२२००-०५ २.
CzMeditech 1 .
उपलब्धता : १. | |
---|---|
मात्रा: | |
उत्पाद वीडियो .
एकं टाइटेनियम-जाल-यन्त्र-सेट्-यन्त्रं सामान्यतया मेरुदण्ड-संलयन-शल्यक्रियायाः समये टाइटेनियम-जाल-पञ्जरस्य टाइटैनियम-जाल-पञ्जरस्य प्रत्यारोपणार्थं आवश्यकानि सर्जिकल-यन्त्राणि, साधनानि च समाविष्टानि सन्ति ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. . सेट् मध्ये समाविष्टाः विशिष्टाः साधनाः निर्मातृणां आधारेण भिन्नाः भवितुम् अर्हन्ति, परन्तु अन्तर्भवितुं शक्नुवन्ति:
पञ्जर-प्रवेश-उपकरणम् : एते विशेष-यन्त्राणि सन्ति येन टाइटेनियम-जाल-पञ्जरं intervertebral-अन्तरिक्षे प्रत्यारोपणार्थं सहायकं भवति ।
अस्थि-कम्पनय-यन्त्राणि : एतेषां यन्त्राणां उपयोगः रोगी स्वस्य शरीरात् अथवा अस्थि-बैङ्कात् अस्थि-कर्षणार्थं, पञ्जर-प्रवेशार्थं अस्थि-कम्पनयम् सज्जीकर्तुं च भवति
विवेकशीलयन्त्राणि : एतेषां साधनानां उपयोगः रोगी मेरुदण्डात् क्षतिग्रस्तं वा क्षतिग्रस्तं वा चक्रं दूरीकर्तुं भवति, येन टाइटेनियमजालपञ्जरस्य कृते स्थानं भवति
प्लेट एवं पेंच चालक : ये विशेष उपकरण हैं जो पेंच एवं प्लेट सम्मिलित करने के लिए उपयोग किया जाता है, जो पंज को स्थान पर रखते हैं।
रिट्रैक्टर्: रिट्रैक्टर्स् इत्यस्य उपयोगः शल्यक्रियास्थलं उद्घाटितं स्थापयितुं भवति तथा च अन्तरकटिबंधीयस्थानं यत्र पञ्जरं प्रत्यारोपितं भविष्यति तत्र प्रवेशं प्रदातव्यम्।
ड्रिल बिट्स: ड्रिल बिट्स पेंच इन्सर्शन के लिए स्पाइनल कशेरुक का तैयार करने के लिए सेट में शामिल हो सकते हैं।
Inserter Handles: Screws इत्यादीनां प्रत्यारोपणस्य स्थाने मार्गदर्शनार्थं इन्सर्टर-हन्डलानां उपयोगः भवति ।
मापनं तथा आकारस्य साधनं च: एते यन्त्राणि शल्यचिकित्सकस्य कृते टाइटैनियमजालपञ्जरस्य अन्यरोपणस्य च समुचितं आकारं स्थानं च निर्धारयितुं साहाय्यं कुर्वन्ति
इदं महत्त्वपूर्णं यत् विशिष्टानि साधनानि टाइटेनियम-जाल-यन्त्र-सेट्-मध्ये समाविष्टानि विशिष्टानि साधनानि विशिष्ट-शल्य-प्रविधि-सर्जन-प्राधान्यस्य च आधारेण भिन्नानि भवितुम् अर्हन्ति समुच्चये शल्यक्रियाप्रक्रियायाः कृते आवश्यकानि बाँझपैकेजिंग् इत्यादीनि सामग्रीनि अपि समाविष्टानि भवितुम् अर्हन्ति ।
विशेषताएं एवं लाभ .
विनिर्देश 1 .
नहि। | प्रति 1 . | वर्णनम् | Qty. |
1 | २२००-०५०१ २. | पञ्जर स्टैण्ड 1 . | 1 |
2 | २२००-०५०२ २. | दबाव 6mm . | 1 |
3 | २२००-०५०३ २. | दबाव 18mm . | 1 |
4 | २२००-०५०४ २. | पुशर सीधा . | 1 |
5 | २२००-०५०५ २. | अस्थि-ट्राइब 1 . | 1 |
6 | २२००-०५०६ २. | दबाव 12mm . | 1 |
7 | २२००-०५०७ ९. | पुशर वक्र 1 . | 1 |
8 | २२००-०५०८ २. | बंस कटर 1 . | 1 |
9 | २२००-०५०९ ९. | पञ्जर धारण बल 1 . | 1 |
10 | २२००-०५१० २. | प्रत्यारोपण माप 10/12mm . | 1 |
11 | २२००-०५११ २. | प्रत्यारोपण माप 16/18mm . | 1 |
12 | २२००-०५१२ २. | प्रत्यारोपण माप 22/25mm . | 1 |
13 | २२००-०५१३ २. | एल्युमिनियम बॉक्स 1 . | 1 |
वास्तविक चित्र .
ब्लॉग 1 .
