02101
CzMeditech 1 .
उपलब्धता : १. | |
---|---|
मात्रा: | |
विनिर्देश 1 .
021011000 | 8 छिद्र l . | / |
021012000 | 8 छेद r . | / |
वास्तविक चित्र .
ब्लॉग 1 .
यदा लघु अस्थि निश्चयस्य विषयः आगच्छति तदा सटीकता कुञ्जी भवति। 1.5mm mini strut locking plate लघु अस्थिभङ्गस्य कृते अत्यन्तं प्रभावी समाधानम् अस्ति यत्र स्थिरतायाः निश्चयस्य च आवश्यकता भवति। इयं तालाबन्दी-प्लेट्-प्रणाली अन्तिमेषु वर्षेषु अधिकाधिकं लोकप्रियतां प्राप्तवती अस्ति, यतः पारम्परिक-निश्चय-विधिषु अनेके लाभाः सन्ति । अस्मिन् लेखे वयं 1.5mm mini strut locking plate, तस्य विशेषताः, लाभाः, उपयोगाय संकेताः च चर्चां कुर्मः।
1.5mm mini strut locking plate एकं प्रकारस्य तालाबन्दी संपीडन प्लेट अस्ति यत् लघु अस्थिषु उपयोगाय डिजाइनं कृतम् अस्ति । उच्चगुणवत्तायुक्तैः टाइटेनियमेन निर्मितं भवति, यत् तस्य बलं, स्थायित्वं, जैवसङ्गतिः च इति प्रसिद्धम् अस्ति । प्लेट् विविधदीर्घतायां विस्तारेषु च उपलभ्यते, यत्र प्लेटस्य दीर्घतायाः आधारेण पेचछिद्रसङ्ख्या भिन्ना अस्ति ।
1.5mm mini strut locking प्लेट् लघु अस्थिभङ्गस्य निश्चये उपयोगाय डिजाइनं कृतम् अस्ति । हस्ते, कटिबन्धे, पादे, नूपुरे च भङ्गस्य चिकित्सायां विशेषतया उपयोगी भवति । अस्थिटॉमी तथा आर्थ्रोडेसिस प्रक्रियाओं के निश्चय में प्लेट का उपयोग भी किया जा सकता है।
1.5mm mini strut locking प्लेट् इत्यस्य एकं प्रमुखं विशेषतां तस्य तालाबन्दी पेंच प्रौद्योगिकी अस्ति । प्लेट् इत्यस्मिन् विशेषरूपेण डिजाइनं कृतम् पेच-छिद्रं भवति यत् पेचकान् स्थाने तालान् कर्तुं शक्नोति, अधिकं स्थिरतां निश्चयीकरणं च प्रदाति । इयं तालाबन्दी प्रौद्योगिकी पेच-शिथिलीकरणस्य जोखिमं न्यूनीकर्तुं अपि साहाय्यं करोति, यत् पारम्परिक-प्लेट्-पेच-योः सामान्य-समस्या अस्ति ।
प्लेट् अस्थिस्य शरीररचनाशास्त्रस्य अनुरूपतायै निर्मितम् अस्ति, यत् प्रत्यारोपणस्य जोखिमं न्यूनीकर्तुं सहायकं भवति तथा च रोगीनां परिणामेषु सुधारं कर्तुं साहाय्यं करोति एनाटोमिक-समितेः शल्यक्रिया-प्रविधि-मध्ये अधिकं लचीलतां अपि कर्तुं शक्नोति, यतः प्लेटं रोगी-विशिष्ट-आवश्यकतानां अनुरूपं सहजतया समोद्धं कर्तुं शक्यते
1.5mm mini Strut Locking Plate इत्यस्य निम्न प्रोफाइल डिजाइन अस्ति, यत् मृदु ऊतक क्रोधं न्यूनीकर्तुं सहायकं भवति तथा च रोगी आरामं सुधरयति। निम्न प्रोफाइल डिजाइन अपि प्रत्यारोपण प्रधानतायाः जोखिमं न्यूनीकरोति, यत् पारम्परिकप्लेटैः, पेचैः च सह चिन्ताजनकं भवितुम् अर्हति ।
प्लेट् विविधदीर्घतायां विस्तारेषु च उपलभ्यते, यत्र प्लेटस्य दीर्घतायाः आधारेण पेचछिद्रसङ्ख्या भिन्ना अस्ति । इससे 1.5mm mini strut locking प्लेट का बहुत बंसीय भंग की एक विस्तृत श्रेणी के लिए एक बहुमुखी समाधान बनाता है।
1.5mm लघु स्ट्रट् लॉकिंग प्लेट के लिए सर्जिकल तकनीक पारंपरिक प्लेट एवं पेंच निश्चय की सदृश है। अस्थिपृष्ठस्य सज्जीकरणानन्तरं थालीं अस्थिस्य शरीररचनाशास्त्रं उपयुक्तं कृत्वा तालाबद्धपेचकानाम् उपयोगेन स्थाने सुरक्षितं भवति प्लेट स्थिर निश्चय प्रदान करने के लिए डिजाइन किया गया है, जो प्रारम्भिक परिचालन एवं शीघ्र पुनर्प्राप्ति समय की अनुमति देता है।
1.5mm लघु स्ट्रट् लॉकिंग प्लेट लघु अस्थि निश्चय के लिए एक अत्यन्त प्रभावी समाधान है। अस्य तालाबन्दी-पेच-प्रौद्योगिकी, शरीररचनाशास्त्रीय-कण्टूरिंग्, निम्न-प्रोफाइल-डिजाइनः, बहुमुख्यता च आर्थोपेडिक-शल्यचिकित्सकानाम् मध्ये लोकप्रियं विकल्पं करोति । हस्त-कटिबन्ध-पाद-नूपुर-योः भङ्गस्य चिकित्सायां थाली विशेषतया उपयोगी भवति, अपि च अस्थि-टॉमी-गठिया-प्रक्रियाणां निश्चये अपि उपयोक्तुं शक्यते