02108
CzMeditech 1 .
उपलब्धता : १. | |
---|---|
मात्रा: | |
विनिर्देश 1 .
REF . | छिद्राणि २. | दैर्घ्यम् |
021080004 | ४ छिद्राणि २. | ३६मि.मी. |
021080005 | ५ छिद्राणि २. | ४४मि.मी. |
021080006 | ६ छिद्राणि ६. | ५२मि.मी. |
021080008 | ८ छिद्राणि २. | ६८मि.मी. |
021080010 | १० छिद्राणि २. | ८४मि.मी. |
वास्तविक चित्र .
ब्लॉग 1 .
यदा आर्थोपेडिक-शल्यक्रियायाः विषयः आगच्छति तदा सफल-परिणामानां सुनिश्चित्यै प्रत्यारोपणस्य महती भूमिका भवति । एकः एतादृशः प्रत्यारोपकः यः अन्तिमेषु वर्षेषु महत्त्वपूर्णं लोकप्रियतां प्राप्तवान् अस्ति, सः लघु-ताल-प्लेट् अस्ति । अस्मिन् लेखे वयं गहनं दृष्टिपातं कुर्मः यत् मिनी लॉकिंग् प्लेट् किम् अस्ति, तस्य उपयोगाः, लाभाः, हानिः च।
मिनी लॉकिंग प्लेट् एकः प्रकारः प्रत्यारोपणस्य एकः प्रकारः अस्ति यः आर्थोपेडिक शल्यक्रियासु उपयुज्यते । यह एक कम-प्रोफाइल प्लेट है जिसमें लॉकिंग पेंच प्रौद्योगिकी के साथ है जो अस्थि भंग को स्थिर करने में सहायता करता है। तालाबन्दी पेंच अतिरिक्त स्थिरता प्रदान करता है, जो विशेष रूप से लाभप्रद होती है जो अस्थि-अस्थि अस्थि के मामले में लाभकारी होती है। अग्रिमेषु खण्डेषु वयं लघु-ताल-प्लेट्-विषये विस्तरेण चर्चां कुर्मः ।
अस्थिभङ्गस्य चिकित्सायै आर्थोपेडिक-शल्यक्रियासु प्रयुक्तः एकः लघु-लॉइंग-प्लेट् एकः प्रकारः प्लेट् अस्ति । इदं न्यून-प्रोफाइल-प्लेटम् अस्ति, अर्थात् आर्थोपेडिक-शल्यक्रियासु उपयुज्यमानानाम् अन्यप्रकारस्य प्लेट्-प्रकारानाम् अपेक्षया इदं पतलं चाटुकारिणं च भवति । प्लेट् मध्ये तालाबन्दी पेंच प्रौद्योगिकी अस्ति या अस्थिपृष्ठस्य विरुद्धं प्लेटं संपीड्य अस्थिस्थिरीकरणं कर्तुं साहाय्यं करोति। मिनी लॉकिंग प्लेट् टाइटेनियमस्य निर्मितं भवति, यत् जैवसंगतं, अ-संरक्षकं च भवति ।
लघु तालाबन्दी प्लेट विशेषतः हस्तपादयोः भङ्गस्य चिकित्सायां लाभप्रदः भवति । अस्य प्रयोगः सामान्यतया शल्यक्रियासु अस्य उपयोगः भवति : १.
दूरी त्रिज्या भंग 1 .
स्कैफोइड भंग 1 .
मेटाकार्पलभङ्गाः २.
मेटाटारसलभङ्गाः २.