मेरुदण्ड-जाल-पञ्जर-पञ्जर-पञ्जर-पञ्जर-प्रयोगः मेरुदण्ड-संलयन-प्रक्रियाणां कृते आर्थोपेडिक-शल्यक्रियायां अधिकतया लोकप्रियः जातः अस्ति । एते पञ्जराः ग्राफ्ट्-मध्ये यांत्रिक-समर्थनं प्रदान्ति तथा च नूतन-स्थि-उपस्थस्य INGROWTH-इत्यस्य अनुमतिं दत्त्वा अस्थि-संलयनं वर्धयन्ति । अस्मिन् लेखे वयं मेरुदण्ड-संलयन-शल्यक्रियासु निर्धारितस्य टाइटेनियम-जाल-यन्त्रस्य उपयोगस्य लाभं, अनुप्रयोगं, विचारान् च अन्वेषयामः |.
मेरुदण्ड-संलयन-शल्यक्रियायां टाइटेनियम-जाल-पञ्जरस्य उपयोगस्य प्राथमिकः लाभः अस्य संरचनात्मक-अखण्डता अस्ति । एते पञ्जराः कलमस्य कठोरसमर्थनं प्रदातुं निर्मिताः सन्ति, येन ग्राफ्ट-पतनस्य वा विस्थापनस्य वा जोखिमः न्यूनीकरोति । टाइटैनियमस्य बलं अस्य प्रयोजनाय आदर्शं सामग्रीं करोति, यतः तत् शरीरेण तस्य उपरि स्थापितानां बलानाम् सहनं कर्तुं शक्नोति ।
टाइटेनियम-जाल-पञ्जरस्य उपयोगस्य अन्यः लाभः अस्ति तस्य जैव-सङ्गतिः । टाइटेनियमः जैविकरूपेण जडसामग्री अस्ति, अर्थात् शरीरात् प्रतिरक्षाप्रतिक्रिया न उत्पद्येत । एतेन शल्यक्रियाप्रत्यारोपणेषु उपयोगाय आदर्शसामग्री भवति, यतः एतेन प्रत्याख्यानस्य वा एलर्जीप्रतिक्रियायाः वा जोखिमः न्यूनीकरोति ।
टाइटेनियम जालपञ्जराः रेडियोलुकान्ट् भवन्ति, अर्थात् ते इमेजिंग् प्रौद्योगिकीषु यथा एक्स-रेस् अथवा सीटी स्कैन् इत्यादीनां बाधां न कुर्वन्ति । एतेन प्रत्यारोपणस्य परितः अस्थि-उपस्थस्य च स्पष्टदृश्यीकरणं भवति, येन फ्यूजन-प्रगतिः प्रत्यारोपण-स्थिरता च आकलने सहायकं भवति
एक टाइटेनियम जाल पंज का प्राथमिक प्रयोग मेरुदण्ड फ्यूजन सर्जरी में है। एतेषां पञ्जरानाम् उपयोगः ग्राफ्टस्य यांत्रिकसमर्थनं प्रदातुं भवति, येन नूतनास्थि-उपस्थस्य निर्माणं भवति तथा च प्रभावितानां मेरुदण्ड-खण्डानां संलयनं भवति ते सामान्यतया अस्थि-कलम-सामग्रीभिः, पेडिकल-पेचयोः च सह संयोजनेन उपयुज्यन्ते येन प्रभावित-मेरुदण्डस्य स्थिरतां समर्थनं च भवति
क्षतिग्रस्त अस्थि ऊतक का मरम्मत या प्रतिस्थापित करने के लिए पुनर्निर्माण शल्यक्रिया में टाइटेनियम जाल पञ्जर भी का उपयोग किया जा सकता है। ते विशेषतया उपयोगिनो भवन्ति यत्र पारम्परिका अस्थि-कम्पन-प्रविधिः प्रभावी न भवति, यथा बृहत् अस्थि-दोषस्य अथवा असंघस्य प्रकरणेषु
मेरुदण्डपञ्जरस्य टाइटैनियमजालपञ्जरस्य परिकल्पना महत्त्वपूर्णः विचारः अस्ति यदा मेरुदण्डसंलयनशल्यक्रियायां उपयोगाय प्रत्यारोपणस्य चयनं भवति। पञ्जरस्य समुचितरूपेण आकारः करणीयः यत् ते प्रभावितस्य मेरुदण्डस्य खण्डस्य अनुरूपाः भवन्ति तथा च ग्राफ्टस्य पर्याप्तं समर्थनं प्रदातव्याः। परिकल्पना नूतनास्थि-उपस्थस्य इंग्रोथ्-इत्यस्य अपि अनुमतिं दातव्या तथा च इमेजिंग्-प्रयोजनार्थं पर्याप्तं रेडियो-साुदी-प्रदानं प्रदातव्यम् ।
जालपञ्जरस्य निर्माणे प्रयुक्तस्य टाइटेनियमस्य गुणवत्ता अपरः विचारः अस्ति । प्रत्यारोपणं चिकित्सा-ग्रेड-टाइटैनियम-तः निर्मितव्यम्, यत् विशेषरूपेण शल्य-प्रत्यारोपणेषु उपयोगाय निर्मितम् अस्ति । सामग्री जैव सङ्गत होना चाहिए तथा सभी प्रासंगिक नियामक मानकों को पूरा करना चाहिए।
