उत्पाद विवरण 1 .
![]() | ![]() |
अक्षीय खिडकी 1 . पञ्जरस्य माध्यमेन संलयनस्य अनुमतिं दातुं अस्थि-कम्पाटस्य समायोजनं करोति । | Plif पञ्जरं Pek अथवा Titanium सामग्रीयां उपलभ्यते । |
![]() | ![]() |
संरेखित दन्त . उत्तम-आंतरिक-पृष्ठेषु दन्ताः उत्तमं प्राथमिक-स्थिरतां सुनिश्चितं कुर्वन्ति तथा च पञ्जर-प्रवासस्य जोखिमं न्यूनीकरोति | एक्स-रे निर्माता . ग्राफ्ट घनत्व के 3D दृश्यीकरण एवं रेडियो-तार्किक नियंत्रण की अनुमति दें। |
प्लिफ (पश्चात्ताप काठ का पकड़ी का फ्यूजन) . पीक पञ्जरः मेरुदण्डस्य अस्थिरता, स्पोन्डिलोलिस्ट्सिसिस्, डिजनरेटिव डिस्करोगः इत्यादीनां परिस्थितीनां चिकित्सायै मेरुदण्डशल्यक्रियायां प्रयुक्तं चिकित्सायन्त्रम् अस्ति
क्षतिग्रस्तचक्रस्य निष्कासनानन्तरं मेरुदण्डस्य कशेरुकपिण्डयोः मध्ये स्थापितं अन्तरशरीरस्य संलयनपञ्जरम् । प्लीफ पीक पञ्जर पॉलीईथर ईथर केटोन (पीक) द्वारा बनाते हैं, एक जैव सङ्गत सामग्री है जो अस्थि वृद्धि एवं संलयन को बढ़ावा देते हुए मेरुदण्ड को स्थिरता एवं समर्थन प्रदान करता है।
पञ्जरे एकं खोटकेन्द्रं भवति यत् अस्थि-कलम-सामग्री-मध्ये अन्तः समागन्तुं शक्नोति, अस्थि-वृद्धिं, संलयनं च प्रवर्तयति । प्लिफः . पीक पञ्जर फ्यूजन प्रक्रियायाः कृते स्थिरं सुरक्षितं च वातावरणं प्रदातुं डिजाइनं कृतम् अस्ति, येन मेरुदण्डस्य शल्यक्रियायाः सफलं परिणामं भवति
प्लीफ पीक पञ्जर सामान्यतः चिकित्सा-ग्रेड पॉलिएथरकेटोन (पीक) सामग्री से बनाते हैं, जो एक जैव संगत बहुलक है जो प्रायः रीढ़ी प्रत्यारोपणों में प्रयोग किया जाता है जिसे उसके शक्ति, स्थायित्व, और संगतता के कारण मानव शरीर के साथ मिलता है।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .
पीक अपि रेडियोलुसेण्ट् अस्ति, अर्थात् एतत् एक्स-रे वा एमआरआइ इमेजिंग् इत्यत्र बाधां न करोति, येन शल्यक्रियायाः अनन्तरं चिकित्साप्रगतेः सटीकमूल्यांकनं भवति
PLIF (पश्चात्ताप काठ का पंकी इंटरबॉर फ्यूजन) पीक पञ्जर विभिन्न प्रकार एवं आकारों में विभिन्न प्रकार के रोगी शरीर रचनाओं एवं सर्जिकल तकनीक को समायोजित करने के लिए उपलब्ध किया जाता है। प्लिफ पीक पञ्जरस्य प्रकाराः आकारे, आयामेषु, डिजाइनविशेषतासु च यथा लोर्डेसिस-कोणः, पेच-छिद्र-विन्यासः च भिन्नाः भवितुम् अर्हन्ति । प्लीफ पीक पञ्जरस्य केचन सामान्यप्रकाराः सन्ति : १.
गोली-आकार plif पीक पञ्जर .
आयताकार-आकार plif पीक पञ्जर .
वेज-आकार plif पीक पञ्जर .
वक्र प्लिफ पीक पञ्जर .
विस्तारणीय प्लिफ पीक पञ्जर .
सूत्रित प्लिफ पीक पञ्जर .
जाल या छिद्रपूर्ण प्लिफ पीक पंज .
प्लिफस्य विकल्पः . पीक-पञ्जर -प्रकारः शल्यचिकित्सकस्य प्राधान्यं, रोगी-स्थितिः, सर्जिकल-पद्धतेः च उपरि निर्भरं करोति । शल्यचिकित्सकः चक्रक्षयस्य स्थानस्य, तीव्रतायाश्च आधारितस्य, गर्लस्य अस्थिरतायाः च डिग्री, इष्टस्य संलयनकोणस्य च आधारेण प्लीफ् पीक-पञ्जरस्य विशेषप्रकारस्य चयनं कर्तुं शक्नोति ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .
उत्पाद विनिर्देश 1 .
उत्पाद का नाम 1 . | विनिर्देश 1 . |
प्लिफ पीक पञ्जर 1 . | 8*22/26/32*10mm |
10*22/26/32*10mm | |
12*22/26/32*10mm | |
14*22/26/32*10mm |
विशेषताएं एवं लाभ .
वास्तविक चित्र .
विषये
PLIF (पश्चात् काठी इंटरबॉर फ्यूजन) पीक पञ्जर एक मेरुदण्ड प्रत्यारोपण है एक रीढ़ी प्रत्यारोपण है एक रीढ़ी चक्र रोग, स्पोन्डिलोलिस्टैसिस, और अन्य रीढ़ की स्थिति का उपचार करने के लिए किया जाता है। अस्य उपयोगः PLIF इति शल्यक्रियायां भवति, यत्र क्षतिग्रस्तं चक्रं मेरुदण्डात् निष्कास्य मेरुदण्डस्य स्थिरतां समर्थनं च प्रदातुं पञ्जरेन सह प्रतिस्थापितं भवति
प्लीफ पीक पञ्जरः Peek (Polyether Ether Ketone) इति जैव-सङ्गत-सामग्रीणां निर्मितः भवति । इदं थर्मोप्लास्टिक-बहुलकम् अस्ति यत् लघु, प्रबलं, रेडियोलुसेण्ट् च अस्ति, यस्य अर्थः अस्ति यत् एतत् X-ray इमेज् मध्ये सहजतया द्रष्टुं शक्यते । पीक इत्यनेन श्रान्तता, धारणं, रासायनिकविक्रिया च प्रतिरोधी अपि भवति, येन चिकित्साप्रत्यारोपणार्थं आदर्शसामग्री भवति ।
प्लीफ-पीक-पञ्जरस्य विभिन्नाः प्रकाराः सन्ति, येषु भिन्न-भिन्न-आकाराः, आकाराः, कोणाः च सन्ति । प्रयुक्तः पञ्जरस्य प्रकारः रोगी-व्यक्ति-शरीररचनाशास्त्रस्य, क्षतिग्रस्त-चक्रस्य स्थानं, शल्यचिकित्सकस्य प्राधान्यं च निर्भरं भवति ।
प्लीफ-शल्यक्रियायाः समये शल्यचिकित्सकः पृष्ठभागेन मेरुदण्डं प्राप्य क्षतिग्रस्तं चक्रं दूरीकरोति । ततः प्लिकापीकपञ्जरं रिक्तचक्रस्थाने प्रविष्टं भवति तथा च मेरुदण्डस्य स्थिरतां प्रदातुं पेचकैः वा दण्डैः वा सुरक्षितं भवति । पञ्जरः समीपस्थकशेरुकस्य अस्थिवृद्धिं संलयनं च प्रवर्धयति, यत् मेरुदण्डस्य अधिकं समर्थनं करोति, वेदनां च न्यूनीकरोति ।
समग्रतया, Plif Peek पञ्जरः सुरक्षितः प्रभावी च रीनियल-प्रत्यारोपकः अस्ति यः मेरुदण्डस्य स्थितिं युक्तानां रोगिणां गतिशीलतां पुनः प्राप्तुं तेषां वेदनां न्यूनीकर्तुं च सहायं कर्तुं शक्नोति। परन्तु, यथा कस्यापि शल्यक्रियायाः सङ्गतिः, तत्र जोखिमाः सम्भाव्यजटिलताश्च सन्ति, तथा च रोगिणः स्वचिकित्सकेन सह परामर्शं कुर्वन्तु येन निर्धारयितुं शक्यते यत् PLIF तेषां कृते समीचीनः विकल्पः अस्ति वा इति।
प्लीफ पीक पञ्जरः मेरुदण्डशल्यक्रियायां अन्तरशरीरसंलयनाय प्रयुक्तः चिकित्साप्रत्यारोपणः अस्ति । यह एक पश्चिक काठी दोनों के दोनों कशेरुक दोनों के साथ दो के बीच में सम्मिलित किया जाता है।
पञ्जरः अस्थि-कलम-सामग्रीभिः पूरितः भवति, यः नूतन-स्थिर-ऊतकस्य वृद्धिं, द्वयोः कशेरुकस्य संलयनस्य च वृद्धिं प्रवर्धयति, एकस्मिन्, ठोस-अस्थि-संरचने च द्वयोः कशेरुकयोः संलयनं करोति
प्लीफ पीक पञ्जरस्य उपयोगः विविधस्य मेरुदण्डस्य परिस्थितेः, यथा क्षयरोगरोगः, स्पोन्डिलोलिस्ट्सिस्, तथा मेरुदण्डस्य स्टेनोसिस इत्यादीनां चिकित्सायै भवति, यत् मेरुदण्डे अस्थिरतां वा संपीडनं वा जनयति ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .
यदि भवान् Plif Pek पञ्जरस्य क्रयणं कर्तुं पश्यति चेत् चिकित्साव्यवसायिकः अस्ति, तर्हि भवान् उच्चगुणवत्तायुक्तं उत्पादं क्रीणाति इति सुनिश्चितं कर्तुं अनेकाः कारकाः सन्ति। अत्र केचन युक्तयः सन्ति : १.
प्रतिष्ठित-आपूर्तिकर्तारं पश्यन्तु: उच्च-गुणवत्तायाः चिकित्सा-उत्पादानाम् प्रदानाय उत्तम-प्रतिष्ठा-युक्तस्य आपूर्तिकर्तायाः क्रयणं महत्त्वपूर्णम् अस्ति। पूर्वग्राहकानाम् समीक्षाः रेटिंग् च पश्यन्तु येन तेषां विश्वसनीयतायाः आकलनं भवति।
उत्पादविनिर्देशान् पश्यन्तु: क्रयणं कर्तुं पूर्वं, उत्पादविनिर्देशानां सावधानीपूर्वकं समीक्षां कुर्वन्तु, यत्र प्रयुक्ता सामग्री, आकारः, आकारः च सन्ति। एतेन सुनिश्चितं भविष्यति यत् भवन्तः भवतः आवश्यकतानां कृते उपयुक्तं उत्पादं प्राप्नुवन्ति।
नियामक अनुपालन सत्यापन करें: जाँच करें जाँच करें क्या आपूर्तिकर्ता एवं उत्पाद सभी संबंधित नियामक आवश्यकताओं के अनुपालन करते हैं और आवश्यक प्रमाणीकरण एवं अनुमोदन होते हैं।
मूल्यानां तुलनां कुर्वन्तु: यद्यपि मूल्यं विचारणीयं एकमात्रं कारकं न भवेत् तथापि विभिन्नानां आपूर्तिकर्तानां मूल्यानां तुलनां कर्तुं महत्त्वपूर्णं यत् सुनिश्चितं भवति यत् भवान् न्याय्यं सौदान् प्राप्नोति।
विक्रय-पश्चात् समर्थनं विचारयन्तु: एकं आपूर्तिकर्ताम् अन्वेषयन्तु यत् विक्रय-पश्चात् समर्थनं प्रदाति, यथा उत्पाद-प्रशिक्षणं, तकनीकी-समर्थनम्, वारण्टी-कवरेजं च।
एतेषां युक्तीनां अनुसरणं कृत्वा, भवान् स्वस्य आवश्यकतां विनिर्देशं च पूरयति इति उच्चगुणवत्तायुक्तां प्लीफपीकपञ्जरक्रयणस्य सम्भावनां वर्धयितुं शक्नोति।
CZMeditech एक चिकित्सा उपकरण कंपनी है जो गर्मी प्रत्यारोपण सहित उच्च-गुणवत्ता वाले आर्थोपेडिक प्रत्यारोपण एवं उपकरणों के उत्पादन एवं विक्रय में विशेषज्ञ होती है। कम्पनीयाः उद्योगे १४ वर्षाणाम् अनुभवः अस्ति तथा च नवीनता, गुणवत्ता, ग्राहकसेवा च प्रति प्रतिबद्धतायाः कृते प्रसिद्धा अस्ति ।
CZMeditech तः गर्मी-प्रत्यारोपण-क्रयणं कुर्वन् ग्राहकाः गुणवत्तायाः सुरक्षायाः च अन्तर्राष्ट्रीय-मानकानि पूरयन्ति इति उत्पादानाम् अपेक्षां कर्तुं शक्नुवन्ति, यथा ISO 13485 तथा CE प्रमाणीकरणम् कम्पनी उन्नत-निर्माण-प्रौद्योगिकीनां कठोर-गुणवत्ता-नियन्त्रण-प्रक्रियाणां च उपयोगं करोति येन सुनिश्चितं भवति यत् सर्वे उत्पादाः उच्चतम-गुणवत्तायाः सन्ति तथा च शल्यचिकित्सकानाम्, रोगिणां च आवश्यकताः पूर्यन्ते
उच्चगुणवत्तायुक्तानां उत्पादानाम् अतिरिक्तं CZMeditech इत्यस्य उत्तमग्राहकसेवायाः कृते अपि CZMeditech प्रसिद्धम् अस्ति । कम्पनीयाः अनुभविनां विक्रयप्रतिनिधिनां दलं अस्ति, ये क्रयणप्रक्रियायां ग्राहकानाम् मार्गदर्शनं समर्थनं च दातुं शक्नुवन्ति। CZMeditech इत्यनेन व्यापकरूपेण-विक्रय-पश्चात् सेवा अपि प्राप्यते, यत्र तकनीकी-समर्थनम्, उत्पाद-प्रशिक्षणं च अस्ति ।