२२००-१५ २.
CzMeditech 1 .
उपलब्धता : १. | |
---|---|
मात्रा: | |
उत्पाद विवरण 1 .
विस्तारणीय टाइटेनियम पञ्जर साधन सेट में सामान्यतः निम्नलिखित उपकरण शामिल हैं:
विभिन्न आकार एवं आकारों के विस्तारणीय टाइटेनियम पंज पञ्जर प्रत्यारोपण
पञ्जरस्य अन्तरकट्टरचक्रस्थाने स्थापयितुं निवेशसाधनम् ।
पञ्जरस्य समुचितं आकारं आकारं च निर्धारयितुं परीक्षणप्रत्यारोपणम्
समीपस्थकशेरुकयोः मध्ये दूरस्य मापनार्थं गभीरता-मापकाः
पञ्जरे उपयोगाय अस्थि-कलम-सामग्री-निर्माणार्थं अस्थि-चक्राणि ।
अस्थि ग्राफ्ट सामग्री पैक करने के लिए अस्थि छेंपक pers.
पञ्जर के साथ उपयोग किया जाता है कनेक्ट दण्डों के आकार करने एवं कंटेक्टिंग दण्डों के आकार करने एवं कंटूरिंग के लिए रॉड बेंडर
पञ्जरे पेचकान् संलग्नं कृत्वा तस्य स्थाने सुरक्षितं कर्तुं पेचकरोः।
यन्त्रसमूहस्य सटीकसामग्री विशिष्टनिर्मातृणां तथा विस्तारणीयस्य टाइटेनियमपञ्जरस्य अभिप्रेतप्रयोगस्य आधारेण भिन्ना भवितुम् अर्हति ।
विशेषताएं एवं लाभ .
विनिर्देश 1 .
नहि। | प्रति 1 . | वर्णनम् | Qty. |
1 | २२००-१५०१ २. | पञ्जर धारण बल 1 . | 1 |
2 | २२००-१५०२ २. | हेक्स पेंचड्राइवर SW2.5. | 1 |
3 | २२००-१५०३ २. | एल्युमिनियम बॉक्स 1 . | 1 |
वास्तविक चित्र .
ब्लॉग 1 .
२० शताब्द्याः आरम्भे स्वस्य आरम्भात् मेरुदण्डस्य संलयनशल्यक्रिया बहुदूरं गतवती अस्ति । यथा प्रौद्योगिकी उन्नता अस्ति, तथा एतां जटिलप्रक्रियां कर्तुं प्रयुक्तानि तकनीकानि साधनानि च सन्ति । मेरुदण्ड-संलयन-शल्यक्रियायां नवीनतम-प्रगतिषु एकं विस्तारणीयं टाइटेनियम-पञ्जर-यन्त्र-समूहम् अस्ति । अस्मिन् लेखे वयं एतत् प्रौद्योगिकी किम्, कथं कार्यं करोति, तथा च मेरुदण्डस्य संलयनशल्यक्रियायाः कृते रोगिणां कृते तस्य लाभं च अन्वेषयामः।
विस्तारणीयः टाइटेनियम-पञ्जर-यन्त्रसमूहः मेरुदण्डस्य समर्थनार्थं मेरुदण्ड-संलयन-शल्यक्रियायां प्रयुक्तः यन्त्रः अस्ति तथा च द्वयोः वा अधिकयोः कशेरुकयोः संलयनस्य प्रचारार्थं भवति समुच्चये विविधानि साधनानि सन्ति, यत्र विस्तारणीयाः पञ्जराः सन्ति, ये कशेरुकयोः मध्ये सम्मिलिताः भवन्ति यत् ते मेरुदण्डस्य स्तम्भस्य स्थिरीकरणाय समर्थनं च कर्तुं शक्नुवन्ति ।
विस्तारणीयः टाइटेनियम-पञ्जर-यन्त्रः रीढ-स्तम्भं प्रति समर्थनं स्थिरतां च प्रदातुं शक्नोति, तथैव कशेरुकस्य संलयनं प्रवर्तयति । विस्तारणीयाः पञ्जराः कशेरुकयोः मध्ये प्रविष्टाः भवन्ति तथा च विस्तारिताः भवन्ति येन अस्थि-कलम-सामग्रीणां कृते स्थानं निर्मितं भवति । अस्थि-कम्पनीय-सामग्री नवीन-स्थिरस्य वृद्धिं प्रवर्धयति, यत् कशेरुकं एकत्र फ्यूज करोति तथा च ठोस, स्थिरं मेरुदण्ड-स्तम्भं निर्माति ।
मेरुदण्ड-संलयन-शल्यक्रियायां विस्तारणीय-टाइटेनियम-पञ्जर-यन्त्रस्य उपयोगस्य अनेकाः लाभाः सन्ति । एतेषु लाभेषु अन्तर्भवन्ति- १.