टाइटेनियम-जाल-पञ्जरस्य प्रविष्टे सति प्रयुक्ता सर्जिकल-प्रविधिः अपि महत्त्वपूर्णा अस्ति । ग्राफ्टस्य समर्थनं प्रदातुं प्रत्यारोपणं सम्यक् स्थितिं स्थापनीयम्, परितः ऊतकानाम् अथवा संरचनानां हानिकारकं न भवतु इति परिचर्या ग्रहीतव्या अन्तः-शस्त्रक्रिया-प्रतिबिम्बनस्य उपयोगः प्रत्यारोपणस्य सटीक-स्थापने सहायकः भवितुम् अर्हति ।
मेरुदण्ड-संलयन-शल्यक्रियायां निर्धारितस्य टाइटेनियम-जाल-यन्त्रस्य उपयोगः अनेके लाभाः प्रदाति, यत्र संरचनात्मक-अखण्डता, जैव-सङ्गतिः, रेडियो-साुदता च सन्ति एते पञ्जराः अपि क्षतिग्रस्तस्य अस्थि ऊतकस्य मरम्मतार्थं वा प्रतिस्थापनार्थं वा पुनर्निर्माणशल्यक्रियायां उपयोगिनो भवन्ति । टाइटेनियम-जाल-पञ्जरस्य उपयोगस्य विचारे सति, इष्टतम-परिणामान् सुनिश्चित्य प्रत्यारोपण-निर्माणं, भौतिक-गुणवत्तां, सर्जिकल-प्रविधिं च विचारयितुं महत्त्वपूर्णम् अस्ति
अस्थि ऊतकेन सह टाइटेनियम-जालस्य पञ्जरस्य फ्यूज-करणाय कियत्कालं भवति ?
फ्यूजन प्रक्रिया को पूरा करने के लिए कई माह कर सकते हैं, रोगी आयु, समग्र स्वास्थ्य, और प्रभावित गर्मी खण्ड के आकार एवं स्थान
सर्वेषां रोगिणां कृते उपयुक्तः टाइटेनियमजालपञ्जरः अस्ति ।
आम्, मेरुदण्डस्य फ्यूजन-शल्यक्रियायाः बहवः रोगिणः कृते टाइटेनियम-जाल-पञ्जरं उपयुक्तं भवितुम् अर्हति । परन्तु प्रत्येकं रोगी व्यक्तिगत परिस्थितिः योग्यशल्यचिकित्सकेन सावधानीपूर्वकं मूल्याङ्कनं कर्तव्या यत् उत्तमचिकित्सापद्धतिः निर्धारयितुं शक्यते।
टाइटेनियम-जाल-पञ्जरस्य उपयोगेन किं किं जोखिमम् अस्ति ?
कस्यापि शल्यक्रियायाः प्रक्रियायाः इव, टाइटेनियमजालपञ्जरस्य उपयोगः किञ्चित् जोखिमं वहति । एतेषु जोखिमेषु संक्रमणं, प्रत्यारोपणविफलता, तंत्रिकाक्षतिः च अन्तर्भवति । परन्तु, टाइटेनियमजालपञ्जरस्य उपयोगेन सह सम्बद्धाः समग्रजोखिमाः सामान्यतया न्यूनाः भवन्ति, तथा च प्रत्यारोपणस्य लाभाः प्रायः एतेषां जोखिमानां अपेक्षया अधिकाः भवन्ति
टाइटैनियम-जाल-पञ्जरेण सह मेरुदण्ड-संलयन-शल्यक्रियायाः अनन्तरं पुनर्प्राप्ति-प्रक्रिया कियत्कालं यावत् भवति ?
व्यक्तिगत रोगी के आधार पर पुनर्प्राप्ति समय में भिन्न हो सकता है तथा शल्यक्रिया के विस्तार के आधार पर। सामान्यतया, रोगिणः सामान्यक्रियासु पुनरागमनात् पूर्वं कतिपयान् सप्ताहान् पुनः प्राप्तुं शक्नुवन्ति इति अपेक्षां कर्तुं शक्नुवन्ति । पूर्णपुनर्प्राप्तिम् एकवर्षं यावत् कतिपयान् मासान् यावत् समयः भवितुं शक्नोति।
मेरुदण्डस्य संलयनशल्यक्रियायाः अनन्तरं टाइटेनियमजालस्य पञ्जरस्य निष्कासनं कर्तुं शक्यते वा?
केषुचित् सन्दर्भेषु जटिलतायाः अथवा प्रत्यारोपणविफलतायाः कारणेन टाइटेनियमजालपञ्जरस्य निष्कासनस्य आवश्यकता भवेत् । परन्तु एषा जटिला प्रक्रिया अस्ति तथा च केवलं संशोधनशल्यक्रियासु अनुभवेन सह योग्येन शल्यचिकित्सकेन एव कर्तव्या। अधिकांशतया पञ्जरं स्थायिरूपेण स्थाने एव अवशिष्टं भविष्यति ।