आर्थोपेडिक-शल्यक्रियासु अन्यप्रकारस्य प्लेट्-मध्ये लघु-ताल-प्लेट्-प्रयोगस्य अनेकाः लाभाः सन्ति ।
कम-प्रोफाइल डिजाइन: प्लेट के कम-प्रोफाइल डिजाइन को मृदु ऊतक क्रोधस्य जोखिमं न्यूनीकरोति, यत् शल्यक्रियायाः समये जटिलतां जनयितुं शक्नोति।
लॉकिंग पेंच प्रौद्योगिकी: लॉकिंग पेंच प्रौद्योगिकी अतिरिक्त स्थिरता प्रदान करती है, जो विशेष रूप से अंतर्गत अस्थि के मामलों में लाभकारी होती है।
जैव-सङ्गत-अ-संरक्षक- : प्लेट् टाइटेनियमस्य निर्मितं भवति, यत् जैव-सङ्गतम् अ-क्रॉसिव् च अस्ति, जटिलतायाः जोखिमं न्यूनीकरोति तथा च दीर्घकालीन-स्थिरतां सुनिश्चितं करोति
न्यूनतम-आक्रामक-शल्यक्रिया: प्लेटस्य लघु-आकारस्य अर्थः अस्ति यत् न्यूनतम-आक्रामक-पद्धतेः उपयोगेन शल्यक्रिया कर्तुं शक्यते, जटिलता-जोखिमस्य न्यूनीकरणं भवति, द्रुततरं पुनर्प्राप्ति-प्रवर्धनं च करोति
लाभस्य अभावेऽपि, लघुतालप्लेटस्य उपयोगस्य केचन दोषाः अपि सन्ति:
सीमित-अनुप्रयोगः : लघु-ताल-प्लेट् केवलं हस्त-पादयोः कतिपय-प्रकारस्य भङ्गस्य चिकित्सायै उपयुक्तः अस्ति ।
अधिक लागत: तालाबद्ध पेंच एवं टाइटेनियम सामग्री का उपयोग द्वारा प्रत्यारोपण के लागत को बढ़ाता है, जिससे अन्य प्रकार की प्लेट की अपेक्षा महत्तर बनाता है।
लघु तालाबन्दी प्लेट का उपयोग करके शल्यक्रिया सामान्य संज्ञाहरण या क्षेत्रीय संज्ञाहरण के तहत किया जाता है, रोगी के प्राथमिकता और उपचार की प्रकारस्य प्रकारस्य आधारेण। शल्यचिकित्सकः भङ्गस्थलस्य समीपे लघुच्छेदं करोति, अस्थिखण्डान् सावधानतया संरेखयति च । ततः मिनी तालाबन्दी प्लेट् भग्नस्थलस्य उपरि स्थापितं भवति तथा च तालाबन्दराणां उपयोगेन स्थाने सुरक्षितं भवति । तालाबन्दी पेंचः अस्थिपृष्ठस्य विरुद्धं प्लेटं संकुचितं करोति, अतिरिक्तस्थिरतां प्रदाति ।
प्लेट् स्थाने सुरक्षितस्य अनन्तरं सिवनानां वा सर्जिकल-स्टैपल्-इत्यस्य उपयोगेन चीरा निरुद्धा भवति । ततः रोगी जटिलतायाः कस्यापि लक्षणस्य कृते निकटतया निगरानीयः भवति तथा च असुविधायाः प्रबन्धनार्थं वेदना-औषधं ददाति ।
शल्यक्रिया के बाद रोगी को प्रभावित अङ्गं उन्मूलित कर रखने की आवश्यकता होगी तथा ककसी सप्ताह तक कास्ट या स्प्लिंट का उपयोग करके प्रभावित अङ्गं उन्मूलित रखने की आवश्यकता होगी। प्रभाविताङ्गस्य गतिस्य व्याप्तेः च परिधिं पुनः स्थापयितुं सहायतार्थं शारीरिकचिकित्सा अनुशंसिता भवेत् । रोगी कठोर औषधि-कार्यक्रमस्य अनुसरणं कर्तुं अपि आवश्यकता भविष्यति तथा च चिकित्सा-प्रक्रियायाः निरीक्षणार्थं स्वस्य शल्यचिकित्सकेन सह अनुवर्तन-नियुक्तिषु उपस्थितिम् अपि कर्तुं प्रवृत्तः भविष्यति।
पुनर्प्राप्तिसमयः भङ्गस्य प्रकारस्य तथा रोगीनां समग्रस्वास्थ्यस्य आधारेण भिद्यते, परन्तु अधिकांशः रोगिणः शल्यक्रियायाः अनन्तरं षड्-द्वादश-सप्ताहानां अन्तः सामान्य-क्रियाकलापानाम् आरम्भं कर्तुं शक्नुवन्ति
