५१००-३८ २.
CzMeditech 1 .
उपलब्धता : १. | |
---|---|
मात्रा: | |
उत्पाद विवरण 1 .
• वाम एवं दाहिने संस्करणों में लघु, बड़े एवं अतिरिक्त-बृहत में उपलब्ध
• 11 तालाकर छिद्र उपलब्ध
• बेण्डेबल ट्याब 1 .
• articular सतह को बंद करने वाले पेंच के लिए सम्पूर्ण प्लेट के लिए कुण्डलित छेद
• पार्श्व अनुप्रयोग 1 .
• लॉकिंग स्क्रॉटिंग 1 .
• बट्रेस सतहों को एक स्थिर-कोण निर्माण प्रदान करता है।
• निश्चय के कई बिन्दुओं की अनुमति देता है
• मानक 2.7 मिमी तथा 3.5 मिमी प्रकोष्ठ पेंच के साथ संगत हैं, 3.5 मिमी तालाबंद पेंच के विकल्प के रूप में, या संयोग में
उत्पाद 1 . | REF . | विनिर्देश 1 . | स्थूलता २. | विस्तार | दैर्घ्यम् |
कल्केनस तालाबन्दी प्लेट-इ (3.5 लॉकिंग पेंच का उपयोग करें) | ५१००-३८०१ २. | लघु अधिकार . | 2 | 34 | 60 |
५१००-३८०२ २. | लघु वाम . | 2 | 34 | 60 | |
५१००-३८०३ २. | मध्यम अधिकार 1 . | 2 | 34.5 | 67 | |
५१००-३८०४ २. | मध्यम अवशिष्ट 1 . | 2 | 34.5 | 67 | |
५१००-३८०५ २. | विशालः अधिकारः २. | 2 | 35 | 73 | |
५१००-३८०६ २. | विशालः वामः २. | 2 | 35 | 73 |
वास्तविक चित्र .
ब्लॉग 1 .
कल्केन-भङ्गः युवानां पुरातन-जनसंख्यानां च सामान्य-घटना अस्ति । एतेषां भङ्गानाम् उपचारार्थं शल्यचिकित्साप्रबन्धने प्रायः कल्केनल-ताल-प्लेटानां उपयोगः भवति । कल्केनल तालाबन्दी प्लेट एक विशेष प्रत्यारोपण है कि कैलेनस अस्थि के विस्थापित भंग के ठीक करने के लिए डिजाइन किया जाता है। अयं लेखः काल्केनल-ताल-प्लेट्-मध्ये एकं व्यापकं मार्गदर्शकं प्रदाति, यत्र तस्य परिभाषा, शरीररचनाशास्त्रं, संकेताः, तकनीकाः, जटिलताः च सन्ति
एक कल्केनल लॉकिंग प्लेट एक विशेष सर्जिकल प्रत्यारोपण है, विस्थापित कल्केनल भंग के आंतरिक निश्चय के लिए डिजाइन किया जाता है। इदं धातुपट्टिकायाः युक्तम् अस्ति यत्र अनेकाः छिद्राः सन्ति, ये पेचकानां स्थापनार्थं निर्मिताः सन्ति । पेंचः थालीद्वारा अस्थिमध्ये स्थाप्यते येन भङ्गः स्थिरः भवति ।
कल्केनस-अस्थिः पृष्ठपादयोः स्थिता अस्ति, पार्ष्णिस्थिरं च भवति । कल्केनसस्य एकः अद्वितीयः आकारः अस्ति यत्र अनेकाः अस्थिप्रधानाः सन्ति ये पादे अन्यैः अस्थिभिः सह अभिव्यञ्जयन्ति । कल्केनल तालाबन्दी प्लेट का कैल्केनियस के अद्वितीय शरीर रचना धुन के समोच्च करने के लिए डिजाइन किया गया है। भिन्न-भिन्न-भङ्ग-प्रतिमानानाम् अनुरूपं कर्तुं अस्य अनेकाः भिन्नाः आकाराः, आकाराः च सन्ति ।
कल्केनल-ताल-प्लेटस्य उपयोगस्य प्राथमिकं संकेतं विस्थापितानां अन्तः-कटि-कल्केन-भङ्गस्य चिकित्सायाः कृते अस्ति । एते भङ्गाः प्रायः उच्च-ऊर्जा-आघातेन भवन्ति, यथा ऊर्ध्वतातः अथवा मोटर-वाहन-दुर्घटनातः पतति । तेषां लक्षणं विस्थापनस्य महत्त्वपूर्णमात्रायाः, articular-संलग्नतायाः च भवति । कल्केनल-ताल-प्लेटस्य उपयोगस्य अन्य-सूचनाः अत्र सन्ति ।
महत्वपूर्ण सम्प्रेषण के साथ भङ्ग 1 .
मृदु ऊतक सम्झौतायुक्तभङ्गाः .
अस्थिगुणवत्तायुक्तेषु रोगिषु भङ्गाः
कल्केनल-झूठनस्य निवारणाय कल्केनल-ताल-प्लेट्-इत्यस्य उपयोगाय अनेकाः तकनीकाः सन्ति । प्रयुक्ता तकनीकः भङ्गस्य प्रतिमानस्य, शल्यचिकित्सकस्य प्राधान्यस्य च उपरि निर्भरं भवति । द्वौ सामान्यौ तकनीकौ अन्तर्भवतः- १.
