु सामान्यतया अन्तर्भवन्ति:
मार्गदर्शक सुई: एक दीर्घ, कृश सुई सुई मेरी में शल्यचिकित्सक को सही स्थान तक मार्गदर्शन करने के लिए किया जाता है।
Dilator: एकं लघु नली-सदृशं यन्त्रं मेरुदण्डे उद्घाटनं क्रमेण विस्तारयितुं प्रयुक्तं भवति स्म यत् हर्निटेड् चक्रस्य प्रवेशः भवति ।
अन्तःस्कोपः : कृशनलिके सह संलग्नः लघुः कॅमेरा प्रक्रियायाः समये मेरुदण्डस्य अन्तः दृश्यमानं कर्तुं प्रयुक्तः लघुः कॅमेरा ।
ग्रहणं संदंशम् : हर्निटेड् डिस्क सामग्रीं दूरीकर्तुं प्रयुक्ताः लघुः संसाधनाः ।
शोषणम् : हर्निटेड् डिस्क सामग्रीं दूरीकर्तुं प्रयुक्तं लघु वैक्यूम-सदृशं यन्त्रम् ।
सिञ्चनम् : एकः लघुः नलः सर्जिकल-स्थलस्य खात-विलयनस्य नित्यं प्रवाहं प्रदातुं प्रयुक्तः अस्ति, येन तत् स्वच्छं भवति ।
रेडियोआवृत्ति-जाँचः : एकं विशेषं यन्त्रं यत् Heat इत्यस्य उपयोगं कृत्वा Herniated Disc सामग्रीं संकुचितुं मुद्रयति च ।
सूक्ष्मविकारयन्त्राणि : हर्निटेड् चक्रसामग्रीणां लघुखण्डं दूरीकर्तुं प्रयुक्तानि लघुशल्ययन्त्राणि ।
PTED अभिगमयन्त्रसमूहः त्वचायां लघुच्छेदद्वारा प्रक्रियां कर्तुं शल्यचिकित्सकस्य कृते निर्मितः अस्ति, बृहत्तरस्य चीरस्य वा मांसपेशीनां वा आवश्यकतां विना एतेन हर्निटेड् चक्राणां कृते पारम्परिक-खुले-शल्यक्रियायाः तुलने न्यूनतर-वेदना, द्रुततर-पुनर्प्राप्ति-समयः, न्यूनतर-जटिलताः च भवितुम् अर्हन्ति
ब्लॉग 1 .
मेरुदण्डविकाराः कस्यचित् व्यक्तिस्य जीवनस्य गुणवत्तां भृशं कर्तुं शक्नुवन्ति, येन वेदना, सीमितगतिशीलता, अन्ये च दुर्बलीकरणलक्षणाः भवन्ति । यद्यपि पारम्परिकः मुक्तशल्यक्रिया एतान् विषयान् सम्बोधयितुं शक्नोति, तथापि एतत् आक्रामकं अपि भवितुम् अर्हति, येन महत्त्वपूर्णं ऊतकक्षतिः, रक्तक्षयः, विस्तारिता च पुनर्प्राप्तिसमयः भवति न्यूनतम-आक्रामक-शल्यक्रियायाः (MIs) आगमनेन सह रोगिणः अधुना लघु-अस्पताल-प्रवासात्, न्यूनीकृत-पश्चात्-वेदना, शीघ्र-पुनर्प्राप्ति-समयस्य च लाभं प्राप्नुवन्ति
MIS इत्यस्मिन् एकः अत्यन्तं आशाजनकः विकासः व्याप्तः ट्रांसफोरमाइनल एण्डोस्कोपिक डिस्केटमी (PTED) तकनीकः अस्ति, यः क्षतिग्रस्तचक्रं प्राप्तुं निष्कासयितुं च लघुच्छेदनस्य अन्तःस्कोपस्य च उपयोगं करोति PTED Access Instrument Set इति एकं नवीनं समाधानं भवति यत् शल्यचिकित्सकानाम् अस्याः प्रक्रियां अधिकसटीकतापूर्वकं कार्यक्षमतायाश्च सह एतां प्रक्रियां कर्तुं समर्थयति।
अस्मिन् लेखे वयं तस्य घटकाः, लाभः, अनुप्रयोगाः च समाविष्टाः PTED-प्रवेश-यन्त्रस्य विस्तरेण चर्चां कुर्मः ।
PTED Access Instrument Set इति Surgical Tools इत्यस्य संग्रहः अस्ति यत् PTED तकनीकस्य सुविधायै विनिर्मितस्य सर्जिकल-उपकरणानाम् संग्रहः अस्ति । अस्मिन् अनेकानि घटकानि सन्ति, यत्र अन्तःदर्शनं, कार्यात्मकं आस्तीनं, डिलेटर्, कैन्यूलाः, अस्पष्टकाः, अन्ये विशेषयन्त्राणि च सन्ति एते साधनानि मिलित्वा शल्यचिकित्सकं शल्यक्रियास्थलस्य स्पष्टं दर्शनं, मेरुदण्डनहरस्य माध्यमेन न्यूनतमं ऊतकक्षतिं च सह चालनक्षमतां च प्रदातुं कार्यं कुर्वन्ति