आर्थोपेडिक-शल्यक्रियासु लघु-ताल-प्लेट्-प्रयोगेषु अनेकाः अध्ययनाः कृताः सन्ति । जर्नल् आफ् आर्थोपेडिक सर्जरी तथा रिसर्च इत्यस्मिन् प्रकाशितेन एकस्मिन् अध्ययने ज्ञातं यत् दूरस्थत्रिज्याभङ्गस्य चिकित्सायां लघुतालनप्लेटस्य उपयोगः प्रभावी आसीत् तथा च उत्कृष्टं नैदानिकपरिणामाः प्राप्ताः। जर्नल् आफ् हैण्ड सर्जरी इत्यस्मिन् प्रकाशितेन अन्येन अध्ययनेन ज्ञातं यत् मेटाकार्पल-भङ्गस्य चिकित्सायां 1.5mm लघु-ताल-प्लेट्-प्रयोगेन उच्च-रोगी-सन्तुष्टिः न्यूनतम-जटिलता च अभवत्
लघु तालाबन्दी प्लेट् एकः निम्न-प्रोफाइल-प्रत्यारोपणः अस्ति, हस्त-पादयोः अस्थि-भङ्गस्य चिकित्सायै आर्थोपेडिक-शल्यक्रियायां प्रयुक्तः निम्न-प्रोफाइल-प्रत्यारोपणः अस्ति । लॉकिंग पेंच प्रौद्योगिकी अतिरिक्त स्थिरता प्रदान करती है, और जैव सङ्गत एवं गैर-संरक्षक टाइटेनियम सामग्री दीर्घकालीन स्थिरता सुनिश्चित करती है। यद्यपि केचन दोषाः सन्ति, यथा सीमित-अनुप्रयोगः, अधिक-व्ययः च, तथापि मिनी-ताल-प्लेट्-प्रयोगस्य लाभाः दोषान् अतिक्रमयन्ति
शल्यक्रियायाः कियत्कालं भवति ?
शल्यक्रिया सामान्यतः एक एवं दो घण्टे के बीच की जाती है, भङ्ग की जटिलता के आधार पर तथा प्रयुक्त संज्ञाहरण के प्रकार के निर्भर करता है।
किं मम शल्यक्रियायाः अनन्तरं शारीरिकचिकित्सायाः आवश्यकता भविष्यति?
प्रभाविताङ्गस्य गतिस्य व्याप्तेः च परिधिं पुनः स्थापयितुं सहायतार्थं शारीरिकचिकित्सा अनुशंसिता भवेत् ।
लघु-ताल-प्लेट्-प्रयोगस्य किं किं जोखिमम् अस्ति ?
लघु तालाबन्दी-प्लेट्-उपयोगस्य जोखिमेषु संक्रमणं, तंत्रिका-क्षतिः, प्रत्यारोपण-विफलता च सन्ति ।
किं भङ्गस्य चिकित्सां कृत्वा प्लेट् अपसारयितुं शक्यते वा?
केषुचित् सन्दर्भेषु भङ्गस्य चिकित्सायाः अनन्तरं प्लेट् अपसारयितुं शक्यते । भवतः शल्यचिकित्सकः भवतः अनुवर्तन-नियुक्तिषु भवता सह विकल्पानां चर्चां करिष्यति।
लघु-लॉइंग्-प्लेट्-इत्यस्य उपयोगेन शल्यक्रियातः पुनः प्राप्तुं कियत्कालं भवति ?
पुनर्प्राप्तिसमयः भङ्गस्य प्रकारस्य तथा रोगीनां समग्रस्वास्थ्यस्य आधारेण भिद्यते, परन्तु अधिकांशः रोगिणः शल्यक्रियायाः अनन्तरं षड्-द्वादश-सप्ताहानां अन्तः सामान्य-क्रियाकलापानाम् आरम्भं कर्तुं शक्नुवन्ति
निष्कर्षतः, लघु तालाबन्दी प्लेट् एकः प्रभावी प्रत्यारोपणः अस्ति, हस्तपादयोः भङ्गस्य चिकित्सायै आर्थोपेडिक शल्यक्रियायां प्रयुक्तः प्रभावी प्रत्यारोपणः अस्ति अस्य तालाबन्दी-पेच-प्रौद्योगिकी तथा जैव-सङ्गत-टाइटेनियम-सामग्री-सहितं, एतत् अतिरिक्त-स्थिरतां दीर्घकालीन-स्थिरतां च प्रदाति । यद्यपि केचन दोषाः सन्ति, तथापि लाभाः अधिकतया जोखिमान् अतिक्रमयन्ति ।