चुकतापूर्ण पार्श्वपद्धत: अस्मिन् तकनीके पादस्य पार्श्विकपक्षे विशालं चीरं कर्तुं तथा च भङ्गस्थलस्य प्रवेशं प्राप्तुं मृदु ऊतकानाम् प्रतिबिम्बं भवति एषः दृष्टिकोणः भङ्गस्य सटीकं न्यूनीकरणस्य च प्रत्यक्षदृश्यीकरणं भवति । ततः काल्केनल-ताल-प्लेटं कल्केनसस्य पार्श्व-पक्षे स्थापितं भवति ।
व्याकुलतकनीक: इस तकनीक में लघु चीर बनाने तथा त्वचा के माध्यम से पेंच को सम्मिलित करता है ताकि त्वचा के माध्यम से पेंच को सम्मिलित करता है ताकि भङ्ग को कम करता है और स्थिरीकरण करने के लिए। इयं तकनीकः न्यूनाक्रमणात्मकः अस्ति परन्तु सटीकं पेचस्थापनं सुनिश्चितं कर्तुं उन्नतप्रतिबिम्बस्य, फ्लोरोस्कोपी च आवश्यकाः सन्ति ।
यथा कस्यापि शल्यक्रियायाः विषये, कल्केनल-ताल-प्लेट्-इत्यस्य उपयोगेन सह सम्बद्धाः सम्भाव्य-जटिलताः सन्ति । केचन अत्यन्तं सामान्यजटिलताः सन्ति- १.
संक्रमण
व्रण चिकित्सा समस्याएँ 1 .
तंत्रिका चोट 1 .
हार्डवेयर विफलता 1 .
-आकर्षक-गठिया-उत्तर-गठिया 1 .
कल्केनल-ताल-प्लेटाः विस्थापितानां कल्केन-भङ्गस्य शल्यक्रिया-प्रबन्धने बहुमूल्यं साधनम् अस्ति । ते निश्चयस्य पारम्परिकपद्धतीनां विषये अनेकाः लाभाः प्रददति, यत्र स्थिरता वर्धते तथा च प्रारम्भिकभार-वाहकम् अस्ति । परन्तु तेषां उपयोगे शरीररचनाशास्त्रस्य, संकेतानां, तकनीकानां, सम्भाव्यजटिलतायाः च सम्यक् अवगमनस्य आवश्यकता भवति ।
कल्केन-भङ्गात् पुनः प्राप्तुं कियत्कालं भवति ?
भङ्गस्य तीव्रतायां रोगी समग्रस्वास्थ्यस्य च आधारेण पुनर्प्राप्तिसमयः भिन्नः भवति । पूर्णतया स्वस्थतां प्राप्तुं कतिपयान् मासान् एकवर्षं यावत् समयः भवितुं शक्नोति।
कियत्कालं यावत् मया शल्यक्रियायाः अनन्तरं चिकित्सालये एव तिष्ठितव्यम्?
प्रयुक्तस्य शल्यक्रिया-प्रविधिः तथा रोगी-समग्र-स्वास्थ्यस्य च आधारेण चिकित्सालयस्य स्थापनस्य दीर्घता भिन्ना भवति । कतिपयेषु दिनेभ्यः कतिपयेषु सप्ताहेषु यावत् भवितुं शक्नोति ।
किं अहं शल्यक्रियायाः अनन्तरं चरितुं शक्नोमि?
अधिकांशः रोगिणः शल्यक्रियायाः किञ्चित् कालानन्तरं वजन-वाहकं आरभुं समर्थाः भवन्ति । परन्तु एतत् भङ्गस्य तीव्रतायां, प्रयुक्ते शल्यक्रियाप्रविधिना च निर्भरं भवति ।
शल्यक्रियायाः अनन्तरं मया कास्टं वा ब्रेस् वा धारयितव्यं कियत्कालं यावत् मम आवश्यकता भविष्यति?
कालस्य दीर्घता वा ब्रेस् अथवा ब्रेस् इत्यस्य आवश्यकता भवति यत् भङ्गस्य तीव्रता तथा प्रयुक्तस्य सर्जिकल-प्रविधिः च आश्रित्य भवति । कतिपयसप्ताहात् कतिपयेषु मासेषु यावत् भवितुं शक्नोति ।
किं शल्यक्रियायाः विना कल्केन-भङ्गस्य चिकित्सा कर्तुं शक्यते वा ?
अ-शल्य-प्रबन्धनम्, यथा स्थिरीकरणं, विश्रामः च, केषाञ्चन कल्केन-भङ्गस्य विकल्पः भवितुम् अर्हति । तथापि, विस्थापितानां अन्तः-कटिबंधीय-भङ्गस्य प्रायः इष्ट-परिणामानां कृते शल्य-हस्तक्षेपस्य आवश्यकता भवति । भवतः विशिष्टस्थितेः कृते उत्तमचिकित्सायोजनां निर्धारयितुं स्वास्थ्यसेवाव्यावसायिकेन सह परामर्शः सर्वोत्तमः अस्ति।