विस्तारणीयस्य टाइटेनियम-पञ्जर-यन्त्र-समूहस्य उपयोगस्य एकः मुख्यः लाभः अस्ति यत् सः उत्तम-संलयन-दरं प्रवर्धयति । विस्तारणीयाः पञ्जराः अस्थि-कलम-सामग्रीणां कृते स्थिरं वातावरणं प्रददति, यत् कशेरुकस्य नूतन-अस्थि-संलयनस्य, संलयनस्य च वृद्धिं प्रवर्धयति
विस्तारणीयस्य टाइटेनियम-पञ्जर-यन्त्रसमूहस्य उपयोगस्य अन्यः लाभः अस्ति यत् एतत् जटिलतायाः जोखिमं न्यूनीकरोति । विस्तारणीयाः पञ्जराः कशेरुकयोः मध्ये सुष्ठुरूपेण उपयुज्यन्ते, येन गतिः अथवा विस्थापनस्य जोखिमः न्यूनीकरोति । एतेन तंत्रिकाक्षतिः वा मेरुदण्डस्य चोटः इत्यादीनां जटिलतां निवारयितुं साहाय्यं कर्तुं शक्यते ।
विस्तारणीयस्य टाइटेनियम-पञ्जर-यन्त्रसमूहस्य उपयोगेन अपि लघुतर-पुनर्प्राप्ति-समयः भवितुम् अर्हति । यतो हि पञ्जराः मेरुदण्डस्य स्तम्भे स्थिरतां समर्थनं च प्रदान्ति, रोगिणः न्यूनवेदनाम् अनुभवितुं शक्नुवन्ति तथा च सामान्यक्रियासु द्रुततरं पुनरागमनं कर्तुं शक्नुवन्ति ।
यद्यपि विस्तारणीयस्य टाइटेनियम-पञ्जर-यन्त्र-समूहस्य उपयोगेन बहवः लाभाः सन्ति, तथापि सम्भाव्य-दोषाः अपि सन्ति । एतेषु दोषेषु अन्तर्भवन्ति:
विस्तारणीय-टाइटेनियम-पञ्जर-यन्त्र-सेट्-इत्यस्य उपयोगः पारम्परिक-मेरुदण्ड-संलयन-तकनीकानां अपेक्षया अधिकः महत्त्वपूर्णः भवितुम् अर्हति । केषाञ्चन रोगिणां कृते एतत् बाधकं भवितुम् अर्हति येषां कृते अस्याः प्रौद्योगिक्याः उपलब्धिः न भवेत् ।
विस्तारणीयस्य टाइटेनियम-पञ्जर-यन्त्र-समूहस्य उपयोगेन अपि अधिक-शल्य-समयः भवितुम् अर्हति । प्रक्रियायां सावधानीपूर्वकं प्रवेशः, पञ्जराणां विस्तारः च आवश्यकः, ये पारम्परिकस्य मेरुदण्डस्य संलयनप्रविधिभ्यः अधिकं समयं गृह्णन्ति ।
सर्वेषु चिकित्सालयेषु सर्जिकल-केन्द्रेषु च विस्तारणीय-टाइटेनियम-पञ्जर-यन्त्र-सेट्-मध्ये प्रवेशः न भवति । एतेन अस्य प्रौद्योगिक्याः उपलब्धतां सीमितं कर्तुं शक्यते ये रोगिणः तस्मात् लाभं प्राप्नुवन्ति ।
विस्तारणीयः टाइटेनियम-पञ्जर-यन्त्रसमूहः एकः क्रान्तिकारी-प्रौद्योगिकी अस्ति, या मेरुदण्ड-संलयन-शल्यक्रियायाः मार्गं परिवर्तयति । संलयन-दरेन, जटिलतायाः न्यूनतायाः, लघु-पुनर्प्राप्ति-समयस्य च सह, मेरुदण्ड-संलयन-शल्यक्रियायाः कृते रोगिणां कृते अनेके लाभाः प्राप्यन्ते यद्यपि सम्भाव्यदोषाः सन्ति, तथापि अस्याः प्रौद्योगिक्याः समग्रलाभाः मेरुदण्डस्य शल्यक्रियायाः क्षेत्रे आशाजनकं उन्नतिं कुर्वन्ति ।
विस्तारणीय-टैनियम-पञ्जर-यन्त्र-सेट्-इत्यस्य उपयोगेन मेरुदण्ड-संलयन-शल्यक्रियातः पुनः प्राप्तुं कियत्कालं भवति ?
पुनर्प्राप्तिसमयः व्यक्तिगतरोग्यस्य तथा शल्यक्रियायाः विस्तारस्य च आधारेण भिद्यते, परन्तु सामान्यतया पारम्परिकस्य मेरुदण्डसंलयनप्रविधिभ्यः लघुतरः भवति
किं विस्तारणीयं टाइटेनियम-पञ्जर-यन्त्रं पारम्परिक-मेरुदण्ड-संलयन-प्रविधिभ्यः अधिकं महत्त्वपूर्णं सेट् भवति ?
हाँ, विस्तारणीय टाइटेनियम पञ्जर साधन सेट का उपयोग किया जाता है पारंपरिक मेरुदण्ड फ्यूजन तकनीक की तुलना में अधिक महत्वपूर्ण हो सकता है, यतोहि उन्नत प्रौद्योगिकी और प्रयुक्त उपकरणों के कारण।
विस्तारणीय-टाइटेनियम-पञ्जर-यन्त्र-समूहस्य उपयोगस्य सम्भाव्य-जटिलताः कानि सन्ति ?
यद्यपि जटिलतायाः जोखिमः अस्याः प्रौद्योगिक्या सह न्यूनीकृतः भवति तथापि सम्भाव्यजटिलतासु तंत्रिकाक्षतिः, मेरुदण्डस्य चोटः, संक्रमणं च समाविष्टं भवितुम् अर्हति
किं विस्तारणीयं टाइटेनियम-पञ्जर-यन्त्र-सेट् सर्वेषु अस्पतालेषु, शल्य-केन्द्रेषु च उपलभ्यते ?
न, सर्वेषु चिकित्सालयेषु, शल्यचिकित्साकेन्द्रेषु च विस्तारयोग्यटाइटैनियमपञ्जरयन्त्रसमूहानां प्रवेशः न भवति । तथापि, तेषां उपलब्धता वर्धते यतः अधिकानि सुविधानि एतत् प्रौद्योगिकीम् अङ्गीकुर्वन्ति।