PTED Access Instrument Set इत्यस्मिन् निम्नलिखितघटकाः सन्ति ।
अन्तःस्कोपः एकः लघुः कॅमेरा अस्ति यः शल्यचिकित्सकं शल्यक्रियास्थलस्य स्पष्टं दृश्यं प्रदाति । इदं लघुस्रोते संलग्नं भवति, कार्यनिष्ठया च प्रविष्टं भवति ।
कार्यरता आस्तीनं एकः खोखले नलः अस्ति यः शल्यक्रियायन्त्राणां कृते मार्गं प्रदाति। इदं लघुच्छेदद्वारा प्रविष्टं भवति, शल्यक्रियास्थलं प्रति मार्गदर्शितं च भवति ।
डिलेटर्-यंत्राणि शङ्कुकार-आकारस्य साधनानि सन्ति येन शल्य-मार्गः विस्तारितः भवति । ते कार्यात्मक-आस्तीनस्य माध्यमेन प्रविष्टाः भवन्ति तथा च क्रमेण आकारस्य वर्धनं भवति येन शल्यचिकित्सकः बृहत्तर-यन्त्राणि चालयितुं शक्नोति ।
कनूलाः कार्यरताः आस्तीनाः, विस्तारिताः च मार्गमार्गाः खातनलिकाः सन्ति । ते शल्यक्रियायन्त्राणां कृते एकं चैनलं प्रदास्यन्ति तथा च ऊतकविघटनस्य स्तरं नियन्त्रयितुं समायोजितुं शक्यन्ते ।
उपकरणपरिवर्तनस्य समये शल्यक्रियामार्गस्य निर्वाहार्थं obturators विशेषसाधनाः सन्ति । ते कैनुल-मध्ये प्रविष्टाः भवन्ति ततः निष्कासिताः भवन्ति येन अग्रिम-यन्त्रं प्रविष्टं भवति ।
उपरि सूचीकृतानां घटकानां अतिरिक्तं, PTED अभिगमयन्त्रसमूहे विविधविशेषयन्त्राणि सन्ति, यत्र ग्रहणानि, मुष्टिप्रहाराः, कटराः च सन्ति, ये शल्यचिकित्सकः सटीकतापूर्वकं, कार्यक्षमतायाश्च सह आवश्यकप्रक्रियाः कर्तुं समर्थाः भवन्ति
PTED Access Instrument Set पारंपरिक खुले सर्जरी और अन्य MIS तकनीक पर कई लाभ प्रदान करता है। एतेषु अन्तर्भवति- १.
PTED तकनीकः तथा PTED अभिगमयन्त्रसमूहः मेरुदण्डस्य शल्यक्रियायाः न्यूनतमं आक्रामकं दृष्टिकोणं अनुमन्यते । अस्मिन् दृष्टिकोणे ऊतकक्षतिः न्यूना भवति तथा च शीघ्रं पुनर्प्राप्तिसमये, न्यूनतया शस्त्रक्रियायाः वेदना, लघुतरः चिकित्सालयस्य निवासः च भवति ।
अन्तःदर्शनस्य विशेषयन्त्राणां च उपयोगेन शल्यचिकित्सकः अधिकसटीकतया सटीकतया च आवश्यकप्रक्रियाः कर्तुं शक्नोति एतेन रोगी कृते उत्तमं परिणामं भवति ।
PTED तकनीक एवं PTED अभिगम उपकरण सेट शल्यचिकित्सक को अधिक दक्षता से आवश्यक प्रक्रियाओं को बनाने में सक्षम बनाते हैं, जिससे परिणामस्वरूप शॉटर ऑपरेटिंग समय एवं जटिलताओं के जोखिम कम होते हैं।
PTED अभिगमयन्त्रसमूहस्य उपयोगः मुख्यतया हर्निटेड् चक्रस्य, मेरुदण्डस्य स्टेनोसिसस्य, अन्यस्थितीनां च चिकित्सायां भवति येषु मेरुदण्डस्य नहरात् क्षतिग्रस्तस्य अथवा रोगग्रस्तस्य ऊतकस्य निष्कासनस्य आवश्यकता भवति अ-शल्यचिकित्सायाः प्रतिक्रियां न दत्तस्य दीर्घकालीनस्य न्यूनवेदनायाः चिकित्सायां अपि तस्य उपयोगः भवति ।
PTED अभिगमयन्त्रसमूहस्य उपयोगः गर्भाशयस्य तथा काठस्य मेरुदण्डस्य शल्यक्रियायां कर्तुं शक्यते, येन शल्यचिकित्सकाः मेरुदण्डप्रक्रियाणां विस्तृतपरिधिकृते कृते बहुमुखी प्रभावी च साधनं प्रदातुं शक्यन्ते ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .
PTED Access Instrument Set इति एकं भूमिकपाटं समाधानम् अस्ति यत् शल्यचिकित्सकाः अधिकसटीकता-दक्षता-युक्तानि न्यूनतम-आक्रामक-मेरुदण्ड-प्रक्रियाः कर्तुं समर्थाः भवन्ति विशेषसाधनानाम् एकस्य अन्तःस्कोपस्य च उपयोगेन, शल्यचिकित्सकः न्यूनतम-उपघटनेन सह मेरुदण्ड-नहरं नेविगेट् कर्तुं शक्नोति, यस्य परिणामेण द्रुततर-पुनर्प्राप्ति-समयः, शस्त्रक्रिया-उत्तर-वेदना, रोगीनां कृते सुदृढ-परिणामाः च भवन्ति ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. . यतो हि न्यूनतम-आक्रामक-शल्यक्रियायाः क्षेत्रं निरन्तरं विकसितं भवति, अतः PTED-प्रवेश-यन्त्र-समूहः विश्वे मेरुदण्ड-शल्यचिकित्सकानाम् कृते अत्यावश्यकं साधनं भवितुं सज्जः भवति
किं पीटेड्-प्रविधिः बीमाद्वारा आच्छादिता अस्ति ?
PTED तकनीकः सामान्यतया अधिकांशबीमायोजनैः आच्छादितः भवति । परन्तु व्यक्ति के योजना एवं चिकित्सा इतिहास के आधार पर कवरेज भिन्न हो सकता है। कवरेजं निर्धारयितुं भवतः बीमाप्रदातृणा सह परामर्शः सर्वोत्तमः अस्ति।
पीईडी-प्रक्रियायाः अनन्तरं पुनर्प्राप्तिः कियत्कालं यावत् गृह्णाति ?
रोगी की आयु, स्वास्थ्य, और प्रक्रियायाः विस्तारस्य आधारेण पुनर्प्राप्तिसमयः भिन्नः भवति । सामान्यतया रोगिणः प्रक्रियायाः कतिपयेषु सप्ताहेषु सामान्यक्रियाकलापं प्रति प्रत्यागन्तुं शक्नुवन्ति ।
PTED-प्रविधिना सह सम्बद्धाः किमपि जोखिमं अस्ति वा ?
यथा कस्यापि शल्यक्रियायाः प्रक्रियायाः विषये, PTED-प्रविधिना सह सम्बद्धाः जोखिमाः सन्ति । एतेषु रक्तस्रावः, संक्रमणं, तंत्रिकाक्षतिः, अन्यजटिलताः च सन्ति । परन्तु, जोखिमाः सामान्यतया पारम्परिक-मुक्त-शल्यक्रियायाः अपेक्षया न्यूनाः भवन्ति ।
किं सर्वेषां मेरुदण्डस्य स्थितिं चिकित्सां कर्तुं PTED-तकनीकस्य उपयोगः कर्तुं शक्यते वा ?
पीईडी-प्रविधिः मुख्यतया हर्निया-युक्तानां चक्राणां, मेरुदण्डस्य स्टेनोसिसस्य, अन्येषां च परिस्थितीनां चिकित्सायै उपयुज्यते, येषु मेरुदण्ड-नहरात् क्षतिग्रस्त-ऊतकस्य निष्कासनस्य आवश्यकता भवति परन्तु सर्वेषां रोगिणां वा सर्वेषां मेरुदण्डस्य वा स्थितिनां कृते उपयुक्तं न भवेत् ।
PTED अभिगमयन्त्रस्य सेट् कथं अन्येषां न्यूनतम-आक्रामक-शल्य-तकनीकानां तुलनां करोति?
PTED अभिगमयन्त्रसमूहः अन्येषां न्यूनतम-आक्रामक-शल्य-प्रविधिषु अनेक-लाभान् प्रदाति, यत्र अधिक-सटीकता, लघु-सञ्चालन-समयः, रोगीनां कृते उन्नत-परिणामाः च सन्ति विश्वे मेरुदण्डानां कृते शीघ्रमेव इदं प्राधान्यं साधनं भवति।