५१००-०५ २.
CzMeditech 1 .
उपलब्धता : १. | |
---|---|
मात्रा: | |
उत्पाद विवरण 1 .
क्लाविक्ल् प्लेट् तथा पेंच प्रणाली प्लेट, पेंच, तथा वाद्ययन्त्रों का एक व्यापक समुच्चय है मिडशाफ्ट एवं दूरस्थ क्लाविकल भङ्गों का उपचार करने के लिए। स्टेनलेस स्टील प्लेट निम्न प्रोफाइल होते हैं तथा प्रत्येक प्लेट में तालाबिंग एवं गैर-लॉकिंग पेंच विकल्पों के साथ पूर्व-सघन किया जाता है।
उत्पाद 1 . | REF . | विनिर्देश 1 . | स्थूलता २. | विस्तार | दैर्घ्यम् |
दूरस्थं क्लाविकुलर लॉकिंग प्लेट-आई (उपयोग 2.7/3.5 लॉकिंग पेंच/3.5 cortical screw/4.0 conselous screw ) | ५१००-०५०१ २. | ३ छिद्र l . | 3 | 10 | 55 |
५१००-०५०२ २. | ४ छिद्र l . | 3 | 10 | 68 | |
५१००-०५०३ २. | ५ छिद्र l . | 3 | 10 | 81 | |
५१००-०५०४ २. | ६ छिद्र l . | 3 | 10 | 94 | |
५१००-०५०५ २. | ७ छिद्र l . | 3 | 10 | 107 | |
५१००-०५०६ २. | ३ छेद आर . | 3 | 10 | 55 | |
५१००-०५०७ २. | ४ छेद आर . | 3 | 10 | 68 | |
५१००-०५०८ २. | 5 छिद्र र 1 . | 3 | 10 | 81 | |
५१००-०५०९ २. | 6 छेद r . | 3 | 10 | 94 | |
५१००-०५१० २. | 7 छेद r . | 3 | 10 | 107 |
वास्तविक चित्र .
ब्लॉग 1 .
एकः चिकित्सा-चिकित्सकः इति रूपेण वा कश्चन स्कन्धस्य चोटस्य व्यवहारं कुर्वन्, भवान् 'Distal Clavicular Locking Plate' अथवा DCLP इति पदं दृष्टवान् स्यात् अयं लेखः DCLP इत्यस्य व्यापकः मार्गदर्शकः अस्ति तथा च सः कथं विविधस्कन्धस्य परिस्थितेः चिकित्सां कर्तुं साहाय्यं कर्तुं शक्नोति इति।
परिचयः DCLP, तस्य उद्देश्यं, तथा च कथं कार्यं करोति इति संक्षिप्तं अवलोकनं प्रदास्यति ।
अयं खण्डः DCLP किम् अस्ति, कथं कार्यं करोति इति व्याख्यास्यति । स्कन्धस्य शल्यक्रियायां DCLP इत्यस्य उपयोगः कथं भवति तथा च DCLP इत्यस्य उपयोगस्य लाभः अपि स्पृशति ।
अस्मिन् खण्डे वयं स्कन्धे DCLP कथं कार्यं करोति इति गभीरं गमिष्यामः । एतत् DCLP निर्माणे प्रयुक्तानां सामग्रीनां चर्चां करिष्यति, कथं संस्थापितम् अस्ति, तथा च कथं तत् क्लाविक्ले समर्थयति इति।
अस्मिन् खण्डे DCLP इत्यस्य उपयोगस्य लाभाः समाविष्टाः भविष्यन्ति, यत्र तस्य स्थिरता, समर्थनं, द्रुततरं चिकित्सां च सुलभं कर्तुं क्षमता अपि अस्ति ।
अयं खण्डः DCLP इत्यस्य उपयोगेन येषां शर्तानाम् उपचारः कर्तुं शक्यते तस्य सूचनाः प्रदास्यति । एतेषु अन्तर्भवति- १.
एषः उपखण्डः व्याख्यास्यति यत् AcromiClavular सन्धिविक्षेपः किम् अस्ति, एतत् कथं भवति, तथा च DCLP कथं तस्य चिकित्सायां सहायकं भवितुम् अर्हति इति ।
अस्मिन् उपखण्डे क्लाविक्-भङ्गस्य विभिन्नप्रकारस्य व्याप्तिः भविष्यति तथा च DCLP तेषां चिकित्सायां कथं सहायकं भवितुम् अर्हति इति।
एषः उपखण्डः व्याख्यास्यति यत् अस्थिरोगः किम् अस्ति, एतत् स्कन्धं कथं प्रभावितं करोति, तथा च DCLP कथं साहाय्यं कर्तुं शक्नोति इति ।
अस्मिन् खण्डे DCLP कथं संस्थापितम् इति चरण-पद-प्रक्रिया प्रदास्यति । एतत् अपि व्याख्यास्यति यत् पूर्व-सञ्चालन-सञ्चालन-प्रक्रियाः अपि व्याख्यास्यन्ति यत् रोगिणां अनुसरणं करणीयम् अस्ति ।
अस्मिन् उपखण्डे वयं शल्यक्रियायाः कृते गमनात् पूर्वं रोगिणां कृते यत् पदानि ग्रहीतव्यानि तत् चर्चां कुर्मः । अस्मिन् उपवासः, औषधं, अन्ये च सज्जताः सन्ति ।
अस्मिन् उपखण्डे DCLP संस्थापनस्य शल्यक्रियाविधिः आच्छादिता भविष्यति, यत्र संज्ञाहरणं, चीरा, निश्चयः च सन्ति ।
अस्मिन् उपखण्डे वयं तेषां विषये चर्चां कुर्मः यत् शल्यक्रियायाः अनन्तरं रोगिणां अनुसरणं करणीयम् अस्ति । अस्मिन् औषधं, चिकित्सा, पुनर्वासः च अन्तर्भवति ।
अयं खण्डः DCLP इत्यनेन सह सम्बद्धानां जोखिमानां जटिलतानां च विषये सूचनां प्रदास्यति। शल्यक्रियायाः समये पश्चात् च रोगिणः किं किं अपेक्षितुं शक्नुवन्ति इति व्याख्यास्यति।
अस्मिन् खण्डे वयं DCLP कृते पुनर्प्राप्तिसमयस्य चर्चां करिष्यामः । वयं चिकित्साप्रक्रियायाः कथं त्वरिततां कर्तव्यमिति सूचनां अपि प्रदास्यामः तथा च पुनर्प्राप्तिकाले रोगिणः किं अपेक्षितुं शक्नुवन्ति इति विषये सूचनाः अपि प्रदास्यामः।
अयं खण्डः लेखस्य मुख्यबिन्दुनां सारांशं प्रदास्यति तथा च स्कन्धस्थितेः उपचारे DCLP इत्यस्य उपयोगस्य लाभं बोधयिष्यति।